Changes

Jump to navigation Jump to search
Undo revision 120690 by Tsvora (talk)
Line 1: Line 1:  +
सौतिरुवाच
    +
इत्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत्।
    +
गच्छाम्यमृतमाहर्तुं भक्ष्यमिच्छामि वेदितुम्॥ 1-28-1
   −
सौतिरुवाच
+
विनतोवाच
इत्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत्।
+
 
गच्छाम्यमृतमाहर्तुं भक्ष्यमिच्छामि वेदितुम्॥ 1-28-1
+
समुद्रकुक्षावेकान्ते निषादालयमुत्तमम्।
विनतोवाच
+
 
समुद्रकुक्षावेकान्ते निषादालयमुत्तमम्।
+
निषादानां सहस्राणि तान्भुक्त्वामृतमानय॥ 1-28-2
निषादानां सहस्राणि तान्भुक्त्वामृतमानय॥ 1-28-2
+
 
न च ते ब्राह्मणं हन्तुं कार्या बुद्धिः कथञ्चन।
+
न च ते ब्राह्मणं हन्तुं कार्या बुद्धिः कथञ्चन।
अवध्यः सर्वभूतानां ब्राह्मणो ह्यनलोपमः॥ 1-28-3
+
 
अग्निरर्को विषं शस्त्रं विप्रो भवति कोपितः।
+
अवध्यः सर्वभूतानां ब्राह्मणो ह्यनलोपमः॥ 1-28-3
गुरुर्हि सर्वभूतानां ब्राह्मणः परिकीर्तितः॥ 1-28-4
+
 
एवमादिस्वरूपैस्तु सतां वै ब्राह्मणो मतः।
+
अग्निरर्को विषं शस्त्रं विप्रो भवति कोपितः।
स ते तात न हन्तव्यः संक्रुद्धेनापि सर्वथा॥ 1-28-5
+
 
ब्राह्मणानामभिद्रोहो न कर्तव्यः कथञ्चन।
+
गुरुर्हि सर्वभूतानां ब्राह्मणः परिकीर्तितः॥ 1-28-4
न ह्येवमग्निर्नादित्यो भस्म कुर्यात्तथानघ॥ 1-28-6
+
 
यथा कुर्यादभिक्रुद्धो ब्राह्मणः संशितव्रतः।
+
एवमादिस्वरूपैस्तु सतां वै ब्राह्मणो मतः।
तदेतैर्विविधैर्लिङ्गैस्त्वं विद्यास्तं द्विजोत्तमम्।
+
 
भूतानामग्रभूर्विप्रो वर्णश्रेष्ठः पिता गुरुः॥ 1-28-7
+
स ते तात न हन्तव्यः संक्रुद्धेनापि सर्वथा॥ 1-28-5
गरुड उवाच
+
 
किंरूपो ब्राह्मणो मातः किंशीलः किंपराक्रमः।
+
ब्राह्मणानामभिद्रोहो न कर्तव्यः कथञ्चन।
किंस्विदग्निनिभो भाति किंस्वित्सौम्यप्रदर्शनः॥ 1-28-8
+
 
यथाहमभिजानीयां ब्राह्मणं लक्षणैः शुभैः।
+
न ह्येवमग्निर्नादित्यो भस्म कुर्यात्तथानघ॥ 1-28-6
तन्मे कारणतो मातः पृच्छतो वक्तुमर्हसि॥ 1-28-9
+
 
विनतोवाच
+
यथा कुर्यादभिक्रुद्धो ब्राह्मणः संशितव्रतः।
यस्ते कण्ठमनुप्राप्तो निगीर्णं बडिशं यथा।
+
 
दहेदङ्गारवत्पुत्रं तं विद्या ब्राह्मणर्षभम्॥ 1-28-10
+
तदेतैर्विविधैर्लिङ्गैस्त्वं विद्यास्तं द्विजोत्तमम्।
विप्रस्त्वया न हन्तव्यः संक्रुद्धेनापि सर्वदा।
+
 
प्रोवाच चैनं विनता पुत्रहार्दादिदं वचः॥ 1-28-11
+
भूतानामग्रभूर्विप्रो वर्णश्रेष्ठः पिता गुरुः॥ 1-28-7
जठरे न च जीर्येद्यस्तं जानीहि द्विजोत्तमम्।
+
 
पुनः प्रोवाच विनता पुत्रहार्दादिदं वचः॥ 1-28-12
+
गरुड उवाच
जानन्त्यप्यतुलं वीर्यमाशीर्वादपरायणा।
+
 
प्रीता परमदुःखार्ता नागैर्विप्रकृता सती॥ 1-28-13
+
किंरूपो ब्राह्मणो मातः किंशीलः किंपराक्रमः।
विनतोवाच
+
 
पक्षौ ते मारुतः पातु चन्द्रसूर्यौ च पृष्ठतः।
+
किंस्विदग्निनिभो भाति किंस्वित्सौम्यप्रदर्शनः॥ 1-28-8
शिरश्च पातु वह्निस्ते वसवः सर्वतस्तनुम्॥ 1-28-14
+
 
अहं च ते सदा पुत्र शान्तिस्वस्तिपरायणा।
+
यथाहमभिजानीयां ब्राह्मणं लक्षणैः शुभैः।
इहासीना भविष्यामि स्वस्तिकारे रता सदा।
+
 
अरिष्टं व्रज पन्थानं पुत्र कार्यार्थसिद्धये॥ 1-28-15
+
तन्मे कारणतो मातः पृच्छतो वक्तुमर्हसि॥ 1-28-9
सौतिरुवाच
+
 
ततः स मातुर्वचनं निशम्य वितत्य पक्षौ नभ उत्पपात।
+
विनतोवाच
ततो निषादान्बलवानुपागतो बुभुक्षितः काल इवान्तकोऽपरः॥ 1-28-17
+
 
स तान्निषादानुपसंहरंस्तदा रजः समुद्धूय नभःस्पृशं महत्।
+
यस्ते कण्ठमनुप्राप्तो निगीर्णं बडिशं यथा।
समुद्रकुक्षौ च विशोषयन्पयः समीपजान्भूधरजान्विचालयन्॥ 1-28-18
+
 
ततः स चक्रे महदाननं तदा निषादमार्गं प्रतिरुध्य पक्षिराट्।
+
दहेदङ्गारवत्पुत्रं तं विद्या ब्राह्मणर्षभम्॥ 1-28-10
ततो निषादास्त्वरिताः प्रवव्रजुः यतो मुखं तस्य भुजङ्गभोजिनः॥ 1-28-19
+
 
तदाननं विवृतमतिप्रमाणवत्समभ्ययुर्गगनमिवार्दिताः खगाः।
+
विप्रस्त्वया न हन्तव्यः संक्रुद्धेनापि सर्वदा।
सहस्रशः पवनरजोविमोहिता यथानिलप्रचलितपादपे वने॥ 1-28-20
+
 
ततः खगो वदनममित्रतापनः समाहरत्परिचपलो महाबलः।
+
प्रोवाच चैनं विनता पुत्रहार्दादिदं वचः॥ 1-28-11
निषूदयन्बहुविधमत्स्यजीविनो बुभुक्षितो गगनचरेश्वरस्तदा॥ 1-28-21
+
 
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे अष्टाविंशोऽध्यायः॥ 28 ॥
+
जठरे न च जीर्येद्यस्तं जानीहि द्विजोत्तमम्।
[[:Category:Garuda|''Garuda'']] [[:Category:Amrut|''Amrut'']] [[:Category:Nectar|''Nectar'']]
+
 
[[:Category:outcaste|''outcaste'']] [[:Category:devour|''devour'']] [[:Category:devouring of outcaste|''devouring of outcaste'']]
+
पुनः प्रोवाच विनता पुत्रहार्दादिदं वचः॥ 1-28-12
[[:Category:गरुड|''गरुड'']] [[:Category:अमृत|''अमृत'']] [[:Category:निषाद|''निषाद'']] [[:Category:भक्षण|''भक्षण'']]
+
 
[[:Category:निषादोका भक्षण|''निषादोका भक्षण'']] [[:Category:जिवहिंसक|''जिवहिंसक'']]
+
जानन्त्यप्यतुलं वीर्यमाशीर्वादपरायणा।
[[:Category:Brahman|''Brahman'']]  [[:Category:angry brahman|''angry brahman'']]
+
 
[[:Category:angry|''angry'']]  [[:Category:ब्राह्मण|''ब्राह्मण'']]  [[:Category:कुपित ब्राह्मण|''कुपित ब्राह्मण'']]
+
प्रीता परमदुःखार्ता नागैर्विप्रकृता सती॥ 1-28-13
 +
 
 +
विनतोवाच
 +
 
 +
पक्षौ ते मारुतः पातु चन्द्रसूर्यौ च पृष्ठतः।
 +
 
 +
शिरश्च पातु वह्निस्ते वसवः सर्वतस्तनुम्॥ 1-28-14
 +
 
 +
अहं च ते सदा पुत्र शान्तिस्वस्तिपरायणा।
 +
 
 +
इहासीना भविष्यामि स्वस्तिकारे रता सदा।
 +
 
 +
अरिष्टं व्रज पन्थानं पुत्र कार्यार्थसिद्धये॥ 1-28-15
 +
 
 +
सौतिरुवाच
 +
 
 +
ततः स मातुर्वचनं निशम्य वितत्य पक्षौ नभ उत्पपात।
 +
 
 +
ततो निषादान्बलवानुपागतो बुभुक्षितः काल इवान्तकोऽपरः॥ 1-28-17
 +
 
 +
स तान्निषादानुपसंहरंस्तदा रजः समुद्धूय नभःस्पृशं महत्।
 +
 
 +
समुद्रकुक्षौ च विशोषयन्पयः समीपजान्भूधरजान्विचालयन्॥ 1-28-18
 +
 
 +
ततः स चक्रे महदाननं तदा निषादमार्गं प्रतिरुध्य पक्षिराट्।
 +
 
 +
ततो निषादास्त्वरिताः प्रवव्रजुः यतो मुखं तस्य भुजङ्गभोजिनः॥ 1-28-19
 +
 
 +
तदाननं विवृतमतिप्रमाणवत्समभ्ययुर्गगनमिवार्दिताः खगाः।
 +
 
 +
सहस्रशः पवनरजोविमोहिता यथानिलप्रचलितपादपे वने॥ 1-28-20
 +
 
 +
ततः खगो वदनममित्रतापनः समाहरत्परिचपलो महाबलः।
 +
 
 +
निषूदयन्बहुविधमत्स्यजीविनो बुभुक्षितो गगनचरेश्वरस्तदा॥ 1-28-21
 +
 
 +
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे अष्टाविंशोऽध्यायः॥ 28 ॥
367

edits

Navigation menu