Adiparva Adhyaya 28 (आदिपर्वणि अध्यायः २८)

From Dharmawiki
Jump to navigation Jump to search

सौतिरुवाच

इत्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत्।

गच्छाम्यमृतमाहर्तुं भक्ष्यमिच्छामि वेदितुम्॥ 1-28-1

विनतोवाच

समुद्रकुक्षावेकान्ते निषादालयमुत्तमम्।

निषादानां सहस्राणि तान्भुक्त्वामृतमानय॥ 1-28-2

न च ते ब्राह्मणं हन्तुं कार्या बुद्धिः कथञ्चन।

अवध्यः सर्वभूतानां ब्राह्मणो ह्यनलोपमः॥ 1-28-3

अग्निरर्को विषं शस्त्रं विप्रो भवति कोपितः।

गुरुर्हि सर्वभूतानां ब्राह्मणः परिकीर्तितः॥ 1-28-4

एवमादिस्वरूपैस्तु सतां वै ब्राह्मणो मतः।

स ते तात न हन्तव्यः संक्रुद्धेनापि सर्वथा॥ 1-28-5

ब्राह्मणानामभिद्रोहो न कर्तव्यः कथञ्चन।

न ह्येवमग्निर्नादित्यो भस्म कुर्यात्तथानघ॥ 1-28-6

यथा कुर्यादभिक्रुद्धो ब्राह्मणः संशितव्रतः।

तदेतैर्विविधैर्लिङ्गैस्त्वं विद्यास्तं द्विजोत्तमम्।

भूतानामग्रभूर्विप्रो वर्णश्रेष्ठः पिता गुरुः॥ 1-28-7

गरुड उवाच

किंरूपो ब्राह्मणो मातः किंशीलः किंपराक्रमः।

किंस्विदग्निनिभो भाति किंस्वित्सौम्यप्रदर्शनः॥ 1-28-8

यथाहमभिजानीयां ब्राह्मणं लक्षणैः शुभैः।

तन्मे कारणतो मातः पृच्छतो वक्तुमर्हसि॥ 1-28-9

विनतोवाच

यस्ते कण्ठमनुप्राप्तो निगीर्णं बडिशं यथा।

दहेदङ्गारवत्पुत्रं तं विद्या ब्राह्मणर्षभम्॥ 1-28-10

विप्रस्त्वया न हन्तव्यः संक्रुद्धेनापि सर्वदा।

प्रोवाच चैनं विनता पुत्रहार्दादिदं वचः॥ 1-28-11

जठरे न च जीर्येद्यस्तं जानीहि द्विजोत्तमम्।

पुनः प्रोवाच विनता पुत्रहार्दादिदं वचः॥ 1-28-12

जानन्त्यप्यतुलं वीर्यमाशीर्वादपरायणा।

प्रीता परमदुःखार्ता नागैर्विप्रकृता सती॥ 1-28-13

विनतोवाच

पक्षौ ते मारुतः पातु चन्द्रसूर्यौ च पृष्ठतः।

शिरश्च पातु वह्निस्ते वसवः सर्वतस्तनुम्॥ 1-28-14

अहं च ते सदा पुत्र शान्तिस्वस्तिपरायणा।

इहासीना भविष्यामि स्वस्तिकारे रता सदा।

अरिष्टं व्रज पन्थानं पुत्र कार्यार्थसिद्धये॥ 1-28-15

सौतिरुवाच

ततः स मातुर्वचनं निशम्य वितत्य पक्षौ नभ उत्पपात।

ततो निषादान्बलवानुपागतो बुभुक्षितः काल इवान्तकोऽपरः॥ 1-28-17

स तान्निषादानुपसंहरंस्तदा रजः समुद्धूय नभःस्पृशं महत्।

समुद्रकुक्षौ च विशोषयन्पयः समीपजान्भूधरजान्विचालयन्॥ 1-28-18

ततः स चक्रे महदाननं तदा निषादमार्गं प्रतिरुध्य पक्षिराट्।

ततो निषादास्त्वरिताः प्रवव्रजुः यतो मुखं तस्य भुजङ्गभोजिनः॥ 1-28-19

तदाननं विवृतमतिप्रमाणवत्समभ्ययुर्गगनमिवार्दिताः खगाः।

सहस्रशः पवनरजोविमोहिता यथानिलप्रचलितपादपे वने॥ 1-28-20

ततः खगो वदनममित्रतापनः समाहरत्परिचपलो महाबलः।

निषूदयन्बहुविधमत्स्यजीविनो बुभुक्षितो गगनचरेश्वरस्तदा॥ 1-28-21

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे अष्टाविंशोऽध्यायः॥ 28 ॥