Changes

Jump to navigation Jump to search
m
no edit summary
Line 13: Line 13:  
नवमी दशमी चैकादशी च द्वादशी ततः। त्रयोदशी ततो ज्ञेया ततः कथिता चतुर्दशी॥
 
नवमी दशमी चैकादशी च द्वादशी ततः। त्रयोदशी ततो ज्ञेया ततः कथिता चतुर्दशी॥
   −
पञ्चदशी तिथिः शुक्ले पूर्णिमेति निगद्यते। कृष्णे पञ्चदशी या च सा त्वमा परिकीर्त्यते॥</blockquote>'''अर्थ-''' प्रतिपदा, द्वितीया, तृतीया, चतुर्थी, पञ्चमी, षष्ठी, सप्तमी, अष्टमी, नवमी, दशमी, एकादशी, द्वादशी, त्रयोदशी, चतुर्दशी और पञ्चदशी; शुक्ल पक्ष की पञ्चदशी को पूर्णिमा और कृष्णपक्ष की पञ्चदशी अमावस्या कहलाती है।
+
पञ्चदशी तिथिः शुक्ले पूर्णिमेति निगद्यते। कृष्णे पञ्चदशी या च सा त्वमा परिकीर्त्यते॥
 +
 
 +
</blockquote>'''अर्थ-''' प्रतिपदा, द्वितीया, तृतीया, चतुर्थी, पञ्चमी, षष्ठी, सप्तमी, अष्टमी, नवमी, दशमी, एकादशी, द्वादशी, त्रयोदशी, चतुर्दशी और पञ्चदशी; शुक्ल पक्ष की पञ्चदशी को पूर्णिमा और कृष्णपक्ष की पञ्चदशी अमावस्या कहलाती है।
    
=== तिथियों के स्वामी ===
 
=== तिथियों के स्वामी ===
746

edits

Navigation menu