Changes

Jump to navigation Jump to search
Creating a new page
'''०''' What is तिङ्?

== तिङन्तम् पदम् (सुप्तिङन्तम् पदम् १-४-१४) ==
धातु + तिङ्-प्रत्यय => पद

तिङन्त-पद

Since तिङ् is prescribed on a धातु, the तिङन्त-पद inherently has the क्रिया information embedded, hence it is also called तिङन्त-क्रियापद

== तिङ् प्रत्ययाः ==
तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिङ्वहिमहिङ् ३-४-७८

=== प्रत्ययाः ॥ ===
{| class="wikitable"
|+परस्मैपद-प्रत्ययाः
!पुरुषः/वचनम्
!एकवचनम्
!द्विवचनम्
!बहुवचनम्
|-
|प्रथमपुरुषः
|तिप्
|तस्
|झि
|-
|मध्यमपुरुषः
|सिप्
|थस्
|थ
|-
|उत्तमपुरुषः
|मिप्
|वस्
|मस्
|}
{| class="wikitable"
|+आत्मनेपद-प्रत्ययाः
!पुरुषः/वचनम्
!एकवचनम्
!द्विवचनम्
!बहुवचनम्
|-
|प्रथमपुरुषः
|त
|आताम्
|झ
|-
|मध्यमपुरुषः
|थास्
|आथाम्
|ध्वम्
|-
|उत्तमपुरुषः
|इट्
|वहि
|महिङ्
|}

=== रूपाणि ॥ ===
तिङ्-प्रत्यय applied to धातु => पठँ व्यक्तायां वाचि
{| class="wikitable"
|+परस्मैपदरूपाणि
!पुरुषः/वचनम्
!एकवचनम्
!द्विवचनम्
!बहुवचनम्
|-
|प्रथमपुरुषः
|पठति
|पठतः
|पठन्ति
|-
|मध्यमपुरुषः
|पठसि
|पठथः
|पठथ
|-
|उत्तमपुरुषः
|पठामि
|पठावः
|पठामः
|}
तिङ्-प्रत्यय applied to धातु => वदिँ अभिवादनस्तुत्योः
{| class="wikitable"
|+आत्मनेपदरूपाणि
!पुरुषः/वचनम्
!एकवचनम्
!द्विवचनम्
!बहुवचनम्
|-
|प्रथमपुरुषः
|वन्दते
|वन्देते
|वन्दन्ते
|-
|मध्यमपुरुषः
|वन्दसे
|वन्देथे
|वन्दध्वे
|-
|उत्तमपुरुषः
|वन्दे
|वन्दावहे
|वन्दामहे
|}

== तिङ्-अर्थः - लकारार्थः ==
तिङ् gets transformed in various लकार to give meaning of tenses and moods. तिङन्त-पद gets different forms based on the लकार. There are 10 लकारऽ and each लकार has a specific meaning.

# लट् - वर्तमाने - Present tense
# लिट् - परोक्ष-भूते - Past tense that is not self witnessed
# लुट् - अनद्यतन-भविष्यत् - future beyond today
# लृट् - भविष्यत् - future tense
# लोट् - विधि-प्रार्थना-आमन्त्रण-आज्ञा-आशीर्वचने - in the sense of prescribing, requesting, inviting, ordering, wishing etc
# लङ् - अनद्यतन-भूते - past tense beyond today
# लिङ् -
## विधिलिङ् - विधि-प्रार्थना-आमन्त्रण-सम्भावनायाम् - in the sense of prescribing, requesting, inviting, possibility
## आशीर्लिङ् - आशीर्वचने - in the sense of wish, blessings etc..
# लुङ् - भूते - Past tense
# लृङ् - हेतुहेतुमद्भावे - to indicate cause-effect relation
# लेट् - वेदे - This is used only in the Vedas.

== धातु - विभागः ==

* There are around 2000 धातुs.
* They are classified into 10 groups called गण, based only on morphological transformations that the धातु-रूप undergoes and NOT based on semantics (meaning).
* The name of the गण is referred by the first धातु of the गण. भ्वादि-गण - The गण which starts with भू.

== लकार - विभागः ==

=== सार्वधातुक-लकार ===
लट्, लोट्, लङ्, विधि-लिङ् these four are called सार्वधातुक-लकार . These get different transformations in each गण.

=== आर्धधातुक-लकार ===
Other six लिट्, लुट्, लृट्, लृङ्, आशीर्लिङ्, लुङ् are called आर्धधातुक-लकार. The transformations are same across all गणऽ for these लकारऽ.

== धातु - विकरण-प्रत्ययः ==

* In the process of generation of verbal form from धातु, a विकरण-प्रत्यय is added between the धातु and प्रत्यय based on the गण for having appropriate transformations.

* There are 10 विकरण-प्रत्ययऽ, one for each गण.

{| class="wikitable"
|+
!गणः
!विकरण-प्रत्ययः
!धातुः
!लट्-लकार-रूपम्
|-
|१. भ्वादि
|शप्
|भू सत्तायाम्
|भवति
|-
|२. अदादि
|लुक्
|अदँ भक्षणे
|अत्ति
|-
|३. जुहोत्यादि
|श्लु
|हु दानादानयोः
|जुहोति
|-
|४. दिवादि
|श्यन्
|दिवुँ क्रीडाविजिगीषा...गतिषु
|दीव्यति
|-
|५. स्वादि
|श्नु
|षुञ् अभिषवे
|सुनोति
|-
|६. तुदादि
|श
|तुदँ व्यथने
|तुदति
|-
|७. रुधादि
|श्नम्
|रुधिँर् आवरणे
|रुणद्धि
|-
|८. तनादि
|उ
|तनुँ विस्तारे
|तनोति
|-
|९. क्र्यादि
|श्ना
|डु क्रीञ् क्रीणने
|क्रीणाति
|-
|१०. चुरादि
|णिच्
|चुरँ स्तेये
|चोरयति
|}

== तिङ्-प्रत्ययस्य अर्थः ==
What information is encoded in तिङ् ?

We have already seen the following meanings

'''०''' पुरुष - Person (प्रथम-Third, मध्यम-Second, उत्तम-First)

'''०''' वचन - number (एकवचन-Singular, द्विवचन-Dual, बहुवचन-Plural)

'''०''' लकार - tense or mood

Apart from all other meanings, the तिङ्-प्रत्यय also mandatorily indicates one of the following:

'''०''' कर्तृ-कारक

'''०''' कर्म-कारक

'''०''' भाव

Let us see each of these in detail

=== कर्तृ-कारक ===
By default तिङन्त-पद indicates the कर्तृ-कारक, hence it follows the पुरुष and वचन of the कर्तृ-कारक

Eg : पठति , पठन्ति , पठामि, वन्दसे

Then we say the तिङन्त-पद is in कर्तरि meaning.

=== कर्म-कारक ===
If यक्-प्रत्यय is added between तिङ्-प्रत्यय and धातु it indicates कर्म-कारक for सकर्मक-क्रिया in the four लकारऽ (सार्वधातुक-लकार लट्, लङ्, लोट्, विधि-लिङ्). Then it follows the पुरुष and वचन of the कर्म-कारक. It always takes आत्मनेपदि-forms, irrespective of whether धातु is परस्मैपदी or आत्मनेपदि.

Eg: पठ्यते । पठ्यन्ते । वन्द्यसे । वन्द्ये

Then we say the तिङन्त-पद is in कर्मणि meaning.

=== भाव (action) ===
The same कर्मणि form indicates भाव (action) for अकर्मक-क्रिया, it is always प्रथम-पुरुष वnd एकवचन. This also always takes आत्मनेपदि-form.

Eg: स्थीयते ।

Then we say the तिङन्त-पद is in भावे meaning

Navigation menu