Tinganta (तिङन्तम्)

From Dharmawiki
Jump to navigation Jump to search

What is तिङ्?

तिङन्तम् पदम् (सुप्तिङन्तम् पदम् १-४-१४)

धातु + तिङ्-प्रत्यय => पद

तिङन्त-पद

Since तिङ् is prescribed on a धातु, the तिङन्त-पद inherently has the क्रिया information embedded, hence it is also called तिङन्त-क्रियापद

तिङ् प्रत्ययाः

तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिङ्वहिमहिङ् ३-४-७८

प्रत्ययाः ॥

परस्मैपद-प्रत्ययाः
पुरुषः/वचनम् एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तिप् तस् झि
मध्यमपुरुषः सिप् थस्
उत्तमपुरुषः मिप् वस् मस्
आत्मनेपद-प्रत्ययाः
पुरुषः/वचनम् एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आताम्
मध्यमपुरुषः थास् आथाम् ध्वम्
उत्तमपुरुषः इट् वहि महिङ्

रूपाणि ॥

तिङ्-प्रत्यय applied to धातु => पठँ व्यक्तायां वाचि

परस्मैपदरूपाणि
पुरुषः/वचनम् एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पठति पठतः पठन्ति
मध्यमपुरुषः पठसि पठथः पठथ
उत्तमपुरुषः पठामि पठावः पठामः

तिङ्-प्रत्यय applied to धातु => वदिँ अभिवादनस्तुत्योः

आत्मनेपदरूपाणि
पुरुषः/वचनम् एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वन्दते वन्देते वन्दन्ते
मध्यमपुरुषः वन्दसे वन्देथे वन्दध्वे
उत्तमपुरुषः वन्दे वन्दावहे वन्दामहे

तिङ्-अर्थः - लकारार्थः

तिङ् gets transformed in various लकार to give meaning of tenses and moods. तिङन्त-पद gets different forms based on the लकार. There are 10 लकारऽ and each लकार has a specific meaning.

  1. लट् - वर्तमाने - Present tense
  2. लिट् - परोक्ष-भूते - Past tense that is not self witnessed
  3. लुट् - अनद्यतन-भविष्यत् - future beyond today
  4. लृट् - भविष्यत् - future tense
  5. लोट् - विधि-प्रार्थना-आमन्त्रण-आज्ञा-आशीर्वचने - in the sense of prescribing, requesting, inviting, ordering, wishing etc
  6. लङ् - अनद्यतन-भूते - past tense beyond today
  7. लिङ् -
    1. विधिलिङ् - विधि-प्रार्थना-आमन्त्रण-सम्भावनायाम् - in the sense of prescribing, requesting, inviting, possibility
    2. आशीर्लिङ् - आशीर्वचने - in the sense of wish, blessings etc..
  8. लुङ् - भूते - Past tense
  9. लृङ् - हेतुहेतुमद्भावे - to indicate cause-effect relation
  10. लेट् - वेदे - This is used only in the Vedas.

धातु - विभागः

  • There are around 2000 धातुs.
  • They are classified into 10 groups called गण, based only on morphological transformations that the धातु-रूप undergoes and NOT based on semantics (meaning).
  • The name of the गण is referred by the first धातु of the गण. भ्वादि-गण - The गण which starts with भू.

लकार - विभागः

सार्वधातुक-लकार

लट्, लोट्, लङ्, विधि-लिङ् these four are called सार्वधातुक-लकार . These get different transformations in each गण.

आर्धधातुक-लकार

Other six लिट्, लुट्, लृट्, लृङ्, आशीर्लिङ्, लुङ् are called आर्धधातुक-लकार. The transformations are same across all गणऽ for these लकारऽ.

धातु - विकरण-प्रत्ययः

  • In the process of generation of verbal form from धातु, a विकरण-प्रत्यय is added between the धातु and प्रत्यय based on the गण for having appropriate transformations.
  • There are 10 विकरण-प्रत्ययऽ, one for each गण.
गणः विकरण-प्रत्ययः धातुः लट्-लकार-रूपम्
१. भ्वादि शप् भू सत्तायाम् भवति
२. अदादि लुक् अदँ भक्षणे अत्ति
३. जुहोत्यादि श्लु हु दानादानयोः जुहोति
४. दिवादि श्यन् दिवुँ क्रीडाविजिगीषा...गतिषु दीव्यति
५. स्वादि श्नु षुञ् अभिषवे सुनोति
६. तुदादि तुदँ व्यथने तुदति
७. रुधादि श्नम् रुधिँर् आवरणे रुणद्धि
८. तनादि तनुँ विस्तारे तनोति
९. क्र्यादि श्ना डु क्रीञ् क्रीणने क्रीणाति
१०. चुरादि णिच् चुरँ स्तेये चोरयति

तिङ्-प्रत्ययस्य अर्थः

What information is encoded in तिङ् ?

We have already seen the following meanings

पुरुष - Person (प्रथम-Third, मध्यम-Second, उत्तम-First)

वचन - number (एकवचन-Singular, द्विवचन-Dual, बहुवचन-Plural)

लकार - tense or mood

Apart from all other meanings, the तिङ्-प्रत्यय also mandatorily indicates one of the following:

कर्तृ-कारक

कर्म-कारक

भाव

Let us see each of these in detail

कर्तृ-कारक

By default तिङन्त-पद indicates the कर्तृ-कारक, hence it follows the पुरुष and वचन of the कर्तृ-कारक

Eg : पठति , पठन्ति , पठामि, वन्दसे

Then we say the तिङन्त-पद is in कर्तरि meaning.

कर्म-कारक

If यक्-प्रत्यय is added between तिङ्-प्रत्यय and धातु it indicates कर्म-कारक for सकर्मक-क्रिया in the four लकारऽ (सार्वधातुक-लकार लट्, लङ्, लोट्, विधि-लिङ्). Then it follows the पुरुष and वचन of the कर्म-कारक. It always takes आत्मनेपदि-forms, irrespective of whether धातु is परस्मैपदी or आत्मनेपदि.

Eg: पठ्यते । पठ्यन्ते । वन्द्यसे । वन्द्ये

Then we say the तिङन्त-पद is in कर्मणि meaning.

भाव (action)

The same कर्मणि form indicates भाव (action) for अकर्मक-क्रिया, it is always प्रथम-पुरुष वnd एकवचन. This also always takes आत्मनेपदि-form.

Eg: स्थीयते ।

Then we say the तिङन्त-पद is in भावे meaning