Line 33:
Line 33:
6. स्कन्द: (केदारेश्वरस्य मन्दिरे)
6. स्कन्द: (केदारेश्वरस्य मन्दिरे)
−
17.अन्नपूर्णा (केदारेश्वरस्य मन्दिरे)
+
7.अन्नपूर्णा (केदारेश्वरस्य मन्दिरे)
8.पार्वती (केदारेश्वरस्य मन्दिरे)
8.पार्वती (केदारेश्वरस्य मन्दिरे)
Line 39:
Line 39:
9. दक्षिणामूर्तिः (केदारेश्वरस्य मन्दिरे)
9. दक्षिणामूर्तिः (केदारेश्वरस्य मन्दिरे)
−
10.चण्डगण. (केदारेश्वरस्य मन्दिरे)
+
10.चण्डगणः (केदारेश्वरस्य मन्दिरे)
11. इन्द्रद्युम्नेश्वर. (केदारेश्वर मन्दिरे)
11. इन्द्रद्युम्नेश्वर. (केदारेश्वर मन्दिरे)
Line 55:
Line 55:
17 हरम्यापतीर्थः (तत्रैव)
17 हरम्यापतीर्थः (तत्रैव)
−
18. किरातेश्वरः लाली घट्टे
+
हरम्पापेश्वरः (तत्रैव)
−
19. लम्बोदरविनायक: चिन्तामणिविनायकनाम्ना
+
18. किरातेश्वरः (लाली घट्टे)
−
20. शत्रुघ्नेश्वरः हनुमान घट्टे
+
19. लम्बोदरविनायक: (चिन्तामणिविनायकनाम्ना प्रसिद्धः)
−
21. भरतेश्वर: हनुमान घट्टे
+
20. शत्रुघ्नेश्वरः (हनुमान घट्टे)
−
22. लक्ष्मणेश्वर: हनुमान घट्टे
+
21. भरतेश्वर: (हनुमान घट्टे)
−
23. रामेश्वर: हनुमान घट्टे
+
22. लक्ष्मणेश्वर: (हनुमान घट्टे)
−
24. सीतेश्वर: हनुमान घट्टे
+
23. रामेश्वर: (हनुमान घट्टे)
−
25. हनुमदीश्वरः हनुमान घट्टे
+
24. सीतेश्वर: (हनुमान घट्टे)
−
26. रुरुमैरव: हनुमान घट्टे
+
25. हनुमदीश्वरः (हनुमान घट्टे)
−
27. स्वप्नेश्वर: बादशाहगजं क्षेत्रे
+
26. रुरुभैरव: (हनुमान घट्टे)
−
28. स्वप्नेश्वरी तत्रैव
+
27. स्वप्नेश्वर: (बादशाहगजं क्षेत्रे)
−
29. अक्रूरेश्वर: अक्रूरघट्टे (भदैनी)
+
28. स्वप्नेश्वरी (तत्रैव)
−
30. चामुण्डादेवी अक्रूविनायक मन्दिरे
+
29. अक्रूरेश्वर: {अक्रूरघट्टे (भदैनी)}
−
31. चर्ममुण्डादेवी तत्रैव लुप्तः
+
30. चामुण्डादेवी (अक्रूविनायक मन्दिरे)
−
| 32. महारुण्डादेवी तत्रैव लुप्त.
+
31. चर्ममुण्डादेवी (तत्रैव लुप्तः)
−
33.
+
32. महारुण्डादेवी (तत्रैव लुप्त.)
−
अर्कविनायक लोलार्कस्य समीपे
+
33. अर्कविनायक (लोलार्कस्य समीपे)
−
34. अर्कविनायक लोलार्कस्यसमीपे
+
35. पराशरेश्वर: (बी० 2/21)
−
35. पराशरेश्वर: बी० 2/21
+
36. उद्दालकेश्वरः (तत्रैव)
−
36. उद्दालकेश्वरः तत्रैव
+
37. अमरेश्वर: (बी० 2/20)
−
37. अमरेश्वर: बी० 2/20
+
38. कुण्डोदरेश्वर: (अस्सी घट्टे लुप्तः)
−
38. कुण्डोदरेश्वर: अस्सी घट्टे लुप्तः
+
39. लोलार्ककुण्ड: (प्रसिद्धोऽयं तीर्थः)
−
39. सोलर्ककुण्ड: प्रसिद्धोऽयं तीर्थः
+
40. लोलार्कादित्यः (लोलार्ककुण्डे)
−
40. लोलार्कादिव्यः लोलार्ककुण्डे
+
41. शुष्केश्वर: (दुर्गाकुण्डे)
−
41. शुष्केश्वर: दुर्गाकुण्डे
+
42. जनकेश्वर: (सुकुलपुरे)
−
42. जनकेश्वर: सुकुलपुरे
+
43. असीसंगम: (अस्सी घट्टे.)
−
43. असीसगम: अस्सी घट्टे.
+
44. असीसंगमेश्वर:( बी० 1/177 तत्रैव)
−
44. असीसंगमेश्वर: बी० 1/177 तत्रैव
+
45. सिद्धेश्वर: (बी० 2/282)
−
45. सिद्धेश्वर: बी० 2/282
+
46. सिद्धेश्वरी देवी (तत्रैव)
−
46. सिद्धेश्वरी देवी तत्रैव
+
47. स्थाणुः (कुरुक्षेत्रतडागे बी० 2/247)
−
47. स्थाणु, कुरुक्षेत्रतडागे बी० 2/247.
+
48.कुरुक्षेत्रतीर्थः (दुर्गाकुण्डस्य समीपे)
−
48.
+
49. दुर्गाकुण्डतीर्थः (प्रसिद्धः)
−
शतय. दुर्गाकुडय समप
+
50. दुर्गविनायक (तत्रैव)
−
49. दुर्गाकुण्डतीर्थ प्रसिद्ध,
+
51. दुर्गादेवी (तत्रैव)
−
50. दुर्गविनायक तत्रैव
+
52 कालरात्री (तत्रैव)
−
51. दुर्गादेवी तथैव
+
53. चण्डभैरव (तत्रैव)
−
52 कालरात्री लव
+
54. द्वारेश्वर (तत्रैव)
−
53. चण्डभैरव तत्रैव
+
55. शूर्पकर्णेश्वर (तत्रैव)
−
54. द्वारेश्वर तत्रैव
+
56. कुक्कुटेश्वरः (तत्रैव)
−
55. शूर्पकर्णेश्वर तत्रैव
+
57. जांगलीश्वरः (तत्रैव)
−
56. कुक्कुटेश्वरः तत्रैव
+
58. तिलपर्णेश्वरः (तत्रैव)
−
57. जांगलीश्वरः तत्रैव
+
59. मुकुटेश्वर (मुकुटकुण्ड नवाबगंजक्षेत्रे)
−
58. तिलपर्णेश्वरः तत्रैव
+
60. बराकादेवी (नबावगंज मुकुरकुण्डे)
−
59. मुकुटेश्वर मुकुटकुण्ड नवाबगंजक्षेत्रे
+
61. शखोद्वारतीर्थः (शंखूधाराकुण्डे)
−
60. बराकादेवी नबावगंज मुकुरकुण्डे
+
62. द्वारिकानाथः (तत्रैव)
−
61. शखोद्वारतीर्थः शंखूधाराकुण्डे
+
63. दवारकेश्वर (तत्रैव)
−
62. द्वारिकानाथः तत्रैव
+
64. शंकुकर्णेश्वर (तत्रैव बी० 22/120)
−
63. दवारकेश्वर तत्रैव
+
65. वैद्यनाथ: (प्रसिद्ध)
−
64. शंकुकर्णेश्वर, तत्रैव बी० 22/120
+
66. कहोलेश्वर (वैजनत्थासमीपे)
−
65. वैदयनाथ: प्रसिद्ध
+
67. कामाक्षादेवी (प्रसिद्धाः)
−
66. कलेश्वर वैजनन्यासमीपे
+
68 क्रोधनभैरवः (प्रसिद्धा:)
−
67. कामासादेवी प्रसिद्धाः
+
69 बटुक भैरव (प्रसिद्धाः)
−
68 कोधनमरवः प्रसिद्धा:
+
70. घृष्णेश्वर ( प्रसिद्ध)
−
69 बटुक भैरव प्रसिद्धा
+
71 ब्रह्मपदेश्वरः( प्रसिद्ध )
−
70. पूष्णेश्वर प्रसिद्धा
+
72. लवेश्वर:( रामकुण्डस्य समीपे डी० 53/4)
−
71. ब्रह्मपदेश्वरः प्रसिद्ध
+
73. कुशेश्वरः( तत्रैव )
−
72. लवेश्वर: रामकुण्डस्य समीपे डी० 53/48
+
74. रामकुण्डे ( प्रसिद्धोऽयं )
−
73. कुशेश्वरः तत्रैव
+
75. रामेश्वरः ( तत्रैव डी० 54/11)
−
74. रामकुण्डे० प्रसिद्धोऽयं
+
76. करवीरेश्वर: ( डी० 52/4)
−
75. रामेश्वरः तत्रैव डी० 54/115
+
77. महालक्ष्मीश्वरः ( नृसिंहबाबू गृह)
−
76. करवीरेश्वर: डी० 52/41
+
78. लक्ष्मीकुण्ड ( तीर्थ प्रसिद्धः )
−
77. महालक्ष्मीश्वरः नृसिंहबाबूगृ है।
+
79. कूणिताक्षविनायक: ( डी० 52/3)
−
78. लक्ष्मीकुण्ड तीर्थ प्रसिद्धः
+
80. महालक्ष्मी ( डी० 52/40)
−
79. कूणिताक्षविनायक: डी० 52/38
+
81. महाकाली (तत्रैव)
−
80. महालक्ष्मी डी० 52/40.
+
82. महासरस्वती (तत्रैव)
−
81. महाकाली तत्रैव
+
83. शिखिचण्डी ( तत्रैव)
−
82. महासरस्वती तत्रैव
+
84. उगेश्वः ( तत्रैव 52/40)
−
83. शिखिचण्डी तत्रैव
+
85. रूद्रसरोवरतीरः ( गङ्गायां दशाश्वमेधघट्टे )
−
84. उगेश्वर, तत्रैव 52/40)
+
86. शूलंटकेश्वर ( प्रसिद्धमिदं )
−
85. रूद्रसरोवरतीर्थ, गङ्गायां दशाश्वमेधघट्टे
+
87. दशाश्वमेधतीरः ( दशाश्वमेधघट्टे)
−
86. शूलटकेश्वर प्रसिद्धमिदं
+
88 बन्दी देवी ( डी 17/10)
−
87. दशाश्वमेधतीर्थ, दशाश्वमेधघट्टे
+
89. दशाश्वमधेश्वर: (शीतलाया: मन्दिरे )
−
88 बन्दी देवी डी 17/100
+
90. गोत्ध्रेधेश्वर: (तत्र समीपे )
−
89. दशाश्वमेघेश्वर: शीतलाया: मन्दिरे
+
91. मानधात्रीश्वर: (सी०के० 34/14 )
−
90. गोत्याधेश्वर: तत्र समीपे
+
92. चौसट्ठी देवी (चौसट्ठी घट्टे )
−
91. मानधात्रीश्वर: सी०के० 34/14
+
93. वक्रतुण्डविनायकः (डी० 20/14)
−
92. चौसट्ठी देवी चौसड़ी घट्टे
+
94. पातालेश्वरः ( डी० 32/1)
−
93. वक्रतुण्डविनायक. डी० 2014
+
95. सिद्धेश्वरः (तत्र समीपे)
−
94. पातालेश्वर: डी० 32/117
+
96. नैऋतेश्वर (पुष्पदन्तेश्वरस्य समीपे)
−
95. सिद्धेश्वर: तत्र समीपे
+
97. हरिश्चन्द्रेश्वरः (तत्रैव)
−
96. नैऋतेश्वर पुष्पदन्तेश्वरस्य समीपे
+
98. अंगिरसेश्वर: (जंगमबाड़ीमठे)
−
97. हरिश्चन्द्रेश्वरः तत्रैव
+
99. पुष्पदन्तेश्वर: (डी० 32/102)
−
98. अंगिरसेश्वर: जंगमबाड़ीमठे
+
100. एकदन्तविनायकः (तत्रैव)
−
99. पुष्पदन्तेश्वर: डी० 32/102
+
101. गरडः (डी० 31/30 देवनाथ पुराक्षेत्रे )
−
100. एकदन्तविनायकः तत्रैव
+
102. गरुडेश्वरः (डी० 31/30 ए देवनाथ पुराक्षेत्रे )
−
101. गरुड. डी० 31/30 ए देवनाथ पुराक्षेत्रे
+
103. सर्वेश्वरः (बबुआ पाण्डेय घट्टे )
−
102. गरुडेश्वर. डी० 31/30 ए देवनाथ पुराक्षेत्रे
+
104. सोमेश्वरः (तत्र समीपे )
−
103. सर्वेश्वर. बबुआ पाण्डेय घट्टे
+
105. नारदेश्वरः ( नारदघट्टे डी० 25/12)
−
104. सोमेश्वरः तत्र समीपे
+
106. भ्राभातेश्वरः ( भ्राभाटकेश्वरनामेन प्रसिद्धोऽयं )
−
105. नारदेश्वर, नारदपट्टे डी० 25/12
+
107. अत्रीश्वर: ( डी० 25/11 नारदघट्टे )
−
106. अवभातेश्वर, विभाटकेश्वरनामेन प्रसिद्धोऽयम्
+
108. अनसूया देवी (डी० 25/11 नारदघट्टे )
−
107. अत्रीश्वर: डी० 25/11 नारदघट्टे
+
109 . अनसूयेश्वर: (डी० 25/11 नारदघट्टे )
−
108. अनसूया देवी डी० 25/11 नारदघट्टे 109. अनसूयेश्वर: डी० 25/11 नारदघट्टे
+
110. मानसरोवरतीर्थः (इदानीं लुप्तः )
−
110. मानसरोवरतीर्थः इदानीं लुप्तः
+
111. मानसरोवरेश्वर: (बी० 14/21 )
−
111. मानसरोवरेश्वर: बी० 14/21
+
112. सुराभाण्डेश्वर: ( तिलभाडेश्वर नाम्ना प्रसिद्धमिदं )
−
112. सुराभाण्डेश्वर: तिलभाडेश्वर नाम्ना प्रसिद्धमिदं
+
113. विभाण्डेश्वरः (तत्रैव)
−
113. विभाण्डेश्वरः तत्रैव
+
114. कहोलेश्वरः (तत्रैव)
−
114. कहोलेश्वरः तत्रैव
+
115. नर्मदेश्वरः (तत्रैव)
−
115. नर्मदेश्वरः तत्रैव
+
116. सुरेश्वरः ( तत्रैव )
−
116. सुरेश्वर, तत्रैव
+
117. पद्मसुरेश्वर (तत्रैव )
−
117.
+
118. क्षेमेश्वरः ( क्षमेश्वर घट्टे बी० 14/12)
−
पद्मसुरेश्वर पद्मसुरेश्वर,
+
119. चित्रांगदेश्वरः ( कुमारस्वामीमठे बी० 14/18 )
−
तत्रैव
+
120. चित्रांगदेश्वरी ( तत्रैव )
−
118. क्षेमेश्वर. क्षमेश्वर घट्टे बी० 14/12
+
121. रुक्मांगदेश्वर ( चौकी घट्टे )
−
119. चित्रादेश्वर कुमारस्वामीमठे बी० 14/118
+
122. अम्बरीषेश्वर ( केदारमन्दिरे )
−
120. चित्रागदेश्वरी तत्रैव
+
123. तारकेश्वर ( केदारघट्टे )
−
121. रुक्मांगदेश्वर, चौकी घट्टे,
+
124. आदिमणिकर्णिका ( केदारघट्टे )
−
122. अम्बरीषेश्वर केदारमन्दिरे
+
125 केदारेश्वरः ( प्रसिद्धः )
−
−
123. तारकेश्वर. केदारघट्टे
−
−
124. आदिमणिकर्णिका केदारघट्टे
−
−
125 केदारेश्वर प्रसिद्ध,
== श्रीशिवअंगयात्रा ==
== श्रीशिवअंगयात्रा ==