Changes

Jump to navigation Jump to search
Line 11: Line 11:     
== नामाभिधानम् ॥ Names ==
 
== नामाभिधानम् ॥ Names ==
Samskrit lexicons since the vedic times like the Vedic Nighantu, Amarakosha by Amarasimha, Rajanighantu by Vaidya Narahari, Abhidhanatantra by Jatadhara, Shabdaratnavali by Mathuresha, Shabdakalpadruma by Raja Radhakantdev Bahadur, etc. have enlisted multiple samskrit terms for 'earth'. They are as follows<ref name=":1" />:   
+
Samskrit lexicons since the vedic times like the Vedic Nighantu, Amarakosha by Amarasimha, Rajanighantu by Vaidya Narahari, Abhidhanatantra by Jatadhara, Shabdaratnavali by Mathuresha, Shabdakalpadruma by Raja Radhakantdev Bahadur, etc. have enlisted multiple samskrit terms for 'earth'.<ref name=":1">Shabdakalpadruma, Kanda 3, See: [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%AA%E0%A5%82%E0%A4%9C%E0%A4%BF%E0%A4%A4%E0%A4%83 पृथिवी and पृथ्वी |]</ref> They are as follows:   
 
{| class="wikitable"
 
{| class="wikitable"
|+Terms for 'earth' in Sanskrit Lexicons
+
|+Terms for 'earth' in Sanskrit Lexicons<ref name=":1" />
!Amarakosha (2.1.3-8)<ref name=":2" />
+
!Vedic Nighantu (1.1)<ref>Nighantu, [https://sa.wikisource.org/wiki/%E0%A4%A8%E0%A4%BF%E0%A4%98%E0%A4%A3%E0%A5%8D%E0%A4%9F%E0%A5%81%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A5%E0%A4%AE%E0%A5%8B%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83 Adhyaya 1]</ref>
!Rajanighantu (2.1-3)<ref name=":3">[https://niimh.nic.in/ebooks/e-Nighantu/rajanighantu/?mod=read Rajanighantu,] See: Dharanyadi Varga, Bhumi (1-3)</ref>
+
! colspan="2" |Amarakosha (2.1.3-8)<ref name=":2">Amarakosha, [https://sa.wikisource.org/wiki/%E0%A4%85%E0%A4%AE%E0%A4%B0%E0%A4%95%E0%A5%8B%E0%A4%B6%E0%A4%83/%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%A4%E0%A5%80%E0%A4%AF%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%AE%E0%A5%8D Kanda 2]</ref>
!
+
! colspan="3" |Rajanighantu (2.1-3)<ref name=":3">[https://niimh.nic.in/ebooks/e-Nighantu/rajanighantu/?mod=read Rajanighantu,] See: Dharanyadi Varga, Bhumi (1-3)</ref>
!
   
|-
 
|-
 +
|गौः । gauḥ
 
|भूः । bhūḥ
 
|भूः । bhūḥ
 +
|पृथिवी । pr̥thivī
 
|धरणिः । dharaṇiḥ
 
|धरणिः । dharaṇiḥ
|
+
|वसुमती । vasumatī
|
+
|<nowiki>पृथुः | pr̥thuḥ</nowiki>
 
|-
 
|-
 +
|ग्मा । gmā
 
|भूमिः । bhūmiḥ
 
|भूमिः । bhūmiḥ
 +
|पृथ्वी । pr̥thvī
 
|धरित्री । dharitrī
 
|धरित्री । dharitrī
|
+
|<nowiki>इरा | irā</nowiki>
|
+
|मही । mahī
 
|-
 
|-
 +
|ज्मा । jmā
 
|अचला । acalā
 
|अचला । acalā
 +
|क्ष्मा । kṣmā
 
|भूतधात्री । bhūtadhātrī
 
|भूतधात्री । bhūtadhātrī
|
+
|काश्यपी । kāśyapī
|
+
|<nowiki>क्षौणी | kṣauṇī</nowiki>
 
|-
 
|-
 +
|क्ष्मा । kṣmā
 
|अनन्ता । anantā
 
|अनन्ता । anantā
 +
|अवनिः । avaniḥ
 
|धरा । dharā
 
|धरा । dharā
|
+
|रत्नगर्भा । ratnagarbhā
|
+
|सर्वंसहा । sarvaṁsahā
 
|-
 
|-
 +
|क्षा । kṣā
 
|रसा । rasā
 
|रसा । rasā
 +
|मेदिनी । medinī
 
|भूः । bhūḥ
 
|भूः । bhūḥ
|
+
|<nowiki>आदिमा | ādimā</nowiki>
|
+
|अनन्ता । anantā
 
|-
 
|-
 +
|क्षमा । kṣamā
 
|विश्वम्भरा । viśvambharā
 
|विश्वम्भरा । viśvambharā
 +
|मही । mahī
 
|क्षितिः । kṣitiḥ
 
|क्षितिः । kṣitiḥ
|
+
|भूमिः । bhūmiḥ
|
+
|<nowiki>भूतमाता | bhūtamātā</nowiki>
 
|-
 
|-
 +
|क्षोणी । kṣoṇī
 
|स्थिरा । sthirā
 
|स्थिरा । sthirā
 +
|विपुला । vipulā
 
|महिः । mahiḥ  
 
|महिः । mahiḥ  
|
+
|इला । ilā
|
+
|<nowiki>निश्चला | niścalā</nowiki>
 
|-
 
|-
 +
|क्षितिः । kṣitiḥ
 
|धरा । dharā
 
|धरा । dharā
 +
|गह्वरी । gahvarī
 
|धरणी । dharaṇī
 
|धरणी । dharaṇī
|
+
|वसुन्धरा । vasundharā
|
+
|<nowiki>भूमी | bhūmī</nowiki>
 
|-
 
|-
 +
|अवनिः । avaniḥ
 
|धरित्री । dharitrī
 
|धरित्री । dharitrī
 +
|धात्री । dhātrī
 
|इडा । iḍā
 
|इडा । iḍā
|
+
|<nowiki>वरा | varā</nowiki>
|
+
|<nowiki>बीजप्रसूः | bījaprasūḥ</nowiki>
 
|-
 
|-
 +
|उर्वी । urvī
 
|धरणिः । dharaṇiḥ
 
|धरणिः । dharaṇiḥ
 +
|गो । go
 
|क्ष्मा । kṣmā
 
|क्ष्मा । kṣmā
|
+
|धात्री । dhātrī
|
+
|<nowiki>श्यामा | śyāmā</nowiki>
 
|-
 
|-
 +
|पृथ्वी । pr̥thvī
 
|क्षोणिः । kṣoṇiḥ
 
|क्षोणिः । kṣoṇiḥ
 +
|इला । ilā
 
|अवनी । avanī
 
|अवनी । avanī
|
+
|वसुधा । vasudhā
|
+
|<nowiki>क्रोड्ककान्ता | kroḍkakāntā</nowiki>
 
|-
 
|-
 +
|मही । mahī
 
|ज्या । jyā
 
|ज्या । jyā
 +
|कुम्भिनी । kumbhinī
 
|मेदिनी । medinī
 
|मेदिनी । medinī
|
+
|अचला । acalā
|
+
| rowspan="10" |
 
|-
 
|-
 +
|रिपः । ripaḥ
 
|काश्यपी । kāśyapī
 
|काश्यपी । kāśyapī
 +
|क्षमा । kṣamā
 
|ज्या । jyā
 
|ज्या । jyā
|
+
|<nowiki>उर्वरा | urvarā</nowiki>
|
   
|-
 
|-
 +
|अदितिः । aditiḥ
 
|क्षितिः । kṣitiḥ
 
|क्षितिः । kṣitiḥ
 +
|भूतधात्री । bhūtadhātrī
 
|अवनिः । avaniḥ
 
|अवनिः । avaniḥ
|
+
|विश्वम्भरा । viśvambharā
|
   
|-
 
|-
 +
|इळा । ilaā
 
|सर्वंसहा । sarvaṁsahā
 
|सर्वंसहा । sarvaṁsahā
 +
|रत्नगर्भा । ratnagarbhā
 
|उदधिः । udadhiḥ
 
|उदधिः । udadhiḥ
|
+
|<nowiki>आद्या | ādyā</nowiki>
|
   
|-
 
|-
 +
|निरृतिः । nirr̥tiḥ
 
|वसुमती । vasumatī
 
|वसुमती । vasumatī
 +
|जगती । jagatī
 
|<nowiki>वस्त्रा | vastrā</nowiki>
 
|<nowiki>वस्त्रा | vastrā</nowiki>
|
+
|जगती । jagatī
|
   
|-
 
|-
 +
|भूः । bhū
 
|वसुधा । vasudhā
 
|वसुधा । vasudhā
 +
|सागराम्बरा । sāgarāmbarā
 
|<nowiki>गौः | gauḥ</nowiki>
 
|<nowiki>गौः | gauḥ</nowiki>
|
+
|<nowiki>क्षिती | kṣitī</nowiki>
|
   
|-
 
|-
 +
|भूमिः । bhūmiḥ
 
|उर्वी । urvvī
 
|उर्वी । urvvī
 +
| rowspan="4" |
 
|क्षमा । kṣamā  
 
|क्षमा । kṣamā  
|
+
|<nowiki>रसा | rasā</nowiki>
|
   
|-
 
|-
 +
|पूषा । pūṣā
 
|वसुन्धरा । vasundharā
 
|वसुन्धरा । vasundharā
 
|<nowiki>क्षौणिः | kṣauṇiḥ</nowiki>
 
|<nowiki>क्षौणिः | kṣauṇiḥ</nowiki>
|
+
|पृथ्वी । pr̥thvī
|
   
|-
 
|-
 +
|गातुः । gātuḥ
 
|गोत्रा । gotrā
 
|गोत्रा । gotrā
 
|उर्वी । urvvī
 
|उर्वी । urvvī
|
+
|गोत्रा । gotrā
|
   
|-
 
|-
 +
|गोत्रा । gotrā
 
|कुः । kuḥ
 
|कुः । kuḥ
 
|कुः । kuḥ  
 
|कुः । kuḥ  
|
  −
|
  −
|-
  −
|पृथिवी । pr̥thivī
  −
|वसुमती । vasumatī
  −
|
  −
|
  −
|-
  −
|पृथ्वी । pr̥thvī
  −
|<nowiki>इरा | irā</nowiki>
  −
|
  −
|
  −
|-
  −
|क्ष्मा । kṣmā
  −
|काश्यपी । kāśyapī
  −
|
  −
|
  −
|-
  −
|अवनिः । avaniḥ
  −
|रत्नगर्भा । ratnagarbhā
  −
|
  −
|
  −
|-
  −
|मेदिनी । medinī
  −
|<nowiki>आदिमा | ādimā</nowiki>
  −
|
  −
|
  −
|-
  −
|मही । mahī
  −
|भूमिः । bhūmiḥ
  −
|
  −
|
  −
|-
  −
|विपुला । vipulā
  −
|इला । ilā
  −
|
  −
|
  −
|-
  −
|गह्वरी । gahvarī
  −
|वसुन्धरा । vasundharā
  −
|
  −
|
  −
|-
  −
|धात्री । dhātrī
  −
|<nowiki>वरा | varā</nowiki>
  −
|
  −
|
  −
|-
  −
|गो । go
  −
|धात्री । dhātrī
  −
|
  −
|
  −
|-
  −
|इला । ilā
  −
|वसुधा । vasudhā
  −
|
  −
|
  −
|-
  −
|कुम्भिनी । kumbhinī
  −
|अचला । acalā
  −
|
  −
|
  −
|-
  −
|क्षमा । kṣamā
  −
|<nowiki>उर्वरा | urvarā</nowiki>
  −
|
  −
|
  −
|-
  −
|भूतधात्री । bhūtadhātrī
  −
|विश्वम्भरा । viśvambharā
  −
|
  −
|
  −
|-
  −
|रत्नगर्भा । ratnagarbhā
  −
|<nowiki>आद्या | ādyā</nowiki>
  −
|
  −
|
  −
|-
  −
|जगती । jagatī
  −
|जगती । jagatī
  −
|
  −
|
  −
|-
  −
|सागराम्बरा । sāgarāmbarā
  −
|<nowiki>क्षिती | kṣitī</nowiki>
  −
|
  −
|
  −
|-
  −
|
  −
|<nowiki>रसा | rasā</nowiki>
  −
|
  −
|
  −
|-
  −
|
  −
|पृथ्वी । pr̥thvī
  −
|
  −
|
  −
|-
  −
|
  −
|गोत्रा । gotrā
  −
|
  −
|
  −
|-
  −
|
   
|पृथिवी । pr̥thivī
 
|पृथिवी । pr̥thivī
|
  −
|
  −
|-
  −
|
  −
|<nowiki>पृथुः | pr̥thuḥ</nowiki>
  −
|
  −
|
  −
|-
  −
|
  −
|मही । mahī
  −
|
  −
|
  −
|-
  −
|
  −
|<nowiki>क्षौणी | kṣauṇī</nowiki>
  −
|
  −
|
  −
|-
  −
|
  −
|सर्वंसहा । sarvaṁsahā
  −
|
  −
|
  −
|-
  −
|
  −
|अनन्ता । anantā
  −
|
  −
|
  −
|-
  −
|
  −
|<nowiki>भूतमाता | bhūtamātā</nowiki>
  −
|
  −
|
  −
|-
  −
|
  −
|<nowiki>निश्चला | niścalā</nowiki>
  −
|
  −
|
  −
|-
  −
|
  −
|<nowiki>भूमी | bhūmī</nowiki>
  −
|
  −
|
  −
|-
  −
|
  −
|<nowiki>बीजप्रसूः | bījaprasūḥ</nowiki>
  −
|
  −
|
  −
|-
  −
|
  −
|<nowiki>श्यामा | śyāmā</nowiki>
  −
|
  −
|
  −
|-
  −
|
  −
|<nowiki>क्रोड्ककान्ता | kroḍkakāntā</nowiki>
  −
|
  −
|
   
|}
 
|}
Amarakosha :
  −
  −
भूर्भूमिरचलानन्ता रसा विश्वम्भरा स्थिता ।। २.१.३ ।। धरा धरित्री धरणिः क्षोणिर्ज्या काश्यपी क्षितिः ।। २.१.४ ।। सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा ।। २.१.५ ।। गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही ।। २.१.६ ।। विपुला गह्वरी धात्री गौरिला कुम्भिनी क्षमा ।। २.१.७ ।। भूतधात्री रत्नगर्भा जगती सागराम्बरा ।। २.१.८ ।।<ref name=":2">Amarakosha, [https://sa.wikisource.org/wiki/%E0%A4%85%E0%A4%AE%E0%A4%B0%E0%A4%95%E0%A5%8B%E0%A4%B6%E0%A4%83/%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%A4%E0%A5%80%E0%A4%AF%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%AE%E0%A5%8D Kanda 2]</ref>
  −
  −
Shabdakalpadruma<ref name=":1">Shabdakalpadruma, Kanda 3, See: [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%AA%E0%A5%82%E0%A4%9C%E0%A4%BF%E0%A4%A4%E0%A4%83 पृथिवी and पृथ्वी |]</ref>
  −
  −
भूः २ भूमिः ३ अचला ४ अनन्ता ५ रसा ६ विश्वम्भरा ७ स्थिरा ८ धरा ९ धरित्री १० धरणी ११ क्षौणी १२ ज्या १३ काश्यपी १४ क्षितिः १५ सर्व्वंसहा १६ वसुमती १७ वसुधा १८ उर्व्वी १९ वसुन्धरा २० गोत्रा २१ कुः २२ पृथ्वी २३ क्ष्मा २४ अवनिः २५ मेदिनी २६ मही । '''इत्यमरः''' । २ । १ । २ -- ३ ॥
  −
  −
धरणीधरा ४६ धारणी ४७ महाकान्ता ४८ जगद्वहा ४९ गन्धवती ५० खण्डनी ५१ गिरिकर्णिका ५२ धारयित्री ५३ धात्री ५४ सागरमेखला ५५ सहा ५६ अचलकीला ५७ गौः ५८ अब्धिद्बीपा ५९ द्विरा ६० इडा ६१ इडिका ६२ इला ६३ इलिका ६४ । '''इति शब्दरत्नावली ॥'''
  −
  −
उदधि- वस्त्रा ६५ इरा ६६ आदिमा ६७ ईला ६८ वरा ६९ उर्व्वरा ७० आद्या ७१ जगती ७२ पृथुः ७३ भुवनमाता ७४ निश्चला ७५ बीज- प्रसूः ७६ श्यामा ७७ क्रोडकान्ता ७८ । '''इति राजनिर्घण्टः ॥'''
  −
  −
अथ धरणि धरित्री भूतधात्री धरा भूक्षिति महि धरणीडा क्ष्मा वनी मेदिनीज्या | अवनिरुदधिवस्त्रा गौः क्षमा क्षौणिरुर्वी कुरपि वसुमतीरा काश्यपी रत्नगर्भा ||१||
  −
  −
क्षमाऽऽदिमा भूमिरिला वसुन्धरा वरा च धात्री वसुधाऽचलोर्वरा | विश्वम्भराद्या जगती क्षिती रसा पृथ्वी च गोत्रा पृथिवी पृथुर्मही ||२||
  −
  −
क्षौणी सर्वंसहाऽनन्ता भूतमाता च निश्चला | भूमी वीजप्रसूः श्यामा क्रोड्ककान्ता च कीर्तिता ||३||<ref name=":3" />
  −
  −
खगवती ७९ अदितिः ८० । '''इति जटाधरः''' ॥ * ॥ (पृथवी ८१ । '''इति शब्दार्णषः''' ॥)
  −
  −
पृथ्वी । '''तद्वैदिकपर्य्यायः''' । गौः १ ग्मा २ ज्मा ३ क्ष्मा ४ क्षा ५ क्षामा ६ क्षोणी ७ क्षितिः ८ अवनिः ९ ऊर्व्वी १० पृथ्वी ११ मही १२ रिपः १३ अदितिः १४ इला १५ निरृतिः १६ भूः १७ भूमिः १८ पूषा १९ गातुः २० गोत्रा २१ । इत्येकविंशतिपृथिवीनामधेयानि । '''इति वेद- निघण्टौ १ अध्यायः ॥''' (अन्तरिक्षम् । इति निघण्टुः । १ । ३ ॥ यथा, ऋग्वेदे । १० । १२१ । १ । “स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥” “पृथिवीत्यन्तरिक्षनाम ।” इति तद्भाष्ये सायनः ॥)<ref>Nighantu, [https://sa.wikisource.org/wiki/%E0%A4%A8%E0%A4%BF%E0%A4%98%E0%A4%A3%E0%A5%8D%E0%A4%9F%E0%A5%81%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A5%E0%A4%AE%E0%A5%8B%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83 Adhyaya 1]</ref>
  −
   
== Shabdakalpadruma ==
 
== Shabdakalpadruma ==
 
पृथ्वी, स्त्री, (पृथुः स्थूलत्वगुणयुक्ता । “वोतो गुण- वचनात् ।” ४ । १ । ४४ । इति ङीष् ।) पृथिवी । (यथा, देवीभागवते । ३ । १३ । ८ । “मधुकैटभयोर्मेदसंयोगोत् मेदिनी स्मृता । धारणाच्च धरा प्रोक्ता पृथ्वी विस्तारयोगतः ॥”) पृथोर्दुहितृत्वस्वीकारादेतन्नाम । यथा, अग्नि- पुराणे । “दुहितृत्वमनुप्राप्ता देवी पृथ्वी तथोच्यते ॥” हिङ्गुपत्री । कृष्णजीरकः । इत्यमरः । २ । ९ । ३७, २ । ९ । ४० ॥ (एतस्याः पर्य्यायो यथा, -- “कृष्णजीरः सुगन्धश्च तथैवोद्गारशोधनः । कालाजाजीतु सुषवी कालिका चोपकालिका ॥ पृथ्वीका कारवी पृथ्वी पृथुः कृष्णोपकुञ्चिका । उपकुञ्ची च कुञ्ची च बृहज्जीरक इत्यपि ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) वृत्तार्हन्माता । इति हेमचन्द्रः ॥ पुनर्नवा । स्थूलैला । इति राजनिर्घण्टः ॥ (सप्तदशाक्षर- पादकश्च्छन्दोभेदः । इति छन्दोमञ्जरी ॥ अस्य लक्षणादिकं छन्दःशब्दे द्रष्टव्यम् ॥)
 
पृथ्वी, स्त्री, (पृथुः स्थूलत्वगुणयुक्ता । “वोतो गुण- वचनात् ।” ४ । १ । ४४ । इति ङीष् ।) पृथिवी । (यथा, देवीभागवते । ३ । १३ । ८ । “मधुकैटभयोर्मेदसंयोगोत् मेदिनी स्मृता । धारणाच्च धरा प्रोक्ता पृथ्वी विस्तारयोगतः ॥”) पृथोर्दुहितृत्वस्वीकारादेतन्नाम । यथा, अग्नि- पुराणे । “दुहितृत्वमनुप्राप्ता देवी पृथ्वी तथोच्यते ॥” हिङ्गुपत्री । कृष्णजीरकः । इत्यमरः । २ । ९ । ३७, २ । ९ । ४० ॥ (एतस्याः पर्य्यायो यथा, -- “कृष्णजीरः सुगन्धश्च तथैवोद्गारशोधनः । कालाजाजीतु सुषवी कालिका चोपकालिका ॥ पृथ्वीका कारवी पृथ्वी पृथुः कृष्णोपकुञ्चिका । उपकुञ्ची च कुञ्ची च बृहज्जीरक इत्यपि ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) वृत्तार्हन्माता । इति हेमचन्द्रः ॥ पुनर्नवा । स्थूलैला । इति राजनिर्घण्टः ॥ (सप्तदशाक्षर- पादकश्च्छन्दोभेदः । इति छन्दोमञ्जरी ॥ अस्य लक्षणादिकं छन्दःशब्दे द्रष्टव्यम् ॥)

Navigation menu