Changes

Jump to navigation Jump to search
Adding content with reference
Line 22: Line 22:     
यजनं याजनं चैव तथा दानप्रतिग्रहौ। अध्यापनं चाध्ययनं षट्कर्मा धर्मभाग्द्विजः॥ 13-141-67 (Maha. Anush. 13.141.67)</blockquote>The Mahabharata clearly emphasizes the six primary occupational dharmas (वृत्त्यर्थं ब्राह्मणानां..) of a Brahmana as given in Manusmrti.
 
यजनं याजनं चैव तथा दानप्रतिग्रहौ। अध्यापनं चाध्ययनं षट्कर्मा धर्मभाग्द्विजः॥ 13-141-67 (Maha. Anush. 13.141.67)</blockquote>The Mahabharata clearly emphasizes the six primary occupational dharmas (वृत्त्यर्थं ब्राह्मणानां..) of a Brahmana as given in Manusmrti.
 +
 +
स्वाध्यायो यजनं दानं तस्य धर्म इति स्थितिः।
 +
 +
कर्मण्यध्यापनं चैव याजनं च प्रतिग्रहः।
 +
 +
सत्यं शान्तिस्तपः शौचं तस्य धर्मः सनातनः।।13.208.12<ref name=":7" />
 +
 +
The shastras declare that study of the Vedas, Yajna and Dana are the Dharmas of a brahmana. Teaching the Vedas, performing a yajna for the yajamana and accepting dana are modes of his livelihood while, truthfulness, control of the mind, austerity and following the codes of shaucha are his eternal duties.<ref name=":8" />
    
A similar verse is found in the Agni Purana as well.  
 
A similar verse is found in the Agni Purana as well.  
Line 50: Line 58:  
धर्मे तु ब्राह्मणस्याहुः स्वाध्यायं दममार्जवम्। इन्द्रियाणां निग्रहं च शाश्वतं द्विजसत्तम ।।  
 
धर्मे तु ब्राह्मणस्याहुः स्वाध्यायं दममार्जवम्। इन्द्रियाणां निग्रहं च शाश्वतं द्विजसत्तम ।।  
   −
The brahmanas were created from the mouth of the creator and hence, they are experts in speech.<ref>Shastri, Ramnarayanadatta Pandey, Mahabharata Volume 6 (With Hindi Translation), Gorakhpur:Gita Press.</ref>  
+
The brahmanas were created from the mouth of the creator and hence, they are experts in speech.<ref name=":8">Shastri, Ramnarayanadatta Pandey, Mahabharata Volume 6 (With Hindi Translation), Gorakhpur:Gita Press.</ref>  
   −
मुखतो ब्राह्मणाः सृष्टस्तस्मात्ते वाग्विशारदाः।१३.२०८.०४<ref>Mahabharata, Anushasana Parva, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%AE%E0%A5%8D-13-%E0%A4%85%E0%A4%A8%E0%A5%81%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A4%A8%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B5-208 Adhyaya 208]</ref>  
+
मुखतो ब्राह्मणाः सृष्टस्तस्मात्ते वाग्विशारदाः।१३.२०८.०४<ref name=":7">Mahabharata, Anushasana Parva, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%AE%E0%A5%8D-13-%E0%A4%85%E0%A4%A8%E0%A5%81%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A4%A8%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B5-208 Adhyaya 208]</ref>  
 
===Modes of Subsistence===
 
===Modes of Subsistence===
 
The Manusmrti elaborates on the modes of subsistence prescribed for a brahmana stepping into the second phase of life - the Grhasthashrama as follows: <blockquote>अध्यापनम् अध्ययनं यजनं याजनं तथा । दानं प्रतिग्रहं चैव ब्राह्मणानाम् अकल्पयत् ॥ १.८८ ॥<ref name=":0">Manusmrti, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%A8%E0%A5%81%E0%A4%B8%E0%A5%8D%E0%A4%AE%E0%A5%83%E0%A4%A4%E0%A4%BF%E0%A4%83/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A5%E0%A4%AE%E0%A5%8B%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83 Adhyaya 1]</ref>
 
The Manusmrti elaborates on the modes of subsistence prescribed for a brahmana stepping into the second phase of life - the Grhasthashrama as follows: <blockquote>अध्यापनम् अध्ययनं यजनं याजनं तथा । दानं प्रतिग्रहं चैव ब्राह्मणानाम् अकल्पयत् ॥ १.८८ ॥<ref name=":0">Manusmrti, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%A8%E0%A5%81%E0%A4%B8%E0%A5%8D%E0%A4%AE%E0%A5%83%E0%A4%A4%E0%A4%BF%E0%A4%83/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A5%E0%A4%AE%E0%A5%8B%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83 Adhyaya 1]</ref>
Line 103: Line 111:     
भूमिं भित्वौषधीश्छित्वा हुत्वा कोटपिपीलिकान् । पुनन्ति खलु यज्ञेन कर्षका देवपूजनात् ॥१५२.३<ref name=":6" />
 
भूमिं भित्वौषधीश्छित्वा हुत्वा कोटपिपीलिकान् । पुनन्ति खलु यज्ञेन कर्षका देवपूजनात् ॥१५२.३<ref name=":6" />
 +
 +
According to the Mahabharata, trading of juices and grains by a brahmana is looked down upon.<ref name=":8" />
 +
 +
विक्रयो रसधान्यानां ब्राह्मणस्य विगर्हितः।<ref name=":7" />
    
==विहितोपजीविकाः ॥ Prescribed Modes of Subsistence==
 
==विहितोपजीविकाः ॥ Prescribed Modes of Subsistence==

Navigation menu