Changes

Jump to navigation Jump to search
Line 30: Line 30:     
=== ब्राह्मणलक्षणम् ॥ Nature of a Brahmana ===
 
=== ब्राह्मणलक्षणम् ॥ Nature of a Brahmana ===
Shabdakalpadruma<ref>Shabdakalpadruma ([https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%A6%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4% See ब्राह्मणः]''')'''</ref> references '''Mahabharata (Anushasana Parva)''', when Yudhisthira is asked who is a brahmana, he replies as follows.<blockquote>सत्यं दानं क्षमा शीलमानृशंस्यं तपो घृणा । दृश्यन्ते यत्रनागेन्द्रस ब्राह्मण इति स्मृतः ॥१८०.२१॥ (Maha. Anush. 13.180.21)</blockquote><blockquote>satyaṁ dānaṁ kṣamā śīlamānr̥śaṁsyaṁ tapo ghr̥ṇā । dr̥śyante yatranāgendrasa brāhmaṇa iti smr̥taḥ ॥180.21॥</blockquote>Meaning: Oh Nagaraja, those who have the good qualities of truthfulness, charity, forgiveness, virtuous character devoid of violence, penance and compassion are considered as brahmanas.<ref>Ramanarayanadatta Shastri Pandeya, Mahabharata ([https://archive.org/stream/Mahabharata04SanskritHindiPanditRamnarayanGitaPress/Mahabharata%2002_%20Sanskrit-Hindi_Pandit%20Ramnarayan_Gita%20Press#page/n569/mode/2up Vol.2]),  Gorakhpur: Gita Press.</ref>
+
Shabdakalpadruma<ref>Shabdakalpadruma ([https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%A6%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4% See ब्राह्मणः]''')'''</ref> references '''Mahabharata (Anushasana Parva)''', when Yudhisthira is asked who is a brahmana, he replies as follows.<blockquote>सत्यं दानं क्षमा शीलमानृशंस्यं तपो घृणा । दृश्यन्ते यत्रनागेन्द्रस ब्राह्मण इति स्मृतः ॥१८०.२१॥ (Maha. Anush. 13.180.21)
   −
According to the '''Bhagavata Purana''', control over mind and senses, asceticism, purity, contentment, forbearance and forgiveness, straightforwardness, knowledge, compassion, fervent devotion to Lord Vishnu and truthfulness are the characteristics of a brahmana.<ref name=":03" /><blockquote>शमो दमस्तपः शौचं सन्तोषः क्षान्तिरार्जवम् । ज्ञानं दयाच्युतात्मत्वं सत्यं च ब्रह्मलक्षणम् ॥ २१॥ (Bhag. Pura. 7.11.21)<ref name=":13" /></blockquote><blockquote>śamo damastapaḥ śaucaṁ santoṣaḥ kṣāntirārjavam । jñānaṁ dayācyutātmatvaṁ satyaṁ ca brahmalakṣaṇam ॥ 21॥ (Bhag. Pura. 7.11.21)</blockquote>In '''Mahabharata, Vana Parva''', Adhyaya 206 in the Kaushika Pativrata Upakhyana, we come across the beautiful shlokas summarizing Bramana Lakshanas<blockquote>यः क्रोधमोहौ त्यजति तं देवा ब्राह्मणं विदुः । यो वदेदिह सत्यानि गुरुं संतोषयेत च ।। </blockquote><blockquote>हिंसितश्च त हिंसेत तं देवा ब्राह्मणं विदुः । जितेन्द्रियो धर्मपरः स्वाध्यायनिरतः शुचिः।। </blockquote><blockquote>कामक्रोधौ वशौ यस्य तं देवा ब्राह्मणं विदुः । यस्य चात्मसमो लोको धर्मज्ञस्य मनस्विनः ।।</blockquote><blockquote>सर्वधर्मेषु चरतस्तं देवा ब्राह्मणं विदुः । योऽध्यापयेदधीयीत यजेद्वा याजयीत वा।</blockquote><blockquote>दद्याद्वाऽपि यथाशक्ति तं देवा ब्राह्मणं विदुः ।। (Maha. Vana. 206.33-37)<ref name=":04">Shastri. Pt Ramnarayan. (1955). ''Mahabharata : Vana Parva Vol.2.'' Gorakhpur:Gita Press. (Pages 1547)</ref></blockquote><blockquote>धर्मे तु ब्राह्मणस्याहुः स्वाध्यायं दममार्जवम्। इन्द्रियाणां निग्रहं च शाश्वतं द्विजसत्तम ।।</blockquote>
+
satyaṁ dānaṁ kṣamā śīlamānr̥śaṁsyaṁ tapo ghr̥ṇā । dr̥śyante yatranāgendrasa brāhmaṇa iti smr̥taḥ ॥180.21॥</blockquote>Meaning: Oh Nagaraja, those who have the good qualities of truthfulness, charity, forgiveness, virtuous character devoid of violence, penance and compassion are considered as brahmanas.<ref>Ramanarayanadatta Shastri Pandeya, Mahabharata ([https://archive.org/stream/Mahabharata04SanskritHindiPanditRamnarayanGitaPress/Mahabharata%2002_%20Sanskrit-Hindi_Pandit%20Ramnarayan_Gita%20Press#page/n569/mode/2up Vol.2]),  Gorakhpur: Gita Press.</ref>
    +
According to the '''Bhagavata Purana''', control over mind and senses, asceticism, purity, contentment, forbearance and forgiveness, straightforwardness, knowledge, compassion, fervent devotion to Lord Vishnu and truthfulness are the characteristics of a brahmana.<ref name=":03" /><blockquote>शमो दमस्तपः शौचं सन्तोषः क्षान्तिरार्जवम् । ज्ञानं दयाच्युतात्मत्वं सत्यं च ब्रह्मलक्षणम् ॥ २१॥ (Bhag. Pura. 7.11.21)<ref name=":13" />
 +
 +
śamo damastapaḥ śaucaṁ santoṣaḥ kṣāntirārjavam । jñānaṁ dayācyutātmatvaṁ satyaṁ ca brahmalakṣaṇam ॥ 21॥ (Bhag. Pura. 7.11.21)</blockquote>In '''Mahabharata, Vana Parva''', Adhyaya 206 in the Kaushika Pativrata Upakhyana, we come across the beautiful shlokas summarizing Bramana Lakshanas
 +
 +
यः क्रोधमोहौ त्यजति तं देवा ब्राह्मणं विदुः । यो वदेदिह सत्यानि गुरुं संतोषयेत च ।।
 +
 +
हिंसितश्च त हिंसेत तं देवा ब्राह्मणं विदुः । जितेन्द्रियो धर्मपरः स्वाध्यायनिरतः शुचिः।।
 +
 +
कामक्रोधौ वशौ यस्य तं देवा ब्राह्मणं विदुः । यस्य चात्मसमो लोको धर्मज्ञस्य मनस्विनः ।।
 +
 +
सर्वधर्मेषु चरतस्तं देवा ब्राह्मणं विदुः । योऽध्यापयेदधीयीत यजेद्वा याजयीत वा।
 +
 +
दद्याद्वाऽपि यथाशक्ति तं देवा ब्राह्मणं विदुः ।। (Maha. Vana. 206.33-37)<ref name=":04">Shastri. Pt Ramnarayan. (1955). ''Mahabharata : Vana Parva Vol.2.'' Gorakhpur:Gita Press. (Pages 1547)</ref>
 +
 +
धर्मे तु ब्राह्मणस्याहुः स्वाध्यायं दममार्जवम्। इन्द्रियाणां निग्रहं च शाश्वतं द्विजसत्तम ।।
 +
 +
The brahmanas were created from the mouth of the creator and hence, they are experts in speech.<ref>Shastri, Ramnarayanadatta Pandey, Mahabharata Volume 6 (With Hindi Translation), Gorakhpur:Gita Press.</ref>
 +
 +
मुखतो ब्राह्मणाः सृष्टस्तस्मात्ते वाग्विशारदाः।१३.२०८.०४<ref>Mahabharata, Anushasana Parva, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%AE%E0%A5%8D-13-%E0%A4%85%E0%A4%A8%E0%A5%81%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A4%A8%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B5-208 Adhyaya 208]</ref>
 
===Modes of Subsistence===
 
===Modes of Subsistence===
 
The Manusmrti elaborates on the modes of subsistence prescribed for a brahmana stepping into the second phase of life - the Grhasthashrama as follows: <blockquote>अध्यापनम् अध्ययनं यजनं याजनं तथा । दानं प्रतिग्रहं चैव ब्राह्मणानाम् अकल्पयत् ॥ १.८८ ॥<ref name=":0">Manusmrti, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%A8%E0%A5%81%E0%A4%B8%E0%A5%8D%E0%A4%AE%E0%A5%83%E0%A4%A4%E0%A4%BF%E0%A4%83/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A5%E0%A4%AE%E0%A5%8B%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83 Adhyaya 1]</ref>
 
The Manusmrti elaborates on the modes of subsistence prescribed for a brahmana stepping into the second phase of life - the Grhasthashrama as follows: <blockquote>अध्यापनम् अध्ययनं यजनं याजनं तथा । दानं प्रतिग्रहं चैव ब्राह्मणानाम् अकल्पयत् ॥ १.८८ ॥<ref name=":0">Manusmrti, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%A8%E0%A5%81%E0%A4%B8%E0%A5%8D%E0%A4%AE%E0%A5%83%E0%A4%A4%E0%A4%BF%E0%A4%83/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A5%E0%A4%AE%E0%A5%8B%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83 Adhyaya 1]</ref>

Navigation menu