Changes

Jump to navigation Jump to search
Line 89: Line 89:  
The Atharvan Caranavyuha is aware of 24 sakhas  
 
The Atharvan Caranavyuha is aware of 24 sakhas  
   −
तत्र यजुर्वेदस्य चतुर्विंशतिर्भेदा भवन्ति ।   
+
तत्र यजुर्वेदस्य चतुर्विंशतिर्भेदा भवन्ति । Atharvan Parishishta 49  
    
Mahabharata narrates hundred and one Sakhas   
 
Mahabharata narrates hundred and one Sakhas   
   −
षट् पञ्चाशतमष्टौ च सप्तत्रिंशतमित्युत । यस्मिन्शाखा यजुर्वेदे सोऽहमाध्वर्यवे स्मृतः ॥   
+
षट् पञ्चाशतमष्टौ च सप्तत्रिंशतमित्युत । यस्मिन्शाखा यजुर्वेदे सोऽहमाध्वर्यवे स्मृतः ॥ Adi Parva 353.33  
    
and it is Confirmed by Divyavadana   
 
and it is Confirmed by Divyavadana   
   −
इतीयं ब्राह्मणाध्वर्यूणां शाखा । एकविंशत्यध्वर्यवो भूत्वा एकोत्तरं शतधा भिन्नम् ।   
+
इतीयं ब्राह्मणाध्वर्यूणां शाखा । एकविंशत्यध्वर्यवो भूत्वा एकोत्तरं शतधा भिन्नम् । Avadana 33  
    
and the Mahabhasya.   
 
and the Mahabhasya.   
Line 105: Line 105:  
The Ahirbudhnya Samhita is of the same view.   
 
The Ahirbudhnya Samhita is of the same view.   
   −
शतं चैका च शाखाः स्युर्यजुश्ःआमेकवर्त्मनाम् ॥  
+
शतं चैका च शाखाः स्युर्यजुश्ःआमेकवर्त्मनाम् ॥ 12.9
    
The the Vayu-Purana gives same number   
 
The the Vayu-Purana gives same number   
   −
इत्येते वाजिनः प्रोक्ता दश पञ्च च संस्मृताः । शतमेकाधिकं कृत्स्नं यजुषां वै विकल्पकाः ॥   
+
इत्येते वाजिनः प्रोक्ता दश पञ्च च संस्मृताः । शतमेकाधिकं कृत्स्नं यजुषां वै विकल्पकाः ॥ 61.26  
    
which is supported by the Brahmanda-Purana   
 
which is supported by the Brahmanda-Purana   
   −
शतमेकाधिकं कृत्स्नं यजुषां वै विकल्पकाः
+
शतमेकाधिकं कृत्स्नं यजुषां वै विकल्पकाः ॥1.35.30
    
me Kurma-Purana speaks of hundred Sakhas.   
 
me Kurma-Purana speaks of hundred Sakhas.   
   −
शाखानां तु शतेनैव यजुर्वेदमथाकरोत् ॥  
+
शाखानां तु शतेनैव यजुर्वेदमथाकरोत् ॥ 1.52.19
   −
The Vishnu Purana differs and according to it the number of the Sakhas of"the Yajur-Veda is 42. The number 101 however is favoured by most of the authorities and it is confirmed also by the colophon occuring in some MSS of the Kathaka-Sarhhita.  
+
The Vishnu Purana (3.5.1 & 3.5.29) differs and according to it the number of the Sakhas of"the Yajur-Veda is 42. The number 101 however is favoured by most of the authorities and it is confirmed also by the colophon occuring in some MSS of the Kathaka-Sarhhita.  
    
इत्येकोत्तरशतशाखाऽध्वर्युप्रभेदभिन्ने श्रीमद्यजुर्वेदे   
 
इत्येकोत्तरशतशाखाऽध्वर्युप्रभेदभिन्ने श्रीमद्यजुर्वेदे   

Navigation menu