Changes

Jump to navigation Jump to search
Adding content - to be edited
Line 1: Line 1:    −
Yajurveda (Samskrit: यजुर्वेदः) is one of the Chaturvedas (four Vedic texts); the other three being Rigveda, Samaveda and Atharvaveda.<ref name=":1">Vettam Mani (1975), [https://archive.org/details/puranicencyclopa00maniuoft/page/892/mode/2up?view=theater Puranic Encyclopaedia], Delhi: Motilal Banarsidass.</ref> It has two chief branches namely, Shukla Yajurveda and Krishna Yajurveda. And consists of a collection of mantras relating to various Yajnas.<ref name=":8">Vaman Shivram Apte (1890), [https://archive.org/details/ldpd_7285627_000/page/882/mode/2up?view=theater The Practical Sanskrit English Dictionary], Poona: Shiralkar & Co.</ref> {{#evu:https://www.youtube.com/watch?v=1hTuHb4uNHs&feature=youtu.be
+
Yajurveda (Samskrit: यजुर्वेदः) is one of the Chaturvedas (four Vedic texts); the other three being Rigveda, Samaveda and Atharvaveda.<ref name=":1">Vettam Mani (1975), [https://archive.org/details/puranicencyclopa00maniuoft/page/892/mode/2up?view=theater Puranic Encyclopaedia], Delhi: Motilal Banarsidass.</ref> It has two chief branches namely, Shukla Yajurveda and Krishna Yajurveda. And consists of a collection of mantras relating to various Yajnas.<ref name=":8">Vaman Shivram Apte (1890), [https://archive.org/details/ldpd_7285627_000/page/882/mode/2up?view=theater The Practical Sanskrit English Dictionary], Poona: Shiralkar & Co.</ref><ref name="gsrai11" /> {{#evu:https://www.youtube.com/watch?v=1hTuHb4uNHs&feature=youtu.be
 
|alignment=right
 
|alignment=right
 
|dimensions=500x248
 
|dimensions=500x248
Line 26: Line 26:  
It is said that Veda Vyasa compiled the Yajurveda with the mantras named 'Yajus'.<ref name=":7" /> <blockquote>
 
It is said that Veda Vyasa compiled the Yajurveda with the mantras named 'Yajus'.<ref name=":7" /> <blockquote>
 
यजूषि च यजुर्वेदं ... ।। १३ ।।<ref name=":6" /><ref name=":9" /> yajūṣi ca yajurvedaṁ ... ।। 13 ।। </blockquote>
 
यजूषि च यजुर्वेदं ... ।। १३ ।।<ref name=":6" /><ref name=":9" /> yajūṣi ca yajurvedaṁ ... ।। 13 ।। </blockquote>
Shabdakalpadruma also explains Yajurveda as <blockquote>यजुरेव वेदः । यजुषां वेद इति वा ।<ref name=":9">[https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%AF Shabdakalpadruma], See: Yajurveda.</ref> yajureva vedaḥ । yajuṣāṁ veda iti vā ।</blockquote>Meaning: Yajurveda is a collection of Yajus.<ref name=":3" /> The term 'Yajus' is derived from the root यज् (to worship) added with the Unadi affix उसि and refers to the mantras used in the performance of Yajnas.<ref name=":5">[https://sa.wikisource.org/wiki/%E0%A4%B5%E0%A4%BE%E0%A4%9A%E0%A4%B8%E0%A5%8D%E0%A4%AA%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D/%E0%A4%AF Vachaspatyam]. See: Yajus.</ref><ref name=":10">Kulapati Jibananda Vidyasagara (1900), Shabda Sagara, First Edition, See: [https://archive.org/details/in.ernet.dli.2015.195943/page/n581/mode/2up?view=theater Yajus]</ref><ref name=":3" /><blockquote>इज्यतेऽनेनेति यजुः ।<ref name=":4">[https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%AF Shabdakalpadruma], See: Yajuh</ref> ijyate'neneti yajuḥ ।</blockquote>The term Yajuh variegatedly explained as,<ref name=":0" />
+
Shabdakalpadruma also explains Yajurveda as <blockquote>यजुरेव वेदः । यजुषां वेद इति वा ।<ref name=":9">[https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%AF Shabdakalpadruma], See: Yajurveda.</ref> yajureva vedaḥ । yajuṣāṁ veda iti vā ।</blockquote>Meaning: Yajurveda is a collection of Yajus.<ref name=":3" /> The term 'Yajus' is derived from the root यज् (to worship) added with the Unadi affix उसि and refers to the mantras used in the performance of Yajnas.<ref name=":5">[https://sa.wikisource.org/wiki/%E0%A4%B5%E0%A4%BE%E0%A4%9A%E0%A4%B8%E0%A5%8D%E0%A4%AA%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D/%E0%A4%AF Vachaspatyam]. See: Yajus.</ref><ref name=":10">Kulapati Jibananda Vidyasagara (1900), Shabda Sagara, First Edition, See: [https://archive.org/details/in.ernet.dli.2015.195943/page/n581/mode/2up?view=theater Yajus]</ref><ref name=":3" /><blockquote>इज्यतेऽनेनेति यजुः ।<ref name=":4">[https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%AF Shabdakalpadruma], See: Yajuh</ref> ijyate'neneti yajuḥ ।</blockquote>The term Yajuh variegatedly explained as,<ref name="gsrai11" /><ref name=":0" />
   −
# अनियताक्षरावसानो यजुः । aniyatākṣarāvasāno yajuḥ । ie. The one in which the number of syllables is not designated or fixed.
+
# अनियताक्षरावसानो यजुः । aniyatākṣarāvasāno yajuḥ । ie. a mantra in verse having indefinite number of syllables.
 
# गद्यात्मको यजुः । gadyātmako yajuḥ । ie. That which is prosaic in nature.
 
# गद्यात्मको यजुः । gadyātmako yajuḥ । ie. That which is prosaic in nature.
 
# शेषे यजुः । śeṣe yajuḥ । ie. The remaining (ie. apart from rks and samans)
 
# शेषे यजुः । śeṣe yajuḥ । ie. The remaining (ie. apart from rks and samans)
Line 82: Line 82:     
यजुर्व्वेदस्य षडशीतिर्भेदा भवन्ति । तत्र चरका नाम द्वादश भेदा भवन्ति । चरकाः १ आह्व- रकाः २ कठाः ३ प्राच्यकठाः ४ कपिष्ठलकठाः ५ औपमन्याः ६ आष्ठालकठाः ७ चाराय- णीयाः ८ वारायणीयाः ९ वार्त्तान्तवेयाः १० श्वेताश्वतराः ११ मैत्रायणीयाश्चेति १२ । तत्र मैत्रायणीया नाम सप्त भेदा भवन्ति । मानवाः १ दुन्दुभाः २ चैकेयाः ३ वाराहाः ४ हारिद्रवेयाः ५ श्यामाः ६ श्यामायनीया- श्चेति ७ । तेषामध्ययनमष्टौ शतम् । यजुः- महस्राण्यधीत्य शाखापारो भवति । तान्येव द्विगुणान्यधीत्य पदपारो भवति । तान्येव त्रिगु- णान्यधीत्य क्रमपारो भवति । षडङ्गान्यधीत्य षडङ्गविद्भवति । शिक्षा कल्पो व्याकरणं निरुक्तं च्छन्दो ज्योतिषमित्यङ्गानि । तत्र प्राच्योदीच्यां नैरृत्यां निरृत्यः । तत्र वाजसनेया नाम सप्त- दश भेदा भवन्ति । जाबालाः १ औधेघाः २ काण्वाः ३ माध्यन्दिनाः ४ शापीयाः ५ तापायनीयाः ६ कापालाः ७ पौण्ड्रवत्साः ८ आवटिकाः ९ पामावटिकाः १० पारा- शर्य्याः ११ वैधेयाः १२ वैनेयाः १३ औधेयाः १४ गालवाः १५ वैजवाः १६ कात्यायनीया- श्चेति १७ । प्रतिपदमनुपदं छन्दो भाषा धर्म्मो मीमांसा न्यायस्तर्क इत्युपाङ्गानि भवन्ति । उपज्योतिषम् १ साङ्गलक्षणम् २ प्रतिज्ञा ३ अनुवाक्यम् ४ परिसंख्या ५ चरणच्यूहम् ६ श्राद्धकल्पः ७ प्रवराध्यायश्च ८ शास्त्रम् ९ क्रतुः १० संख्या ११ अनुगमः १२ यज्ञम् १३ पाश्वानः १४ होत्रकम् १५ पशवः १५ उक्- थानि १७ कूर्म्मलक्षणम् १८ । इत्यष्टादशपरि- शिष्टानि । “द्बे सहस्रे शते न्यूने मन्त्रे वाजसनेयके । इत्युक्तं परिसंख्यातमेतत् सकलं सशुक्रियम् ॥ ग्रन्थांश्च परिसंख्यातं ब्राह्मणञ्च चतुर्गुणम् । आदावारभ्य वेदान्तं ब्रह्मव्याहृतिपूर्ब्बकम् । वेदमध्याय एतेषां होमान्ते तु समारभेत् ॥” तत्र तैत्तिरीयका नाम द्विभेदा भवन्ति । औख्याः खाण्डिकेयाश्चेति । तत्र खाण्डिकेया नाम पञ्च भेदा भवन्ति । आपस्तम्बी १ बौधा- यनी २ सत्याषाढी ३ हिरण्यकेशी ४ औधेया- श्चेति ५ । तत्र कठानान्तूपगानविशेषः । चतु- श्चत्वारिंशत्युपग्रन्थान् । “मन्त्रब्राह्मणयोर्वेदस्त्रिगुणं यत्र पठ्यते । यजुर्व्वेदः स विज्ञेयोऽन्ये शाखान्तराः स्मृताः ॥”  
 
यजुर्व्वेदस्य षडशीतिर्भेदा भवन्ति । तत्र चरका नाम द्वादश भेदा भवन्ति । चरकाः १ आह्व- रकाः २ कठाः ३ प्राच्यकठाः ४ कपिष्ठलकठाः ५ औपमन्याः ६ आष्ठालकठाः ७ चाराय- णीयाः ८ वारायणीयाः ९ वार्त्तान्तवेयाः १० श्वेताश्वतराः ११ मैत्रायणीयाश्चेति १२ । तत्र मैत्रायणीया नाम सप्त भेदा भवन्ति । मानवाः १ दुन्दुभाः २ चैकेयाः ३ वाराहाः ४ हारिद्रवेयाः ५ श्यामाः ६ श्यामायनीया- श्चेति ७ । तेषामध्ययनमष्टौ शतम् । यजुः- महस्राण्यधीत्य शाखापारो भवति । तान्येव द्विगुणान्यधीत्य पदपारो भवति । तान्येव त्रिगु- णान्यधीत्य क्रमपारो भवति । षडङ्गान्यधीत्य षडङ्गविद्भवति । शिक्षा कल्पो व्याकरणं निरुक्तं च्छन्दो ज्योतिषमित्यङ्गानि । तत्र प्राच्योदीच्यां नैरृत्यां निरृत्यः । तत्र वाजसनेया नाम सप्त- दश भेदा भवन्ति । जाबालाः १ औधेघाः २ काण्वाः ३ माध्यन्दिनाः ४ शापीयाः ५ तापायनीयाः ६ कापालाः ७ पौण्ड्रवत्साः ८ आवटिकाः ९ पामावटिकाः १० पारा- शर्य्याः ११ वैधेयाः १२ वैनेयाः १३ औधेयाः १४ गालवाः १५ वैजवाः १६ कात्यायनीया- श्चेति १७ । प्रतिपदमनुपदं छन्दो भाषा धर्म्मो मीमांसा न्यायस्तर्क इत्युपाङ्गानि भवन्ति । उपज्योतिषम् १ साङ्गलक्षणम् २ प्रतिज्ञा ३ अनुवाक्यम् ४ परिसंख्या ५ चरणच्यूहम् ६ श्राद्धकल्पः ७ प्रवराध्यायश्च ८ शास्त्रम् ९ क्रतुः १० संख्या ११ अनुगमः १२ यज्ञम् १३ पाश्वानः १४ होत्रकम् १५ पशवः १५ उक्- थानि १७ कूर्म्मलक्षणम् १८ । इत्यष्टादशपरि- शिष्टानि । “द्बे सहस्रे शते न्यूने मन्त्रे वाजसनेयके । इत्युक्तं परिसंख्यातमेतत् सकलं सशुक्रियम् ॥ ग्रन्थांश्च परिसंख्यातं ब्राह्मणञ्च चतुर्गुणम् । आदावारभ्य वेदान्तं ब्रह्मव्याहृतिपूर्ब्बकम् । वेदमध्याय एतेषां होमान्ते तु समारभेत् ॥” तत्र तैत्तिरीयका नाम द्विभेदा भवन्ति । औख्याः खाण्डिकेयाश्चेति । तत्र खाण्डिकेया नाम पञ्च भेदा भवन्ति । आपस्तम्बी १ बौधा- यनी २ सत्याषाढी ३ हिरण्यकेशी ४ औधेया- श्चेति ५ । तत्र कठानान्तूपगानविशेषः । चतु- श्चत्वारिंशत्युपग्रन्थान् । “मन्त्रब्राह्मणयोर्वेदस्त्रिगुणं यत्र पठ्यते । यजुर्व्वेदः स विज्ञेयोऽन्ये शाखान्तराः स्मृताः ॥”  
 +
 +
G.S.Rai
 +
 +
The Caranavyuha of Saunaka gives the number of the Yajurvedic schools as 86. On the other hand, the Muktikopanisad mention 109 Sakhas of the Yajurveda.
 +
 +
The Atharvan Caranavyuha is aware of 24 sakhas
 +
 +
तत्र यजुर्वेदस्य चतुर्विंशतिर्भेदा भवन्ति । 
 +
 +
Mahabharata narrates hundred and one Sakhas 
 +
 +
षट् पञ्चाशतमष्टौ च सप्तत्रिंशतमित्युत । यस्मिन्शाखा यजुर्वेदे सोऽहमाध्वर्यवे स्मृतः ॥ 
 +
 +
and it is Confirmed by Divyavadana 
 +
 +
इतीयं ब्राह्मणाध्वर्यूणां शाखा । एकविंशत्यध्वर्यवो भूत्वा एकोत्तरं शतधा भिन्नम् । 
 +
 +
and the Mahabhasya. 
 +
 +
एकशतमध्वर्युशाखाः । 
 +
 +
The Ahirbudhnya Samhita is of the same view. 
 +
 +
शतं चैका च शाखाः स्युर्यजुश्ःआमेकवर्त्मनाम् ॥
 +
 +
The the Vayu-Purana gives same number 
 +
 +
इत्येते वाजिनः प्रोक्ता दश पञ्च च संस्मृताः । शतमेकाधिकं कृत्स्नं यजुषां वै विकल्पकाः ॥ 
 +
 +
which is supported by the Brahmanda-Purana 
 +
 +
शतमेकाधिकं कृत्स्नं यजुषां वै विकल्पकाः ॥
 +
 +
me Kurma-Purana speaks of hundred Sakhas. 
 +
 +
शाखानां तु शतेनैव यजुर्वेदमथाकरोत् ॥
 +
 +
The Vishnu Purana differs and according to it the number of the Sakhas of"the Yajur-Veda is 42. The number 101 however is favoured by most of the authorities and it is confirmed also by the colophon occuring in some MSS of the Kathaka-Sarhhita.
 +
 +
इत्येकोत्तरशतशाखाऽध्वर्युप्रभेदभिन्ने श्रीमद्यजुर्वेदे 
    
Vishnu Purana
 
Vishnu Purana
Line 89: Line 129:  
Only two recensions of the Shukla Yajurveda have survived, Madhyandina and Kanva, and others are known by name only because they are mentioned in other texts. These two recensions are nearly the same, except for few differences. In contrast to Shukla Yajurveda, the four surviving recensions of Krishna Yajurveda are very different versions. The Krshna Yajurveda has survived in four recensions, while two recensions of Shukla Yajurveda have survived into the modern times.<ref name="prabhakar" />  
 
Only two recensions of the Shukla Yajurveda have survived, Madhyandina and Kanva, and others are known by name only because they are mentioned in other texts. These two recensions are nearly the same, except for few differences. In contrast to Shukla Yajurveda, the four surviving recensions of Krishna Yajurveda are very different versions. The Krshna Yajurveda has survived in four recensions, while two recensions of Shukla Yajurveda have survived into the modern times.<ref name="prabhakar" />  
   −
The lost recensions of White Yajurveda, mentioned in other texts of ancient India, include ''Jabala'', ''Baudhya'', ''Sapeyi'', ''Tapaniya'', ''Kapola'', ''Paundravatsa'', ''Avati'', ''Paramavatika'', ''Parasara'', ''Vaineya'', ''Vaidheya'', ''Katyayana'' and ''Vaijayavapa''.<ref name="gsrai11">Ganga Sagar Rai (1965), [https://archive.org/details/puranavolvii015193mbp/page/n13/mode/2up?view=theater Sakhas of the Yajurveda in the Puranas], Purana (Vol 7, No. 1), Varanasi: All-India Kashiraj Trust. </ref>  
+
The lost recensions of White Yajurveda, mentioned in other texts of ancient India, include ''Jabala'', ''Baudhya'', ''Sapeyi'', ''Tapaniya'', ''Kapola'', ''Paundravatsa'', ''Avati'', ''Paramavatika'', ''Parasara'', ''Vaineya'', ''Vaidheya'', ''Katyayana'' and ''Vaijayavapa''.<ref name="gsrai11">Ganga Sagar Rai (1965), [https://archive.org/details/puranavolvii015193mbp/page/n12/mode/1up?view=theater Sakhas of the Yajurveda in the Puranas], Purana (Vol 7, No. 1), Varanasi: All-India Kashiraj Trust. </ref>  
    
A total of eighty six recensions are mentioned to exist in Vayu Purana, however vast majority of them are believed to be lost.<ref>Ganga Sagar Rai (1965), [https://archive.org/details/puranavolvii015193mbp/page/n247/mode/2up?view=theater Sakhas of the Krsna Yajurveda in the Puranas], Purana (Vol 7, No. 2), Varanasi: All India Kashiraj Trust.</ref>  
 
A total of eighty six recensions are mentioned to exist in Vayu Purana, however vast majority of them are believed to be lost.<ref>Ganga Sagar Rai (1965), [https://archive.org/details/puranavolvii015193mbp/page/n247/mode/2up?view=theater Sakhas of the Krsna Yajurveda in the Puranas], Purana (Vol 7, No. 2), Varanasi: All India Kashiraj Trust.</ref>  

Navigation menu