Changes

Jump to navigation Jump to search
Line 58: Line 58:  
<blockquote>येना नवग्वे अङ्गिरे दशग्वे सप्तास्ये '''रेवती''' रेवदूष ॥४॥<ref name=":10" /> yenā navagve aṅgire daśagve saptāsye revatī revadūṣa ॥4॥</blockquote>
 
<blockquote>येना नवग्वे अङ्गिरे दशग्वे सप्तास्ये '''रेवती''' रेवदूष ॥४॥<ref name=":10" /> yenā navagve aṅgire daśagve saptāsye revatī revadūṣa ॥4॥</blockquote>
 
=== यजुर्वेदसाहित्ये ॥ In the Yajurvedic Literature ===
 
=== यजुर्वेदसाहित्ये ॥ In the Yajurvedic Literature ===
The Taittiriya Samhita of the Krishna Yajurveda mentions the names of the 27 nakshatras.<ref name=":5" />
+
The term nakshatra finds mention across the Yajurvedic literature including
   −
* the sun and the Nakṣatras are mentioned together in Vājasaneyi Saṃhitā, xxiii. 43; Taittirīya Āraṇyaka, iv. 10, 12.
+
# Shukla Yajurveda Samhita
 +
# Taittiriya Samhita
 +
# Kathaka Samhita
 +
# Taittiriya Aranyaka
   −
सूयस् ते नक्षत्रैः सह लोकं कृणोतु साधुया ॥ [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A5%81%E0%A4%95%E0%A5%8D%E0%A4%B2%E0%A4%AF%E0%A4%9C%E0%A5%81%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A8%E0%A5%A9 23.43]
+
A few instances are enlisted below wherein it occurs as part of
   −
स्वाहा त्वा सूर्यस्य रश्मिभ्यः । स्वाहा त्वा नक्षत्रेभ्यः [https://sa.wikisource.org/wiki/%E0%A4%A4%E0%A5%88%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%BF%E0%A4%B0%E0%A5%80%E0%A4%AF%E0%A4%BE%E0%A4%B0%E0%A4%A3%E0%A5%8D%E0%A4%AF%E0%A4%95%E0%A4%AE%E0%A5%8D(%E0%A4%B5%E0%A4%BF%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%B0)/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A4%95%E0%A4%83_%E0%A5%AA १२]
+
* The mantras of Ashvamedha Yajna in the Shukla Yajurveda Samhita.
   −
* the sun, the moon, and the Nakṣatras in Taittirīya Saṃhitā, i. 8, 13, 3; Vājasaneyi Saṃhitā, xxii. 29, etc.
+
<blockquote>सूयस् ते नक्षत्रैः सह लोकं कृणोतु साधुया ॥२३.४३<ref>Shukla Yajurveda, [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A5%81%E0%A4%95%E0%A5%8D%E0%A4%B2%E0%A4%AF%E0%A4%9C%E0%A5%81%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A8%E0%A5%A9 Adhyaya 23]</ref> sūyas te nakṣatraiḥ saha lokaṁ kr̥ṇotu sādhuyā ॥23.43
   −
सूर्याय स्वाहा चन्द्रमसे स्वाहा नक्षत्रेभ्यः स्वाहा | [https://sa.wikisource.org/wiki/%E0%A4%A4%E0%A5%88%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%BF%E0%A4%B0%E0%A5%80%E0%A4%AF%E0%A4%B8%E0%A4%82%E0%A4%B9%E0%A4%BF%E0%A4%A4%E0%A4%BE(%E0%A4%B5%E0%A4%BF%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%B0%E0%A4%83)/%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%AE%E0%A5%8D_%E0%A5%A7/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A4%95%E0%A4%83_%E0%A5%AE 1.8.13.3]
+
पृथिव्यै स्वाहान्तरिक्षाय स्वाहा दिवे स्वाहा सूर्याय स्वाहा चन्द्राय स्वाहा नक्षत्रेभ्यः स्वाहा ... ॥२२.२९<ref>Shukla Yajurveda, [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A5%81%E0%A4%95%E0%A5%8D%E0%A4%B2%E0%A4%AF%E0%A4%9C%E0%A5%81%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A8%E0%A5%A8 Adhyaya 22]</ref>
   −
सूर्याय स्वाहा चन्द्राय स्वाहा नक्षत्रेभ्यः स्वाहा | [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A5%81%E0%A4%95%E0%A5%8D%E0%A4%B2%E0%A4%AF%E0%A4%9C%E0%A5%81%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A8%E0%A5%A8 22.29]
+
pr̥thivyai svāhāntarikṣāya svāhā dive svāhā sūryāya svāhā candrāya svāhā nakṣatrebhyaḥ svāhā ... ॥22.29</blockquote>
   −
* the moon and the Nakṣatras, Taittirīya Saṃhitā, iii. 4, 5, 1; Kāṭhaka Saṃhitā, xxxv. 15; xxxvii. 12; Vājasaneyi Saṃhitā, xxx. 21; xxxix. 2, etc.
+
* The mantras related to Pravargya ritual in the Shukla Yajurveda Samhita and the Taittiriya Aranyaka.
   −
1 अग्निर् भूतानाम् अधिपतिः स माऽवत्व् इन्द्रो ज्येष्ठानां यमः पृथिव्या वायुर् अन्तरिक्षस्य सूर्यो दिवश् चन्द्रमा नक्षत्राणाम् [https://sa.wikisource.org/wiki/%E0%A4%A4%E0%A5%88%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%BF%E0%A4%B0%E0%A5%80%E0%A4%AF%E0%A4%B8%E0%A4%82%E0%A4%B9%E0%A4%BF%E0%A4%A4%E0%A4%BE(%E0%A4%B5%E0%A4%BF%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%B0%E0%A4%83)/%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%AE%E0%A5%8D_%E0%A5%A9/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A4%95%E0%A4%83_%E0%A5%AA 3.4.5.1]
+
<blockquote>दिग्भ्यः स्वाहा । चन्द्राय स्वाहा । नक्षत्रेभ्यः स्वाहा ।३९.२<ref>Shukla Yajurveda, [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A5%81%E0%A4%95%E0%A5%8D%E0%A4%B2%E0%A4%AF%E0%A4%9C%E0%A5%81%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A9%E0%A5%AF Adhyaya 39]</ref> digbhyaḥ svāhā । candrāya svāhā । nakṣatrebhyaḥ svāhā ।39.2
   −
अग्निना तपोऽन्वाभवत् ...श्चन्द्रमसा नक्षत्राणि [https://sa.wikisource.org/wiki/%E0%A4%95%E0%A4%BE%E0%A4%A0%E0%A4%95%E0%A4%B8%E0%A4%82%E0%A4%B9%E0%A4%BF%E0%A4%A4%E0%A4%BE_(%E0%A4%B5%E0%A4%BF%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%B0%E0%A4%83)/%E0%A4%B8%E0%A5%8D%E0%A4%A5%E0%A4%BE%E0%A4%A8%E0%A4%95%E0%A4%AE%E0%A5%8D_%E0%A5%A9%E0%A5%AB 35.15]
+
स्वाहा त्वा सूर्यस्य रश्मिभ्यः । स्वाहा त्वा नक्षत्रेभ्यः ४.१०.१२<ref>Taittiriya Aranyaka, [https://sa.wikisource.org/wiki/%E0%A4%A4%E0%A5%88%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%BF%E0%A4%B0%E0%A5%80%E0%A4%AF%E0%A4%BE%E0%A4%B0%E0%A4%A3%E0%A5%8D%E0%A4%AF%E0%A4%95%E0%A4%AE%E0%A5%8D(%E0%A4%B5%E0%A4%BF%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%B0)/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A4%95%E0%A4%83_%E0%A5%AA Prapathaka 4]</ref> svāhā tvā sūryasya raśmibhyaḥ । svāhā tvā nakṣatrebhyaḥ 4.10.12</blockquote>
   −
देवाश्च वा असुराश्च समावदेव यज्ञेऽकुर्वत यदेव देवा अकुर्वत तदसुरा अकुर्वत ते देवा एतान् राष्ट्रभृतोऽपश्यँस्तेषामग्निं चौषधीश्च प्रथमेनावृञ्जत सूर्यं च मनाँसि च द्वितीयेन चन्द्रमसं च नक्षत्राणि च [https://sa.wikisource.org/wiki/%E0%A4%95%E0%A4%BE%E0%A4%A0%E0%A4%95%E0%A4%B8%E0%A4%82%E0%A4%B9%E0%A4%BF%E0%A4%A4%E0%A4%BE_(%E0%A4%B5%E0%A4%BF%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%B0%E0%A4%83)/%E0%A4%B8%E0%A5%8D%E0%A4%A5%E0%A4%BE%E0%A4%A8%E0%A4%95%E0%A4%AE%E0%A5%8D_%E0%A5%A9%E0%A5%AD 37.12]
+
* The mantras related to the Rajasuya Yajna in the Taittiriya Samhita which is very similar to the mantra occuring in Shukla Yajurveda in the context of the Ashvamedha Yajna mentioned previously.  
   −
अग्नये पीवानं पृथिव्यै पीठसर्पिणं वायवे चाण्डालम् अन्तरिक्षाय वꣳशनर्तिनं दिवे खलतिꣳ सूर्याय हर्यक्षं नक्षत्रेभ्यः किर्मिरं चन्द्रमसे किलासम् अह्ने शुक्लं पिङ्गाक्षꣳ रात्र्यै कृष्णं पिङ्गाक्षम् ॥ [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A5%81%E0%A4%95%E0%A5%8D%E0%A4%B2%E0%A4%AF%E0%A4%9C%E0%A5%81%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A9%E0%A5%A6 30.21]
+
<blockquote>अग्नये स्वाहा ... दिवे स्वाहा सूर्याय स्वाहा चन्द्रमसे स्वाहा नक्षत्रेभ्यः स्वाहा ... १.८.१३.३<ref>Taittiriya Samhita, Kanda 1, [https://sa.wikisource.org/wiki/%E0%A4%A4%E0%A5%88%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%BF%E0%A4%B0%E0%A5%80%E0%A4%AF%E0%A4%B8%E0%A4%82%E0%A4%B9%E0%A4%BF%E0%A4%A4%E0%A4%BE(%E0%A4%B5%E0%A4%BF%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%B0%E0%A4%83)/%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%AE%E0%A5%8D_%E0%A5%A7/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A4%95%E0%A4%83_%E0%A5%AE Prapathaka 8]</ref>
   −
[https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A5%81%E0%A4%95%E0%A5%8D%E0%A4%B2%E0%A4%AF%E0%A4%9C%E0%A5%81%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A9%E0%A5%AF 39.2]
+
agnaye svāhā ... dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā ... 1.8.13.3</blockquote>
   −
दिग्भ्यः स्वाहा ।
+
* The mantras related to the Purushamedha Yajna in the Shukla Yajurveda Samhita.
   −
चन्द्राय स्वाहा ।
+
<blockquote>अग्नये पीवानं पृथिव्यै पीठसर्पिणं वायवे चाण्डालम् अन्तरिक्षाय वꣳशनर्तिनं दिवे खलतिꣳ सूर्याय हर्यक्षं नक्षत्रेभ्यः किर्मिरं चन्द्रमसे किलासम् ... ॥३०.२१<ref>Shukla Yajurveda, [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A5%81%E0%A4%95%E0%A5%8D%E0%A4%B2%E0%A4%AF%E0%A4%9C%E0%A5%81%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A9%E0%A5%A6 Adhyaya 30]</ref>
   −
नक्षत्रेभ्यः स्वाहा ।
+
agnaye pīvānaṁ pr̥thivyai pīṭhasarpiṇaṁ vāyave cāṇḍālam antarikṣāya vaꣳśanartinaṁ dive khalatiꣳ sūryāya haryakṣaṁ nakṣatrebhyaḥ kirmiraṁ candramase kilāsam ... ॥30.21</blockquote>
   −
अद्भ्यः स्वाहा ।
+
* The mantras related to the Abhyatana Ahuti in the Taittiriya Samhita
   −
* the Nakṣatras alone; 11) Taittirīya Saṃhitā, i. 2, 2, 2;
+
<blockquote>अग्निर् भूतानाम् अधिपतिः स माऽवत्व् इन्द्रो ज्येष्ठानां यमः पृथिव्या वायुर् अन्तरिक्षस्य सूर्यो दिवश् चन्द्रमा नक्षत्राणाम् ... ।३.४.५.१<ref>Taittiriya Samhita, Kanda 3, [https://sa.wikisource.org/wiki/%E0%A4%A4%E0%A5%88%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%BF%E0%A4%B0%E0%A5%80%E0%A4%AF%E0%A4%B8%E0%A4%82%E0%A4%B9%E0%A4%BF%E0%A4%A4%E0%A4%BE(%E0%A4%B5%E0%A4%BF%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%B0%E0%A4%83)/%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%AE%E0%A5%8D_%E0%A5%A9/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A4%95%E0%A4%83_%E0%A5%AA Prapathaka 4]</ref>
   −
2 पातमाऽस्य यज्ञस्योदृचः । इमां धियꣳ शिक्षमाणस्य देव क्रतुं दक्षं वरुण सꣳ शिशाधि । ययाऽति विश्वा दुरिता तरेम सुतर्माणम् अधि नावꣳ रुहेम । ऊर्ग् अस्य् आङ्गिरस्य् ऊर्णम्रदा ऊर्जम् मे यच्छ पाहि मा मा मा हिꣳसीः । विष्णोः शर्माऽसि शर्म यजमानस्य शर्म मे यच्छ नक्षत्राणाम् माऽतीकाशात् पाहि । इन्द्रस्य योनिर् असि ॥ [https://sa.wikisource.org/wiki/%E0%A4%A4%E0%A5%88%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%BF%E0%A4%B0%E0%A5%80%E0%A4%AF%E0%A4%B8%E0%A4%82%E0%A4%B9%E0%A4%BF%E0%A4%A4%E0%A4%BE(%E0%A4%B5%E0%A4%BF%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%B0%E0%A4%83)/%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%AE%E0%A5%8D_%E0%A5%A7/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A4%95%E0%A4%83_%E0%A5%A8 1.2.2.2]
+
agnir bhūtānām adhipatiḥ sa mā'vatv indro jyeṣṭhānāṁ yamaḥ pr̥thivyā vāyur antarikṣasya sūryo divaś candramā nakṣatrāṇām ... ।3.4.5.1</blockquote>It is interesting to note here that the nakshatras are often mentioned in close proximity to Surya and more so to Chandra.
    
=== सामवेदसाहित्ये ॥ In the Samavedic Literature ===
 
=== सामवेदसाहित्ये ॥ In the Samavedic Literature ===
Line 129: Line 132:     
== नक्षत्रनामावलिः ॥ Names of the Nakshatras ==
 
== नक्षत्रनामावलिः ॥ Names of the Nakshatras ==
 +
The Taittiriya Samhita of the Krishna Yajurveda mentions the names of the 27 nakshatras.<ref name=":5" /> 
 +
 
With reference to possible times for the ceremony of the Agnyādhāna, or ‘laying of the sacred fires,’ the Kāṭhaka Saṃhitā, 38) viii. 1. the Maitrāyaṇī Saṃhitā, 39) i. 6, 9. and the Taittirīya Brāhmaṇa 40) i. 1, 2, 1-6. mention the Nakṣatras called Kṛttikās, Rohiṇī, Phalgunyas, Hasta;   
 
With reference to possible times for the ceremony of the Agnyādhāna, or ‘laying of the sacred fires,’ the Kāṭhaka Saṃhitā, 38) viii. 1. the Maitrāyaṇī Saṃhitā, 39) i. 6, 9. and the Taittirīya Brāhmaṇa 40) i. 1, 2, 1-6. mention the Nakṣatras called Kṛttikās, Rohiṇī, Phalgunyas, Hasta;   
  

Navigation menu