Changes

Jump to navigation Jump to search
Added verses with reference
Line 43: Line 43:  
<blockquote>वार्ता विचित्रा शालीनयायावरशिलोञ्छनम् । विप्रवृत्तिश्चतुर्धेयं श्रेयसी चोत्तरोत्तरा ॥ १६॥ (Bhag. Pura. 7.11.16) <ref name=":13" /></blockquote><blockquote>vārtā vicitrā śālīnayāyāvaraśiloñchanam । vipravr̥ttiścaturdheyaṁ śreyasī cottarottarā ॥ 16॥ (Bhag. Pura. 7.11.16)</blockquote>Mahabharata
 
<blockquote>वार्ता विचित्रा शालीनयायावरशिलोञ्छनम् । विप्रवृत्तिश्चतुर्धेयं श्रेयसी चोत्तरोत्तरा ॥ १६॥ (Bhag. Pura. 7.11.16) <ref name=":13" /></blockquote><blockquote>vārtā vicitrā śālīnayāyāvaraśiloñchanam । vipravr̥ttiścaturdheyaṁ śreyasī cottarottarā ॥ 16॥ (Bhag. Pura. 7.11.16)</blockquote>Mahabharata
   −
दममेव महाराज धर्ममाहुः पुरातनम्। स्वाध्यायोऽध्यापनं चैव तत्र कर्म समाप्यते।।12.59.11 (60.9)<ref name=":4">Mahabharata, Shanti Parva, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%AE%E0%A5%8D-12-%E0%A4%B6%E0%A4%BE%E0%A4%82%E0%A4%A4%E0%A4%BF%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B5-059 Adhyaya 59]</ref>
+
दममेव महाराज धर्ममाहुः पुरातनम्। स्वाध्यायोऽध्यापनं चैव तत्र कर्म समाप्यते।। 12.59.11 (60.9)<ref name=":4">Mahabharata, Shanti Parva, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%AE%E0%A5%8D-12-%E0%A4%B6%E0%A4%BE%E0%A4%82%E0%A4%A4%E0%A4%BF%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B5-059 Adhyaya 59]</ref>
    
ब्राह्मणस्य तु चत्वारस्त्वाश्रमा विहिताः प्रभो। वर्णास्तान्नानुवर्तन्ते त्रयो भारतसत्तम।। 12.61.2 (62.2)
 
ब्राह्मणस्य तु चत्वारस्त्वाश्रमा विहिताः प्रभो। वर्णास्तान्नानुवर्तन्ते त्रयो भारतसत्तम।। 12.61.2 (62.2)
Line 50: Line 50:     
ब्राह्मणस्य विशुद्धस्य तपस्यभिरतस्य च। निराशिषो वदान्यस्य लोका ह्यक्षरसंज्ञिताः।। 7<ref>Mahabharata, Shanti Parva, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%AE%E0%A5%8D-12-%E0%A4%B6%E0%A4%BE%E0%A4%82%E0%A4%A4%E0%A4%BF%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B5-061 Adhyaya 61]</ref>
 
ब्राह्मणस्य विशुद्धस्य तपस्यभिरतस्य च। निराशिषो वदान्यस्य लोका ह्यक्षरसंज्ञिताः।। 7<ref>Mahabharata, Shanti Parva, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%AE%E0%A5%8D-12-%E0%A4%B6%E0%A4%BE%E0%A4%82%E0%A4%A4%E0%A4%BF%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B5-061 Adhyaya 61]</ref>
 +
 +
सेव्यं तु ब्रह्म षट्‌कर्म गृहस्थेन मनीषिणा। कृतकृत्यस्य चारण्ये वासो विप्रस्य शस्यते।। 12.62.2 (63.2)
 +
 +
यः स्याद्दान्तः सोमपाश्चार्यशीलः सानुक्रोशः सर्वसहो निराशीः। ऋजुर्मृदुरनृशंसः क्षमावान् स वै विप्रो नेतरः पापकर्मा।। 8<ref>Mahabharata, Shanti Parva, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%AE%E0%A5%8D-12-%E0%A4%B6%E0%A4%BE%E0%A4%82%E0%A4%A4%E0%A4%BF%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B5-062 Adhyaya 62]</ref>
    
==विहितोपजीविकाः ॥ Prescribed Modes of Subsistence==
 
==विहितोपजीविकाः ॥ Prescribed Modes of Subsistence==

Navigation menu