Changes

Jump to navigation Jump to search
Added verses with reference
Line 44: Line 44:     
दममेव महाराज धर्ममाहुः पुरातनम्। स्वाध्यायोऽध्यापनं चैव तत्र कर्म समाप्यते।।12.59.11 (60.9)<ref name=":4">Mahabharata, Shanti Parva, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%AE%E0%A5%8D-12-%E0%A4%B6%E0%A4%BE%E0%A4%82%E0%A4%A4%E0%A4%BF%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B5-059 Adhyaya 59]</ref>
 
दममेव महाराज धर्ममाहुः पुरातनम्। स्वाध्यायोऽध्यापनं चैव तत्र कर्म समाप्यते।।12.59.11 (60.9)<ref name=":4">Mahabharata, Shanti Parva, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%AE%E0%A5%8D-12-%E0%A4%B6%E0%A4%BE%E0%A4%82%E0%A4%A4%E0%A4%BF%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B5-059 Adhyaya 59]</ref>
 +
 +
ब्राह्मणस्य तु चत्वारस्त्वाश्रमा विहिताः प्रभो। वर्णास्तान्नानुवर्तन्ते त्रयो भारतसत्तम।। 12.61.2 (62.2)
 +
 +
षट्‌कर्मसंप्रवृत्तस्य आश्रमेषु चतुर्ष्वपि। सर्वधर्मोपपन्नस्य तद्भूतस्य कृतात्मनः।। 6
 +
 +
ब्राह्मणस्य विशुद्धस्य तपस्यभिरतस्य च। निराशिषो वदान्यस्य लोका ह्यक्षरसंज्ञिताः।। 7<ref>Mahabharata, Shanti Parva, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%AE%E0%A5%8D-12-%E0%A4%B6%E0%A4%BE%E0%A4%82%E0%A4%A4%E0%A4%BF%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B5-061 Adhyaya 61]</ref>
    
==विहितोपजीविकाः ॥ Prescribed Modes of Subsistence==
 
==विहितोपजीविकाः ॥ Prescribed Modes of Subsistence==

Navigation menu