Changes

Jump to navigation Jump to search
3,551 bytes added ,  23:59, 8 February 2021
no edit summary
Line 21: Line 21:     
वैपरीत्यं च||२१|| A.S.SHA 5/21
 
वैपरीत्यं च||२१|| A.S.SHA 5/21
 +
 +
अशौचनिद्रामात्सर्यागम्यागमनलोलताः |
 +
 +
असत्यभाषणं चापि कुर्याद्धि तामसे मदः ||२०९|| sus su 45/209
    
== Tamas as dosha of manas ==
 
== Tamas as dosha of manas ==
Line 28: Line 32:     
रजस्तमश्च मनसो द्वौ च दोषावुदाहृतौ||२१|| A.S.SU 1/21
 
रजस्तमश्च मनसो द्वौ च दोषावुदाहृतौ||२१|| A.S.SU 1/21
 +
 +
== Tamasika prakruti signs ==
 +
तामसास्तु- विषादित्वं नास्तिक्यमधर्मशीलता बुद्धेर्निरोधोऽज्ञानं दुर्मेधस्त्वमकर्मशीलता निद्रालुत्वं चेति ||१८|| Su sha 1/18
 +
 +
== Tamasa kaya ==
 +
..तामसांस्तु निबोध मे ||९४||
 +
 +
दुर्मेधस्त्वं मन्दता च स्वप्ने मैथुननित्यता |
 +
 +
निराकरिष्णुता चैव विज्ञेयाः पाशवा गुणाः ||९५||
 +
 +
अनवस्थितता मौर्ख्यं भीरुत्वं सलिलार्थिता |
 +
 +
परस्पराभिमर्दश्च मत्स्यसत्त्वस्य लक्षणम् ||९६||
 +
 +
एकस्थानरतिर्नित्यमाहारे केवले रतः |
 +
 +
वानस्पत्यो नरः सत्त्वधर्मकामार्थवर्जितः ||९७||
 +
 +
इत्येते त्रिविधाः कायाः प्रोक्ता वै तामसास्तथा |९८| Su sha 4
 +
 +
निराकरिष्णुममेधसं <sup>[१]</sup> जुगुप्सिताचाराहरं मैथुनपरं स्वप्नशीलं पाशवं विद्यात् (१)|
 +
 +
भीरुमबुधमाहारलुब्धमनवस्थितमनुषक्तकामक्रोधं सरणशीलं तोयकामं मात्स्यं विद्यात् (२)|
 +
 +
अलसं केवलमभिनिविष्टमाहारे सर्वबुद्ध्यङ्गहीनं वानस्पत्यं विद्यात् (३)|
 +
 +
इत्येवं तामसस्य सत्त्वस्य त्रिविधं भेदांशं विद्यान्मोहांशत्वात्||३९|| Cha sha 4
 +
 +
== Rogas originating from Rajas dominance ==
 +
रजस्तमश्च मानसौ दोषौ|
 +
 +
तयोर्विकाराः कामक्रोधलोभमोहेर्ष्यामानमदशोकचित्तो(न्तो)द्वेगभयहर्षादयः|
 +
 +
तत्र खल्वेषां द्वयानामपि दोषाणां त्रिविधं प्रकोपणं; तद्यथा- असात्म्येन्द्रियार्थसंयोगः, प्रज्ञापराधः, परिणामश्चेति||६|| Cha vi 6/6
 +
 +
== Correlation of rajas and tamas ==
 +
नियतस्त्वनुबन्धो रजस्तमसोः परस्परं, न ह्यरजस्कं तमः प्रवर्तते <sup>[१]</sup> ||९|| Cha vi 6/9
 +
 +
== Role of Tamas in Moksha ==
 +
मोक्षो रजस्तमोऽभावात् बलवत्कर्मसङ्क्षयात्|
 +
 +
वियोगः सर्वसंयोगैरपुनर्भव उच्यते||१४२||  Cha  sha 1/142
1,214

edits

Navigation menu