Line 1,630:
Line 1,630:
<nowiki>*****</nowiki><blockquote>श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला । समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥ २-५३ ॥</blockquote><blockquote>śruti-vipratipannā te yadā sthāsyati niścalā samādhāv acalā buddhis tadā yogam avāpsyasi ॥ 2-53 ॥</blockquote>
<nowiki>*****</nowiki><blockquote>श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला । समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥ २-५३ ॥</blockquote><blockquote>śruti-vipratipannā te yadā sthāsyati niścalā samādhāv acalā buddhis tadā yogam avāpsyasi ॥ 2-53 ॥</blockquote>
−
2.53
+
2.53 "When your mind has absorbed so far [Sri Krishna s sermon], and enlightened the
−
shruti-vi-pratipanna te yada sthasyati niscala
−
samadhav acala buddhis tada yogam avapsyasi
−
"When your mind has absorbed so far [Sri Krishna s sermon], and enlightened the
intellect or buddhi , and when it remains resolute and unshaken by others, then
intellect or buddhi , and when it remains resolute and unshaken by others, then
you will have attained the atma sakshatkaram
you will have attained the atma sakshatkaram
Line 1,695:
Line 1,692:
not practice very difficult Gyana yoga to reach Him, but continue our normal
not practice very difficult Gyana yoga to reach Him, but continue our normal
routines as Karma yoga, we have to understand His concern for us.
routines as Karma yoga, we have to understand His concern for us.
+
+
अर्जुन उवाच स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव । स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ॥ २-५४ ॥
+
+
arjuna uvāca sthita-prajñasya kā bhāṣā samādhi-sthasya keśava sthita-dhīḥ kiṁ prabhāṣeta kim āsīta vrajeta kim ॥ 2-54 ॥
+
2.54
2.54
arjuna uvaca
arjuna uvaca