Line 1,025:
Line 1,025:
yet one would not consider theirself as the cause of the appeasal and
yet one would not consider theirself as the cause of the appeasal and
satisfaction.
satisfaction.
−
)<blockquote>योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय । सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥ २-४८ ॥</blockquote><blockquote>yoga-sthaḥ kuru karmāṇi saṅgaṁ tyaktvā dhanañ-jaya siddhy-asiddhyoḥ samo bhūtvā samatvaṁ yoga ucyate ॥ 2-48 ॥</blockquote><blockquote>दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय । बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥ २-४९ ॥</blockquote><blockquote>dūreṇa hy avaraṁ karma buddhi-yogād dhanañ-jaya buddhau śaranam anviccha kṛpaṇāḥ phala-hetavaḥ</blockquote><blockquote>बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते । तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ २-५० ॥</blockquote><blockquote>buddhi-yukto jahātīha ubhe sukṛta-duṣkṛte tasmād yogāya yujyasva yogaḥ karmasu kauśalam</blockquote><blockquote>कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः । जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥ २-५१ ॥</blockquote><blockquote>karma-jaṁ buddhi-yuktā hi phalaṁ tyaktvā manīṣiṇaḥ janma-bandha-vinirmuktāḥ padaṁ gacchanty anāmayam</blockquote><blockquote>यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति । तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ २-५२ ॥</blockquote><blockquote>yadā te moha-kalilaṁ buddhir vyatitariṣyati tadā gantāsi nirvedaṁ śrotavyasya śrutasya ca</blockquote>
+
)<blockquote>योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय । सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥ २-४८ ॥</blockquote><blockquote>yoga-sthaḥ kuru karmāṇi saṅgaṁ tyaktvā dhanañ-jaya siddhy-asiddhyoḥ samo bhūtvā samatvaṁ yoga ucyate ॥ 2-48 ॥</blockquote><blockquote>दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय । बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥ २-४९ ॥</blockquote><blockquote>dūreṇa hy avaraṁ karma buddhi-yogād dhanañ-jaya buddhau śaranam anviccha kṛpaṇāḥ phala-hetavaḥ ॥ 2-49 ॥</blockquote><blockquote>बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते । तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ २-५० ॥</blockquote><blockquote>buddhi-yukto jahātīha ubhe sukṛta-duṣkṛte tasmād yogāya yujyasva yogaḥ karmasu kauśalam ॥ 2-50 ॥</blockquote><blockquote>कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः । जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥ २-५१ ॥</blockquote><blockquote>karma-jaṁ buddhi-yuktā hi phalaṁ tyaktvā manīṣiṇaḥ janma-bandha-vinirmuktāḥ padaṁ gacchanty anāmayam ॥ 2-51 ॥</blockquote><blockquote>यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति । तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ २-५२ ॥</blockquote><blockquote>yadā te moha-kalilaṁ buddhir vyatitariṣyati tadā gantāsi nirvedaṁ śrotavyasya śrutasya ca ॥ 2-52 ॥</blockquote>
2.48:
2.48:
Line 1,628:
Line 1,628:
resides in all atman. This knowledge is not acquired in the beginning or first
resides in all atman. This knowledge is not acquired in the beginning or first
step.
step.
−
<nowiki>*****</nowiki>
+
<nowiki>*****</nowiki><blockquote>श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला । समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥ २-५३ ॥</blockquote><blockquote>śruti-vipratipannā te yadā sthāsyati niścalā samādhāv acalā buddhis tadā yogam avāpsyasi ॥ 2-53 ॥</blockquote>
2.53
2.53