Changes

Jump to navigation Jump to search
→‎Brief Description of Upavedas: Added transliteration for newsletter use
Line 42: Line 42:  
In the most referred Sanskrit-Sanskrit dictionaries like Shabdakalpadruma & Vachaspatyam, Ayurveda is mentioned as Upaveda of both Atharvaveda and Rigveda.  
 
In the most referred Sanskrit-Sanskrit dictionaries like Shabdakalpadruma & Vachaspatyam, Ayurveda is mentioned as Upaveda of both Atharvaveda and Rigveda.  
   −
According to Sushruta Samhita and भावप्रकाशः Ayurveda is Upaveda of Atharvaveda<blockquote>इह खल्वायुर्वेदं नामोपाङ्गमथर्ववेदस्यानुत्पाद्यैवप्रजाः श्लोकशत सहस्र-मध्यायसहस्रं च कृतवान् स्वयम्भूः ततोऽल्पायुष्ट्वमल्पमेध स्त्वं चालोक्य नराणां भूयोऽष्टधा प्रणीतवान् ६ (Sush. Samh. 1.6)<ref>Sushruta Samhita ([https://sa.wikisource.org/wiki/%E0%A4%B8%E0%A5%81%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%A4%E0%A4%B8%E0%A4%82%E0%A4%B9%E0%A4%BF%E0%A4%A4%E0%A4%BE/%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%B8%E0%A5%8D%E0%A4%A5%E0%A4%BE%E0%A4%A8%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF_%E0%A5%A6%E0%A5%A7-%E0%A5%A7%E0%A5%AB Sutrasthana Adhyaya 1])</ref></blockquote><blockquote>विधाताथर्व्वसर्वस्वमायुर्वेदं प्रकाशयन्। स्वनाम्ना संहितां चक्रे लक्षश्लोकमयीमृजुम्” इति भावप्रकाशोक्तेः । (Bhavaprakasha)</blockquote>According to Charanavyuha of Shaunaka it is Upaveda of Rigveda <blockquote>चरणव्यूहमते ऋग्वेदस्योपवेदः आयुर्वेदः{{Citation needed}}</blockquote>
+
According to Sushruta Samhita and भावप्रकाशः Ayurveda is Upaveda of Atharvaveda<blockquote>इह खल्वायुर्वेदं नामोपाङ्गमथर्ववेदस्यानुत्पाद्यैवप्रजाः श्लोकशत सहस्र-मध्यायसहस्रं च कृतवान् स्वयम्भूः ततोऽल्पायुष्ट्वमल्पमेध स्त्वं चालोक्य नराणां भूयोऽष्टधा प्रणीतवान् ६ (Sush. Samh. 1.6)<ref>Sushruta Samhita ([https://sa.wikisource.org/wiki/%E0%A4%B8%E0%A5%81%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%A4%E0%A4%B8%E0%A4%82%E0%A4%B9%E0%A4%BF%E0%A4%A4%E0%A4%BE/%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%B8%E0%A5%8D%E0%A4%A5%E0%A4%BE%E0%A4%A8%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF_%E0%A5%A6%E0%A5%A7-%E0%A5%A7%E0%A5%AB Sutrasthana Adhyaya 1])</ref></blockquote><blockquote>विधाताथर्व्वसर्वस्वमायुर्वेदं प्रकाशयन्। स्वनाम्ना संहितां चक्रे लक्षश्लोकमयीमृजुम्” इति भावप्रकाशोक्तेः । (Bhavaprakasha)</blockquote><blockquote>''iha khalvāyurvedaṁ nāmopāṅgamatharvavedasyānutpādyaivaprajāḥ ślokaśata sahasra-madhyāyasahasraṁ ca kr̥tavān svayambhūḥ tato'lpāyuṣṭvamalpamedha stvaṁ cālokya narāṇāṁ bhūyo'ṣṭadhā praṇītavān 6''</blockquote><blockquote>''vidhātātharvvasarvasvamāyurvedaṁ prakāśayan। svanāmnā saṁhitāṁ cakre lakṣaślokamayīmr̥jum" iti bhāvaprakāśokteḥ ।''</blockquote>According to Charanavyuha of Shaunaka it is Upaveda of Rigveda <blockquote>चरणव्यूहमते ऋग्वेदस्योपवेदः आयुर्वेदः{{Citation needed}}</blockquote><blockquote>''caraṇavyūhamate r̥gvedasyopavedaḥ āyurvedaḥ''</blockquote>
    
=== धनुर्वेदः ॥ Dhanurveda ===
 
=== धनुर्वेदः ॥ Dhanurveda ===

Navigation menu