Changes

Jump to navigation Jump to search
slokas added
ऋषय ऊचुः

श[स]मन्तपञ्चकमिति यदुक्तं सूतनन्दन।

एतत्सर्वं यथातत्त्वं श्रोतुमिच्छामहे वयम्॥ 1-2-1

सौतिरुवाच

शृणुध्वं मम भो विप्रा ब्रुवतश्च कथाः शुभाः।

श[स]मन्तपञ्चकाख्यं च श्रोतुमर्हथ सत्तमाः॥ 1-2-2

त्रेताद्वापरयोः सन्धौ रामः शस्त्रभृतां वरः।

असकृत्पार्थिवं क्षत्रं जघानामर्षचोदितः॥ 1-2-3

स सर्वं क्षत्रमुत्साद्य स्ववीर्येणानलद्युतिः।

श[स]मन्तपञ्चके पञ्च चकार रौधिरान्ह्रदान्॥ 1-2-4

स तेषु रुधिराम्भःसु ह्रदेषु क्रोधमूर्च्छितः।

पितॄन्संतर्पयामास रुधिरेणेति नः श्रुतम्॥ 1-2-5

अथर्चीकादयोऽभ्येत्य पितरो राममब्रुवन्।

राम राम महाभाग प्रीताः स्म तव भार्गव॥ 1-2-6

अनया पितृभक्त्या च विक्रमेण तव प्रभो।

वरं वृणीष्व भद्रं ते यमिच्छसि महाद्युते॥ 1-2-7

राम उवाच

यदि मे पितरः प्रीता यद्यनुग्राह्यता मयि।

यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया॥ 1-2-8

अतश्च पापान्मुच्येऽहमेष मे प्रार्थितो वरः।

ह्रदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः॥ 1-2-9

एवं भविष्यतीत्येवं पितरस्तमथाब्रुवन्।

तं क्षमस्वेति निषिषिधुस्ततः स विरराम ह॥ 1-2-10

तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम्।

श[स]मन्तपञ्चकमिति पुण्यं तत्परिकीर्तितम्॥ 1-2-11

येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते।

तेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः॥ 1-2-12

अन्तरे चैव सम्प्राप्ते कलिद्वापरयोरभूत्।

श[स]मन्तपञ्चके युद्धं कुरुपाण्डवसेनयोः॥ 1-2-13

तस्मिन्परमधर्मिष्ठे देशे भूदोषवर्जिते।

अष्टादश समाजग्मुः अक्षौहिण्यो युयुत्सया॥ 1-2-14

समेत्य तं द्विजास्ताश्च तत्रैव निधनं गताः।

एतन्नामाभिनिर्वृत्तं तस्य देशस्य वै द्विजाः॥ 1-2-15

पुण्यश्च रमणीयश्च स देशो वः प्रकीर्तितः।

तदेतत्कथितं सर्वं मया ब्राह्मणसत्तमाः॥ 1-2-16

यथा देशः स विख्यातस्त्रिषु लोकेषु सुव्रताः।

ऋषयः ऊचुः

अक्षौहिण्य इति प्रोक्तं यत्त्वया सूतनन्दन॥ 1-2-17

एतदिच्छामहे श्रोतुं सर्वमेव यथातथम्।

अक्षौहिण्याः परीमाणं नराश्वरथदन्तिनाम्॥ 1-2-18

यथावच्चैव नो ब्रूहि सर्वं हि विदितं तव।

सौतिरुवाच

एको रथो गजश्चैको नराः पञ्च पदातयः॥ 1-2-19

त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते।

पत्तिं तु त्रिगुणामेतामाहुः सेनामुखं बुधाः॥ 1-2-20

त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते।

त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः॥ 1-2-21

स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः।

चमूस्तु पृतनास्तिस्रस्तिस्रश्चम्वस्त्वनीकीनी॥ 1-2-22

अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः।

अक्षौहिण्याः प्रसंख्याता रथानां द्विजसत्तमाः॥ 1-2-23

संख्या गणिततत्त्वज्ञैः सहस्राण्येकविंशतिः।

शतान्युपरि चैवाष्टौ तथा भूयश्च सप्ततिः॥ 1-2-24

गजानां च परीमाणमेतदेव विनिर्दिशेत्।

ज्ञेयं शतसहस्रं तु सहस्राणि नवैव तु॥ 1-2-25

नराणामपि पञ्चाशच्छतानि त्रीणि चानघाः।

पञ्चषष्टिसहस्राणि तथाश्वानां शतानि च॥ 1-2-26

दशोत्तराणि षट्प्राहुर्यथावदिह संख्यया।

एतामक्षौहिणीं प्राहुः संख्यातत्त्वविदो जनाः॥ 1-2-27

यथा[यां वः] कथितवानस्मि विस्तरेण तपोधनाः।

एतया संख्यया ह्यासन्कुरुपाण्डवसेनयोः॥ 1-2-28

अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डिताष्टादशैव तु।

समेतास्तत्र वै देशे तत्रैव निधनं गताः॥ 1-2-29

कौरवान्कारणं कृत्वा कालेनाद्भुतकर्मणा।

अहानि युयुधे भीष्मो दशैव परमास्त्रवित्॥ 1-2-30

अहानि पञ्च द्रोणस्तु ररक्ष कुरुवाहिनीम्।

अहनी युयुधे द्वे तु कर्णः परबलार्दनः॥ 1-2-31

शल्यःअर्धदिवसं चैव गदायुद्धमतः परम्।

दुर्योधनस्य भीमस्य दिनार्धमभवत्तयोः॥ 1-2-32

तस्यैव दिवसस्यान्ते द्रौणिहार्दिक्यगौतमाः।

प्रसुप्तं निशि विश्वस्तं जघ्नुर्यौधिष्ठिरं बलम्॥ 1-2-33

यत्तु शौनक सत्रे ते भारताख्यानमुत्तमम्।

जनमेजयस्य तत्सत्रे व्यासशिष्येण धीमता॥ 1-2-34

कथितं विस्तरार्थं च यशो वीर्यं महीक्षिताम्।

पौष्यं तत्र च पौलोममास्तीकं चादितः स्मृतम्॥ 1-2-35

विचित्रार्थपदाख्यानमनेकसमयान्वितम्।

प्रतिपन्नं नरैः प्राज्ञैर्वैराग्यमिव मोक्षिभिः॥ 1-2-36

आत्मेव वेदितव्येषु प्रियेष्विव हि जीवितम्।

इतिहासः प्रधानार्थः श्रेष्ठः सर्वागमेष्वयम्॥ 1-2-37

अनाश्रित्येदमाख्यानं कथा भुवि न विद्यते।

आहारमनपाश्रित्य शरीरस्येव धारणम्॥ 1-2-38

तदेतद्भारतं नाम कविभिस्तूपजीव्यते।

उदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः॥ 1-2-39

इतिहासोत्तमे यस्मिन्नर्पिता बुद्धिरुत्तमा।

स्वरव्यञ्जनयोः कृत्स्ना लोकवेदाश्रयेव वाक्॥ 1-2-40

तस्य प्रज्ञाभिपन्नस्य विचित्रपदपर्वणः।

सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च॥ 1-2-41

भारतस्येतिहासस्य श्रूयतां पर्वसंग्रहः।

पर्वानुक्रमणी पूर्वं द्वितीयः पर्वसंग्रहः॥ 1-2-42

पौष्यं पौलोममास्तीकमादिरंशावतारणम्।

ततः सम्भवपर्वोक्तमद्भुतं रोमहर्षणम्॥ 1-2-43

दाहो जतुगृहस्यात्र हैडिम्बं पर्व चोच्यते।

ततो बकवधः पर्व पर्व चैत्ररथं ततः॥ 1-2-44

ततः स्वयंवरो देव्याः पाञ्चाल्याः पर्व चोच्यते।

क्षात्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम्॥ 1-2-45

विदुरागमनं पर्व राज्यलम्भस्तथैव च।

अर्जुनस्य वने वासः सुभद्राहरणं ततः॥ 1-2-46

सुभद्राहरणादूर्ध्वं ज्ञेयं[या] हरणहारिकम्[का]।

ततः खाण्डवदाहाख्यं तत्रैव मयदर्शनम्॥ 1-2-47

सभापर्व ततः प्रोक्तं मन्त्रपर्व ततः परम्।

जरासन्धवधः पर्व पर्व दिग्विजयं तथा॥ 1-2-48

पर्व दिग्विजयादूर्ध्वं राजसूयिकमुच्यते।

ततश्चार्घाभिहरणं शिशुपालवधस्ततः॥ 1-2-49

द्यूतपर्व ततः प्रोक्तमनुद्यूतमतः परम्।

तत आरण्यकं पर्व किर्मीरवध एव च॥ 1-2-50

अर्जुनस्याभिगमनं पर्व ज्ञेयमतः परम्।

ईश्वरार्जुनयोर्युद्धं पर्व कैरातसंज्ञितम्॥ 1-2-51

इन्द्रलोकाभिगमनं पर्व ज्ञेयमतः परम्।

नलोपाख्यानमपि च धार्मिकं करुणोदयम्॥ 1-2-52

तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः।

जटासुरवधः पर्व यक्षयुद्धमतः परम्॥ 1-2-53

निवातकवचैर्युद्धं पर्व चाजगरं ततः।

मार्कण्डेयसमास्या च पर्वानन्तरमुच्यते॥ 1-2-54

संवादश्च ततः पर्व द्रौपदीसत्यभामयोः।

घोषयात्रा ततः पर्व मृगस्वप्नोद्भवं ततः॥ 1-2-55

मन्त्रस्य निश्चयं कृत्वा कार्यस्यापि विचिन्तनम्।

व्रीहिद्रौणिकमाख्यानमैन्द्रद्युम्नं तथैव च।

द्रौपदीहरणं पर्व जयद्रथविमोक्षणम्॥ 1-2-56

पतिव्रताया माहात्म्यं सावित्र्याः चैवमद्भुतम्।

रामोपाख्यानमत्रैव पर्व ज्ञेयमतः परम्॥ 1-2-57

कुण्डलाहरणं पर्व ततः परमिहोच्यते।

आरणेयं ततः पर्व वैराटं तदनन्तरम्॥ 1-2-58

पाण्डवानां प्रवेशश्च समयस्य च पालनम्।

कीचकानां वधः पर्व पर्व गोग्रहणं ततः॥ 1-2-59

अभिमन्योश्च वैराट्याः पर्व वैवाहिकं स्मृतम्।

उद्योगपर्व विज्ञेयमत ऊर्ध्वं महाद्भुतम्॥ 1-2-60

ततः संजययानाख्यं पर्व ज्ञेयमतः परम्।

प्रजागरं तथा पर्व धृतराष्ट्रस्य चिन्तया॥ 1-2-61

पर्व सानत्सुजातं वै गुह्यमध्यात्मदर्शनम्।

यानसन्धिस्ततः पर्व भगवद्यानमेव च॥ 1-2-62

मातलीयमुपाख्यानं चरितं गालवस्य च।

सावित्रं वामदेव्यं च वैन्योपाख्यानमेव च॥ 1-2-63

जामदग्न्यमुपाख्यानं पर्व षोडशराजकम्।

सभाप्रवेशः कृष्णस्य विदुलापुत्रशासनम्॥ 1-2-64

उद्योगः सैन्यनिर्याणं विश्वोपाख्यानमेव च।

(ज्ञेयं विवादपर्वात्र कर्णस्यापि महात्मनः।)

मन्त्रस्य निश्चयं कृत्वा कार्यं समभिचिन्तयन्।

कीर्त्यते चाप्युपाख्यानं सैनापत्येऽभिषेचनम्।

श्वेतस्य वासुदेवेन चित्रं बहुकथाश्रयम्।

निर्याणं च ततः पर्व कुरुपाण्डवसेनयोः॥ 1-2-65

रथातिरथसंख्या च पर्वोक्तं तदनन्तरम्।

उलूकदूतागमनं पर्वामर्षविवर्धनम्॥ 1-2-66

अम्बोपाख्यानमत्रैव पर्व ज्ञेयमतः परम्।

भीष्माभिषेचनं पर्व ततश्चाद्भुतमुच्यते॥ 1-2-67

जम्बूखण्डविनिर्माणं पर्वोक्तं तदनन्तरम्।

भूमिपर्व ततः प्रोक्तं द्वीपविस्तारकीर्तनम्॥ 1-2-68

दिव्यं चक्षुर्ददौ यत्र संजयाय महानृषिः।

पर्वोक्तं भगवद्गीता पर्व भीष्मवधस्ततः।

द्रोणाभिषेचनं पर्व संशप्तकवधस्ततः॥ 1-2-69

अभिमन्युवधः पर्व प्रतिज्ञापर्व चोच्यते।

जयद्रथवधः पर्व घटोत्कचवधस्ततः॥ 1-2-70

ततो द्रोणवधः पर्व विज्ञेयं रो[लो]महर्षणम्।

मोक्षो नारायणास्त्रस्य पर्वानन्तरमुच्यते॥ 1-2-71

कर्णपर्व ततो ज्ञेयं शल्यपर्व ततः परम्।

ह्रदप्रवेशनं पर्व गदायुद्धमतः परम्॥ 1-2-72

सारस्वतं ततः पर्व तीर्थवंशानुकीर्तनम्।

अत ऊर्ध्वं तु बीभत्सं पर्व सौप्तिकमुच्यते॥ 1-2-73

ऐषीकं पर्व चोद्दिष्टमत ऊर्ध्वं सुदारुणम्।

जलप्रदानिकं पर्व स्त्रीविलापस्ततः परम्॥ 1-2-74

श्राद्धपर्व ततो ज्ञेयं कुरूणामौर्ध्वदै[दे]हिकम्।

चार्वाकनिग्रहः पर्व रक्षसो ब्रह्मरूपिणः॥ 1-2-75

आभिषेचनिकं पर्व धर्मराजस्य धीमतः।

प्रविभागो गृहाणां च पर्वोक्तं तदनन्तरम्॥ 1-2-76

शान्तिपर्व ततो यत्र राजधर्मानुशासनम्।

आपद्धर्मश्च पर्वोक्तं मोक्षधर्मस्ततः परम्॥ 1-2-77

शुकप्रश्नाभिगमनं ब्रह्मप्रश्नानुशासनम्।

प्रादुर्भावश्च दुर्वासः संवादश्चैव मायया॥ 1-2-78

ततः पर्व परिज्ञेयमानुशासनिकं परम्।

स्वर्गारोहणिकं चैव ततो भीष्मस्य धीमतः॥ 1-2-79

ततोऽऽश्वमेधिकं पर्व सर्वपापप्रणाशनम्।

अनुगीता ततः पर्व ज्ञेयमध्यात्मवाचकम्॥ 1-2-80

पर्व चाश्रमवासाख्यं पुत्रदर्शनमेव च।

नारदागमनं पर्व ततः परमिहोच्यते॥ 1-2-81

मौसलं पर्व चोद्दिष्टं ततो घोरं सुदारुणम्।

महाप्रस्थानिकं पर्व स्वर्गारोहणिकं ततः॥ 1-2-82

हरिवंशस्ततः पर्व पुराणं खिलसंज्ञितम्।

विष्णुपर्व शिशोश्चर्या विष्णोः कंसवधस्तथा॥ 1-2-83

भविष्यपर्व चाप्युक्तं खिलेष्वेवाद्भुतं महत्।

एतत्पर्वशतं पूर्णं व्यासेनोक्तं महात्मना॥ 1-2-84

यथावत्सूतपुत्रेण रौ[लौ]महर्षणिना ततः।

उक्तानि नैमिषारण्ये पर्वाण्यष्टादशैव तु॥ 1-2-85

समासो भारतस्यायमत्रोक्तः पर्वसंग्रहः।

पौष्यं पौलोममास्तीकमादिरंशावतारणम्॥ 1-2-86

सम्भवो जतुवेश्माख्यं हिडिम्बबकयोः वधः।

तथा चैत्ररथं देव्याः पाञ्चाल्याश्च स्वयंवरः॥ 1-2-87

क्षात्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम्।

विदुरागमनं चैव राज्यलम्भस्तथैव च॥ 1-2-88

वनवासोऽर्जुनस्यापि सुभद्राहरणं ततः।

हरणाहरणं चैव दहनं खाण्डवस्य च॥ 1-2-89

मयस्य दर्शनं चैव आदिपर्वणि कथ्यते।

पौष्ये पर्वणि महात्म्यमुद[त्त]ङ्कस्योपवर्णितम्॥ 1-2-90

पौलोमे भृगुवंशस्य विस्तारः परिकीर्तितः।

श्लोकाग्रं च सहस्रं च पञ्चाशच्छतमेव च।

अध्यायानां तथाष्टौ वा आदितोऽस्मिन्प्रकीर्तिताः।

आस्तीके सर्वनागानां गरुडस्य च सम्भवः॥ 1-2-91

क्षीरोदमथनं चैव जन्मोच्चैःश्रवसस्तथा।

यजतः सर्पसत्रेण राज्ञः पारीक्षितस्य च॥ 1-2-92

कथेयमभिनिर्वृत्ता भरतानां महात्मनाम्।

श्लोकाग्रं च सहस्रं च त्रिशतं चोत्तरं तथा।

श्लोकाश्च चतुराशीतिः पर्वण्यस्मिंस्तथैव च।

अध्यायानां ततः प्रोक्तं चत्वारिंशन्महर्षिणा।

विविधाः सम्भवा राज्ञामुक्ताः सम्भवपर्वणि॥ 1-2-93

अन्येषां चैव शूराणामृषेर्द्वैपायनस्य च।

अंशावतरणं चात्र देवानां परिकीर्तितम्॥ 1-2-94

दैत्यानां दानवानां च यक्षाणां च महौजसाम्।

नागानामथ सर्पाणां गन्धर्वाणां पतत्त्रिणाम्॥ 1-2-95

अन्येषां चैव भूतानां विविधानां समुद्भवः।

महर्षेराश्रमपदे कण्वस्य च तपस्विनः॥ 1-2-96

शकुन्तलायां दुष्यन्ताद्भरतश्चापि जज्ञिवान्।

यस्य लोकेषु नाम्नेदं प्रथितं भारतं कुलम्॥ 1-2-97

वसूनां पुनरुत्पत्तिर्भागीरथ्यां महात्मनाम्।

शान्तनोर्वेश्मनि पुनस्तेषां चारोहणं दिवि॥ 1-2-98

तेजोंऽशानां च सम्पातोभीष्मस्याप्यत्र सम्भवः।

राज्यान्निवर्तनं तस्य ब्रह्मचर्यव्रते स्थितिः॥ 1-2-99

प्रतिज्ञापालनं चैव रक्षा चित्राङ्गदस्य च।

हते चित्राङ्गदे चैव रक्षा भ्रातुर्यवीयसः॥ 1-2-100

विचित्रवीर्यस्य तथा राज्ये सम्प्रतिपादनम्।

धर्मस्य नृषु सम्भूतिरणीमाण्डव्यशापजा॥ 1-2-101

कृष्णद्वैपायनाच्चैव प्रसूतिर्वरदानजा।

धृतराष्ट्रस्य पाण्डोश्च पाण्डवानां च सम्भवः॥ 1-2-102

वारणावतयात्रायां मन्त्रो दुर्योधनस्य च।

कूटस्य धार्तराष्ट्रेण प्रेषणं पाण्डवान्प्रति॥ 1-2-103

हितोपदेशश्च पथि धर्मराजस्य धीमतः।

विदुरेण कृतो यत्र हितार्थं म्लेच्छभाषया॥ 1-2-104

विदुरस्य च वाक्येन सुरङ्गोपक्रमक्रिया।

निषाद्याः पञ्चपुत्रायाः सुप्ताया जतुवेश्मनि॥ 1-2-105

पुरोचनस्य चात्रैव दहनं सम्प्रकीर्तितम्।

पाण्डवानां वने घोरे हिडिम्बायाश्च दर्शनम्॥ 1-2-106

तत्रैव च हिडिम्बस्य वधो भीमान्महाबलात्।

घटोत्कचस्य चोत्पत्तिरत्रैव परिकीर्तिता॥ 1-2-107

महर्षेर्दर्शनं चैव व्यासस्यामिततेजसः।

तदाज्ञयैकचक्रायां ब्राह्मणस्य निवेशने॥ 1-2-108

अज्ञातचर्यया वासो यत्र तेषां प्रकीर्तितः।

बकस्य निधनं चैव नागराणां च विस्मयः॥ 1-2-109

सम्भवश्चैव कृष्णाया धृष्टद्युम्नस्य चैव ह।

ब्राह्मणात्समुपश्रुत्य व्यासवाक्यप्रचोदिताः॥ 1-2-110

द्रौपदीं प्रार्थयन्तस्ते स्वयंवरदिदृक्षया।

पञ्चालानभितो जग्मुर्यत्र कौतूहलान्विताः॥ 1-2-111

अङ्गारपर्णं निर्जित्य गङ्गाकूलेऽर्जुनस्तदा।

सख्यं कृत्वा ततस्तेन तस्मादेव च शुश्रुवे॥ 1-2-112

तापत्यमथ वासिष्ठमौर्वं चाख्यानमुत्तमम्।

भ्रातृभिः सहितः सर्वैः पञ्चालानभितो ययौ॥ 1-2-113

पाञ्चालनगरे चापि लक्ष्यं भित्त्वा धनंजयः।

द्रौपदीं लब्धवानत्र मध्ये सर्वमहीक्षिताम्॥ 1-2-114

भीमसेनार्जुनौ यत्र संरब्धान्पृथिवीपतीन्।

शल्यकर्णौ च तरसा जितवन्तौ महामृधे॥ 1-2-115

दृष्ट्वा तयोश्च तद्वीर्यमप्रमेयममानुषम्।

शङ्कमानौ पाण्डवांस्तान्रामकृष्णौ महामती॥ 1-2-116

जग्मतुस्तैः समागन्तुं शालां भार्गववेश्मनि।

पञ्चानामेकपत्नीत्वे विमर्शो द्रुपदस्य च॥ 1-2-117

पञ्चेन्द्राणामुपाख्यानमत्रैवाद्भुतमुच्यते।

द्रौपद्या देवविहितो विवाहश्चाप्यमानुषः॥ 1-2-118

क्षत्तुश्च धृतराष्ट्रेण प्रेषणं पाण्डवान्प्रति।

विदुरस्य च सम्प्राप्तिर्दर्शनं केशवस्य च॥ 1-2-119

खाण्डवप्रस्थवासश्च तथा राज्यार्धशास[सर्ज]नम्।

नारदस्याज्ञया चैव द्रौपद्याः समयक्रिया॥ 1-2-120

सुन्दोपसुन्दयोः तद्वदाख्यानं परिकीर्तितम्।

अनन्तरं च द्रौपद्या सहासीनं युधिष्ठिरम्॥ 1-2-121

अनुप्रविश्य विप्रार्थे फाल्गुनो गृह्य चायुधम्।

मोक्षियित्वा गृहं गत्वा विप्रार्थं कृतनिश्चयः॥ 1-2-122

समयं पालयन्वीरो वनं यत्र जगाम ह।

पार्थस्य वनवासे च उलूप्या पथि संगमः॥ 1-2-123

पुण्यतीर्थानुसंयानं बभ्रुवाहनजन्म च।

तत्रैव मोक्षयामास पञ्च सोऽप्सरसः शुभाः॥ 1-2-124

शापाद्ग्राहत्वमापन्ना ब्राह्मणस्य तपस्विनः।

प्रभासतीर्थे पार्थेन कृष्णस्य च समागमः॥ 1-2-125

द्वारकायां सुभद्रा च कामयानेन कामिनी।

वासुदेवस्यानुमते प्राप्ता चैव किरीटिना॥ 1-2-126

गृहीत्वा हरणं प्राप्ते कृष्णे देवकिनन्दने।

अभिमन्योः सुभद्रायां जन्म चोत्तमतेजसः॥ 1-2-127

द्रौपद्यास्तनयानां च सम्भवोऽनुप्रकीर्तितः।

विहारार्थं च गतयोः कृष्णयोर्यमुनामनु॥ 1-2-128

सम्प्राप्तिश्चक्रधनुषोः खाण्डवस्य च दाहनम्।

भयस्य मोक्षो ज्वलनाद्भुजङ्गस्य च मोक्षणम्॥ 1-2-129

महर्षेर्मन्दपालस्य शार्ङ्ग्यां तनयसम्भवः।

इत्येतदादिपर्वोक्तं प्रथमं बहुविस्तरम्॥ 1-2-130

अध्यायानां शते द्वे तु संख्याते परमर्षिणा।

सप्तविंशतिरध्याया व्यासेनोत्तमतेजसा॥ 1-2-131

अष्टौ श्लोकसहस्राणि अष्टौ श्लोकशतानि च।

श्लोकाश्च चतुराशीतिर्मुनिनोक्ता महात्मना॥ 1-2-132

द्वितीयं तु सभापर्व बहुवृत्तान्तमुच्यते।

सभाक्रिया पाण्डवानां किङ्कराणां च दर्शनम्॥ 1-2-133

लोकपालसभाख्यानं नारदाद्देवदर्शिनः।

राजसूयस्य चारम्भो जरासन्धवधस्तथा॥ 1-2-134

गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मोक्षणम्।

तथा दिग्विजयोऽत्रैव पाण्डवानां प्रकीर्तितः॥ 1-2-135

राज्ञामागमनं चैव सार्हणानां महाक्रतौ।

राजसूयेऽर्घसंवादे शिशुपालवधस्तथा॥ 1-2-136

यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च।

दुर्योधनस्यावहासो भीमेन च सभातले॥ 1-2-137

यत्रास्य मन्युरुद्भूतो येन द्यूतमकारयत्।

यत्र धर्मसुतं द्यूते शकुनिः कितवोऽजयत्॥ 1-2-138

यत्र द्यूतार्णवे मग्नां द्रौपदीं नौरिवार्णवात्।

धृतराष्ट्रो महाप्राज्ञः स्नुषां परमदुःखिताम्॥ 1-2-139

तारयामास तांस्तीर्णान्ज्ञात्वा दुर्योधनो नृपः।

पुनरेव ततो द्यूते समाह्वयत पाण्डवान्॥ 1-2-140

जित्वा स वनवासाय प्रेषयामास तांस्ततः।

एतत्सर्वं सभापर्व समाख्यातं महात्मना॥ 1-2-141

अध्यायाः सप्ततिर्ज्ञेयास्तथा चाष्टौ प्रसंख्यया।

श्लोकानां द्वे सहस्रे तु पञ्च श्लोकशतानि च॥ 1-2-142

श्लोकाश्चैकादश ज्ञेयाः पर्वण्यस्मिन्द्विजोत्तमाः।

अतः परं तृतीयं तु ज्ञेयमारण्यकं महत्॥ 1-2-143

वनवासं प्रयातेषु पाण्डवेषु महात्मसु।

पौरानुगमनं चैव धर्मपुत्रस्य धीमतः॥ 1-2-144

अत्रौ[न्नौ]षधीनां च कृते पाण्डवेन महात्मना।

द्विजानां भरणार्थं च कृतमाराधनं रवेः॥ 1-2-145

धौम्योपदेशात्तिग्मांशुप्रसादादन्नसम्भवः।

मैत्रेयशापोत्सर्गश्च विदुरस्य प्रवासनम्।

हितं च ब्रुवतः क्षत्तुः परित्यागोऽम्बिकासुतात्॥ 1-2-146

त्यक्तस्य पाण्डुपुत्राणां समीपगमनं तथा।

पुनरागमनं चैव धृतराष्ट्रस्य शासनात्॥ 1-2-147

कर्णप्रोत्साहनाच्चैव धार्तराष्ट्रस्य दुर्मतेः।

वनस्थान्पाण्डवान्हन्तुं मन्त्रो दुर्योधनस्य च॥ 1-2-148

तं दुष्टभावं विज्ञाय व्यासस्यागमनं द्रुतम्।

निर्याणप्रतिषेधश्च सुरभ्याख्यानमेव च॥ 1-2-149

मैत्रेयागमनं चात्र राज्ञश्चैवानुशासनम्।

शापोत्सर्गश्च तेनैव राज्ञो दुर्योधनस्य च॥ 1-2-150

किम्मी[र्मी]रस्य वधश्चात्र भीमसेनेन संयुगे।

पाण्डवानां च सर्वेषां सहाख्यानं तथैव च।

पाञ्चालागमनं चैव द्रोपद्याश्चाश्रुमोक्षणम्।

वृष्णीनामागमश्चात्र पञ्चालानां च सर्वशः॥ 1-2-151

श्रुत्वा शकुनिना द्यूते निकृत्या निर्जितांश्च तान्।

क्रुद्धस्यानुप्रशमनं हरेश्चैव किरीटिना॥ 1-2-152

परिदेवनं च पाञ्चाल्या वासुदेवस्य संनिधौ।

आश्वासनं च कृष्णेन दुःखार्तायाः प्रकीर्तितम्॥ 1-2-153

तथा सौभवधाख्यानमत्रैवोक्तं महर्षिणा।

सुभद्रायाः सपुत्रायाः कृष्णेन द्वारकां पुरीम्॥ 1-2-154

नयनं द्रौपदेयानां धृष्टद्युम्नेन चैव ह।

प्रवेशः पाण्डवेयानां रम्ये द्वैतवने ततः॥ 1-2-155

धर्मराजस्य चात्रैव संवादः कृष्णया सह।

संवादश्च तथा राज्ञा भीमस्यापि प्रकीर्तितः॥ 1-2-156

समीपं पाण्डुपुत्राणां व्यासस्यागमनं तथा।

प्रतिस्मृत्याथ विद्याया दानं राज्ञो महर्षिणा॥ 1-2-157

गमनं काम्यके चापि व्यासे प्रतिगते ततः।

अस्त्रहेतोविवासश्च पार्थस्यामिततेजसः॥ 1-2-158

महादेवेन युद्धं च किरातवपुषा सह।

दर्शनं लोकपालानामस्त्रप्राप्तिस्तथैव च॥ 1-2-159

महेन्द्रलोकगमनमस्त्रार्थे च किरीटिनः।

यत्र चिन्ता समुत्पन्ना धृतराष्ट्रस्य भूयसी॥ 1-2-160

दर्शनं बृहदश्वस्य महर्षेर्भावितात्मनः।

युधिष्ठिरस्य चार्तस्य व्यसनं परिदेवनम्॥ 1-2-161

नलोपाख्यानमत्रैव धर्मिष्ठं करुणोदयम्।

दमयन्त्याः स्थितिर्यत्र नलस्य चरितं तथा॥ 1-2-162

तथाक्षहृदयप्राप्तिस्तस्मादेव महर्षितः।

रो[लो]मशस्यागमस्तत्र स्वर्गात्पाण्डुसुतान्प्रति॥ 1-2-163

वनवासगतानां च पाण्डवानां महात्मनाम्।

स्वर्गे प्रवृत्तिराख्याता रो[लो]मशेनार्जुनस्य वै॥ 1-2-164

संदेशादर्जुनस्यात्र तीर्थाभिगमनक्रिया।

तीर्थानां च फलप्राप्तिः पुण्यत्वं चापि कीर्तितम्॥ 1-2-165

पुलस्त्यतीर्थयात्रा च नारदेन महर्षिणा।

तीर्थयात्रा च तत्रैव पाण्डवानां महात्मनाम्॥ 1-2-166

कर्णस्य परिमोक्षोऽत्र कुण्डलाभ्यां पुरन्दरात्।

तथा यज्ञविभूतिश्च गयस्यात्र प्रकीर्तिता॥ 1-2-167

आगस्त्यमपि चाख्यानं यत्र वातापिभक्षणम्।

लोपामुद्राभिगमनमपत्यार्थमृषेस्तथा॥ 1-2-168

ततः श्येनकपोतीयमुपाख्यानमनन्तरम्।

इन्द्रोऽग्निर्यत्र धर्मश्च अजिज्ञासन्शिबिं नृपम्।

ऋश्यशृङ्गस्य चरितं कौमारब्रह्मचारिणः।

ऋष्यशृङ्गस्य चरितं कौमारब्रह्मचारिणः।

जामदग्न्यस्य रामस्य चरितं भूरितेजसः॥ 1-2-169

कार्तवीर्यवधो यत्र हैहयानां च वर्ण्यते।

तीर्थयात्रा तथैवात्र पाण्डवानां महात्मनाम्।

कर्णस्य परिमोक्षोऽत्र कुण्डलाभ्यां पुरन्दरात्।

नियुक्तो भीमसेनश्च द्रोपद्या गन्धमादने।

यत्र मन्दारपुष्पार्थं नलिनीं तामधर्षयत्।

यत्रास्य सुमहद्युद्धं अभवद्राक्षसैः सह।

यक्षैश्चापि महावीर्यैः मणिमत्प्रमुखैस्तथा।

प्रभासतीर्थे पाण्डूनां वृष्णिभिश्च समागमः॥ 1-2-170

सौकन्यमपि चाख्यानं च्यवनो यत्र भार्गवः।

शर्यातियज्ञे नासत्यौ कृतवान्सोमपीति[थि]नौ॥ 1-2-171

ताभ्यां च यत्र स मुनिर्यौवनं प्रतिपादितः।

मान्धातुश्चाप्युपाख्यानं राज्ञोऽत्रैव प्रकीर्तितम्॥ 1-2-172

जन्तूपाख्यानमत्रैव यत्र पुत्रेण सोमकः।

पुत्रार्थमयजद्राजा लेभे पुत्रशतं च सः।

ततः श्येनकपोतीयमुपाख्यानमनुत्तमम्॥ 1-2-173

इन्द्राग्नी यत्र धर्मस्य जिज्ञासार्थं शिबिं नृपम्।

अष्टावक्रीयमत्रैव विवादो यत्र बन्दिना॥ 1-2-174

अष्टावक्रस्य विप्रर्षेर्जनकस्याध्वरेऽभवत्।

नैयायिकानां मुख्येन वरुणस्यात्मजेन च॥ 1-2-175

पराजितो यत्र बन्दी विवादेन महात्मना।

विजित्य सागरं प्राप्तं पितरं लब्धवानृषिः॥ 1-2-176

अजासुरस्य चात्रैव वयः समुपवर्ण्यते।

अवाप्य दिव्यान्यस्त्राणि गुर्वर्थे सव्यसाचिना।

निवातकवचैर्युद्धं हिरण्यपुरवासिभिः।

समागमश्च पार्थस्य भ्रातृभिर्गन्धमादने।

घोषयात्रा च गन्धर्वैर्यत्र युद्धं किरीटिनः

यवक्रीतस्य चाख्यानं रैभ्यस्य च महात्मनः।

गन्धमादनयात्रा च वासो नारायणाश्रमे॥ 1-2-177

नियुक्तो भीमसेनश्च द्रौपद्या गन्धमादने।

व्रजन्पथि महाबाहुर्दृष्टवान्पवनात्मजम्॥ 1-2-178

कदलीष[ख]ण्डमध्यस्थं हनूमन्तं महाबलम्।

यत्र सौगन्धिकार्थेऽसौ नलिनीं तामधर्षयत्॥ 1-2-179

यत्रास्य युद्धमभवत्सुमहद्राक्षसैः सह।

यक्षैश्चैव महावीर्यैर्मणिमत्प्रमुखैस्तथा॥ 1-2-180

(जटासुरस्य च वधो राक्षसस्य वृकोदरात्।

वृषपर्वणश्च राजर्षेस्ततोऽभिगमनं स्मृतम्॥

आर्ष्टिषेण आश्रमे चैषां गमनं वास एव च।

प्रोत्साहनं च पाञ्चाल्या भीमस्यात्र महात्मनः॥

कैलासारोहणं प्रोक्तं यत्र यक्षैर्बलोत्कटैः।

युद्धमासीन्महाघोरं मणिमत्प्रमुखैः सह॥

समागमश्च पाण्डूनां यत्र वैश्रवणेन च।)

समागमश्चार्जुनस्य तत्रैव भ्रातृभिः सह।

अवाप्य दिव्यान्यस्त्राणि गुर्वर्थं सव्यसाचिना॥ 1-2-181

निवातकवचैर्युद्धं हिरण्यपुर वासिभिः।

निवातकवचैर्घोरैर्दानवैः सुरशत्रुभिः॥ 1-2-182

पौलोमैः कालकेयैश्च यत्र युद्धं किरीटिनः।

वधश्चैषां समाख्यातो राज्ञस्तेनैव धीमता॥ 1-2-183

अस्त्रसंदर्शनारम्भो धर्मराजस्य संनिधौ।

पार्थस्य प्रतिषेधश्च नारदेन सुरर्षिणा॥ 1-2-184

अवरोहणं पुनश्चैव पाण्डूनां गन्धमादनात्।

भीमस्य ग्रहणं चात्र पर्वताभोगवर्ष्मणा॥ 1-2-185

भुजगेन्द्रेण बलिना तस्मिन्सुगहने वने।

अमोक्षयद्यत्र चैनं प्रश्नानुक्त्वा युधिष्ठिरः॥ 1-2-186

काम्यकागमनं चैव पुनस्तेषां महात्मनाम्।

तत्रस्थांश्च पुनर्द्रष्टुं पाण्डवान्पुरुषर्षभान्॥ 1-2-187

वासुदेवस्यागमनमत्रैव परिकीर्तितम्।

मार्कण्डेयसमास्यायामुपाख्यानानि सर्वशः॥ 1-2-188

पृथोर्वैन्यस्य यत्रोक्तमाख्यानं परमर्षिणा।

संवादश्च सरस्वत्यास्तार्क्ष्यर्षेः सुमहात्मनः॥ 1-2-189

मत्स्योपाख्यानमत्रैव प्रोच्यते तदनन्तरम्।

मार्कण्डेयसमास्या च पुराणं परिकीर्त्यते॥ 1-2-190

ऐन्द्रद्युम्नमुपाख्यानं धौन्धुमारं तथैव च।

पतिव्रतायाश्चाख्यानं तथैवाङ्गिरसं स्मृतम्॥ 1-2-191

द्रौपद्याः कीर्तितश्चात्र संवादः सत्यभामया।

पुनर्द्वैतवनं चैव पाण्डवाः समुपागताः॥ 1-2-192

घोषयात्रा च गन्धर्वैर्यत्र बद्धः सुयोधनः।

ह्रियमाणस्तुमन्दात्मा मोक्षितोऽसौ किरीटीना॥ 1-2-193

धर्मराजस्य चात्रैव मृगस्वप्ननिदर्शनम्।

काम्यके काननश्रेष्ठे पुनर्गमनमुच्यते॥ 1-2-194

व्रीहिद्रौणिकमाख्यानमत्रैव बहुविस्तरम्।

दुर्वाससोऽप्युपाख्यानमत्रैव परिकीर्तितम्॥ 1-2-195

जयद्रथेनापहारो द्रौपद्याश्चाश्रमान्तरात्।

यत्रैनमन्वयाद्भीमो वायुवेगसमो जवे॥ 1-2-196

चक्रे चैनं पञ्चशिखं यत्र भीमो महाबलः।

रामायणमुपाख्यानमत्रैव बहुविस्तरम्॥ 1-2-197

यत्र रामेण विक्रम्य निहतो रावणो युधि।

सावित्र्याश्चाप्युपाख्यानमत्रैव परिकीर्तितम्॥ 1-2-198

कर्णस्य परिमोक्षोऽत्र कुण्डलाभ्यां पुरन्दरात्।

यत्रास्य शक्तिं तुष्टोऽदादेकवीर[तुष्टोऽसावदादेक]वधाय च॥ 1-2-199

आरणेयमुपाख्यानं यत्र धर्मोऽन्वशात्सुतम्।

जग्मुर्लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम्॥ 1-2-200

एतदारण्यकं पर्व तृतीयं परिकीर्तितम्।

अत्राध्यायशते द्वे तु संख्यया परिकीर्तिते॥ 1-2-201

एकोनसप्ततिश्चैव तथाध्यायाः प्रकीर्तिताः।

एकादशसहस्राणि श्लोकानां षट्शतानि च॥ 1-2-202

चतुःषष्टिस्तथाश्लोकाः पर्वण्यस्मिन्प्रकीर्तिताः।

अतः परं निबोधेदं वैराटं पर्व विस्तरम्॥ 1-2-203

विराटनगरे गत्वा श्मशाने विपुलां शमीम्।

दृष्ट्वा संनिदधुस्तत्र पाण्डवा ह्यायुधान्युत॥ 1-2-204

यत्र प्रविश्य नगरं छद्मना न्यवसंस्तु ते।

पाञ्चालीं प्रार्थयानस्य कामोपहतचेतसः॥ 1-2-205

दुष्टात्मनो वधो यत्र कीचकस्य वृकोदरात्।

पाण्डवान्वेषणार्थं च राज्ञो दुर्योधनस्य च॥ 1-2-206

चाराः प्रस्थापिताश्चात्र निपुणाः सर्वतोदिशम्।

न च प्रवृत्तिस्तैर्लब्धा पाण्डवानां महात्मनाम्॥ 1-2-207

गोग्रहश्च विराटस्य त्रिगर्तैः प्रथमं कृतः।

यत्रास्य युद्धं सुमहत्तैरासीद्रो[ल्लो]महर्षणम्॥ 1-2-208

ह्रियमाणश्चि यत्रासौ भीमसेनेन मोक्षितः।

गोधनं च विराटस्य मोक्षितं यत्र पाण्डवैः॥ 1-2-209

अनन्तरं च कुरुभिस्तस्य गोग्रहणं कृतम्।

समस्ता यत्र पार्थेन निर्जिताः कुरवो युधि॥ 1-2-210

प्रत्याहृतं गोधनं च विक्रमेण किरीटिना।

विराटेनोत्तरा दत्ता स्नुषा यत्र किरीटिनः॥ 1-2-211

अभिमन्युं समुद्दिस्य सौभद्रमरिघातिनम्।

चतुर्थमेतद्विपुलं वैराटं पर्व वर्णितम्॥ 1-2-212

अत्रापि परिसंख्याता अध्यायाः परमर्षिणा।

सप्तषष्टिरथो पूर्णा श्लोकानामपि मे शृणु॥ 1-2-213

श्लोकानां द्वे सहस्रे तु श्लोकाः पञ्चाशदेव तु।

उक्तानि वेदविदुषा पर्वण्यस्मिन्महर्षिणा॥ 1-2-214

उद्योगपर्व विज्ञेयं पञ्चमं शृण्वतः परम्।

उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया॥ 1-2-215

दुर्योधनोऽर्जुनश्चैव वासुदेवमुपस्थितौ।

साहाय्यमस्मिन्समरे भवान्नौ कर्तुमर्हति॥ 1-2-216

इत्युक्ते वचने कृष्णो यत्रोवाच महामतिः।

अयुध्यमानमात्मानं मन्त्रिणं पुरुषर्षभौ॥ 1-2-217

अक्षौहिणीं वा सैन्यस्य कस्य किं वा ददाम्यहम्।

वव्रे दुर्योधनः सैन्यं मन्दात्मा यत्र दुर्मतिः॥ 1-2-218

अयुध्यमानं सचिवं वव्रे कृष्णं धनञ्जयः।

मद्रराजं च राजानमायान्तं पाण्डवान्प्रति॥ 1-2-219

उपहारैर्वञ्चयित्वा वर्त्मन्येव सुयोधनः।

वरदं तं वरं वव्रे साहाय्यं क्रियतां मम॥ 1-2-220

शल्यस्तस्मै प्रतिश्रुत्य जगामोद्दिश्य पाण्डवान्।

शान्तिपूर्वं चाकथयद्यत्रेन्द्रविजयं नृपः॥ 1-2-221

पुरोहितप्रेषणं च पाण्डवैः कौरवान्प्रति।

वैचित्रवीर्यस्य वचः समादाय पुरोधसः॥ 1-2-222

तथेन्द्रविजयं चापि यानं चैव पुरोधसः।

संजयं प्रेषयामास शमार्थी पाण्डवान्प्रति॥ 1-2-223

यत्र दूतं महाराजो धृतराष्ट्रः प्रतापवान्।

श्रुत्वा च पाण्डवान्यत्र वासुदेवपुरोगमान्॥ 1-2-224

प्रजागरः सम्प्रजज्ञे धृतराष्ट्रस्य चिन्तया।

विदुरो यत्र वाक्यानि विचित्राणि हितानि च॥ 1-2-225

श्रावयामास राजानं धृतराष्ट्रं मनीषिणम्।

तथा सनत्सुजातेन यत्राध्यात्ममनुत्तमम्॥ 1-2-226

मनस्तापान्वितो राजा श्रावितः शोकलालसः।

प्रभाते राजसमितौ संजयो यत्र वा विभोः॥ 1-2-227

ऐकात्म्यं वासुदेवस्य प्रोक्तवानर्जुनस्य च।

यत्र कृष्णो दयापन्नः संधिमिच्छन्महामतिः॥ 1-2-228

स्वयमागाच्छमं कर्तुं नगरं नागसाह्वयम्।

प्रत्याख्यानं च कृष्णस्य राज्ञा दुर्योधनेन वै॥ 1-2-229

शमार्थे याचमानस्य पक्षयोरुभयोर्हितम्।

दम्भोद्भवस्य चाख्यानमत्रैव परिकीर्तितम्॥ 1-2-230

वरान्वेषणमत्रैव मातलेश्च महात्मनः।

महर्षेश्चापि चरितं कथितं गालवस्य वै॥ 1-2-231

विदुलायाश्च पुत्रस्य प्रोक्तं चाप्यनुशासनम्।

कर्णदुर्योधनादीनां दुष्टं विज्ञाय मन्त्रितम्॥ 1-2-232

योगेश्वरत्वं कृष्णेन यत्र राज्ञां प्रदर्शितम्।

रथमारोप्य कृष्णेन यत्र कर्णोऽनुमन्त्रितः।

उपायपूर्वं शौटीर्यात्प्रत्याख्यातश्च तेन सः॥ 1-2-233

आगम्य हास्तिनापुरादुपप्लव्यमरिन्दमः।

पाण्डवानां यथावृत्तं सर्वमाख्यातवान्हरिः॥ 1-2-234

ते तस्य वचनं श्रुत्वा मन्त्रयित्वा च यद्धितम्।

सांग्रामिकं ततः सर्वं सज्जं चक्रुः परंतपाः॥ 1-2-235

ततो युद्धाय निर्याता नराश्वरथदन्तिनः।

नगराद्धास्तिनपुराद्बलसंख्यानमेव च॥ 1-2-236

यत्र राज्ञा ह्युलूकस्य प्रेषणं पाण्डवान्प्रति।

श्वोभाविनि महायुद्धे दौत्येन कृतवान्प्रभुः॥ 1-2-237

रथातिरथसंख्यानमम्बोबाख्यानमेव च।

एतत्सुबहुवृत्तान्तं पञ्चमं पर्व भारते॥ 1-2-238

उद्योगपर्व निर्दिष्टं संधिविग्रहमिश्रितम्।

अध्यायानां शतं प्रोक्तं षडशीतिर्महर्षिणा॥ 1-2-239

श्लोकानां षट्सहस्राणि तावन्त्येव शतानि च।

श्लोकाश्च नवतिः प्रोक्तास्तथैवाष्टौ महात्मना॥ 1-2-240

व्यासेनोदारमतिना पर्वण्यस्मिंस्तपोधनाः।

अतः परं विचित्रार्थं भीष्मपर्व प्रचक्षते॥ 1-2-241

जम्बूखण्डविनिर्माणं यत्रोक्तं संजयेन ह।

यत्र यौधिष्ठिरं सैन्यं विषादमगमत्परम्॥ 1-2-242

यत्र युद्धमभूद्घोरं दशाहानि सुदारुणम्।

कश्मलं यत्र पार्थस्य वासुदेवो महामतिः॥ 1-2-243

मोहजं नाशयामास हेतुभिर्मोक्षदर्शिभिः।

समीक्ष्याधोक्षजः क्षिप्रं युधिष्ठिरहिते रतः॥ 1-2-244

रथादाप्लुत्य वेगेन स्वयं कृष्ण उदारधीः।

प्रतोदपाणिराधावद्भीष्मं हन्तुं व्यपेतभीः॥ 1-2-245

वाक्यप्रतोदाभिहतो यत्र कृष्णेन पाण्डवः।

गाण्डीवधन्वा समरे सर्वशस्त्रभृतां वरः॥ 1-2-246

शिखण्डिनं पुरस्कृत्य यत्र पार्थो महाधनुः।

विनिघ्नन्निशितैर्बाणै रथाद्भीष्ममपातयत्॥ 1-2-247

शरतल्पगतश्चैव भीष्मो यत्र बभूव ह।

षष्ठमेतत्समाख्यातं भारते पर्व विस्तृतम्॥ 1-2-248

अध्यायानां शतं प्रोक्तं तथा सप्तदशापरे।

पञ्चश्लोकसहस्राणि संख्ययाष्टौ शतानि च॥ 1-2-249

श्लोकश्च चतुराशीतिरस्मिन्पर्वणि कीर्तिताः।

व्यासेन वेदविदुषा संख्याता भीष्मपर्वणि॥ 1-2-250

द्रोणपर्व ततश्चित्रं बहुवृत्तान्तमुच्यते।

सैनापत्येऽभिषिक्तोऽथ यत्राचार्यः प्रतापवान्॥ 1-2-251

दूर्योधनस्य प्रीत्यर्थं प्रतिजज्ञे महास्त्रवित्।

ग्रहणं धर्मराजस्य पाण्डुपुत्रस्य धीमतः॥ 1-2-252

यत्र संशप्तकाः पार्थमपनिन्यू रणाजिरात्।

भगदत्तो महाराजो यत्र शक्रसमो युधि॥ 1-2-253

सुप्रतीकेन नागेन स हि शान्तः किरीटिना।

यत्राभिमन्युं बहवो जघ्नुरेकं महारथाः॥ 1-2-254

जयद्रथमुखा बालं शूरमप्राप्तयौवनम्।

हतेऽभिमन्यौ क्रुद्धेन यत्र पार्थेन संयुगे॥ 1-2-255

अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः।

यत्र भीमो महाबाहुः सात्यकिश्च महारथः॥ 1-2-256

अन्वेषणार्थं पार्थस्य युधिष्ठिरनृपाज्ञया।

प्रविष्टौ भारतीं सेनामप्रधृष्यां सुरैरपि॥ 1-2-257

संशप्तकावशेषं च कृतं निःशेषमाहवे।

(संशप्तकानां वीराणां कोट्यो नव महात्मनाम्॥

किरीटिनाभिनिष्क्रम्य प्रापिता यमसादनम्।

धृतराष्ट्रस्य पुत्राश्च तथा पाषाणयोधिनः॥

नारायणाश्च गोपालाः समरे चित्रयोधिनः।)

अलम्बुषः श्रुतायुश्च जलसन्धश्च वीर्यवान्॥ 1-2-258

सौमदत्तिर्विराटश्च द्रुपदश्च महारथः।

घटोत्कचादयश्चान्ये निहता द्रोणपर्वणि॥ 1-2-259

अश्वत्थामापि चात्रैव द्रोणे युधि निपातिते।

अस्त्रं प्रादुश्चकारोग्रं नारायणममर्षितः॥ 1-2-260

आग्नेयं कीर्त्यते यत्र रुद्रमाहात्म्यमुत्तमम्।

व्यासस्य चाप्यागमनं माहात्म्यं कृष्णपार्थयोः॥ 1-2-261

सप्तमं भारते पर्व महदेतदुदाहृतम्।

यत्र ते पृथिवीपालाः प्रायशो निधनं गताः॥ 1-2-262

द्रोणपर्वणि ये शूरा निर्दिष्टाः पुरुषर्षभाः।

अत्राध्यायशतं प्रोक्तं तथाध्यायाश्च सप्ततिः॥ 1-2-263

अष्टौ श्लोकसहस्राणि तथा नव शतानि च।

श्लोका नव तथैवात्र संख्यातास्तत्त्वदर्शिना॥ 1-2-264

पाराशर्येण मुनिना संचिन्त्य द्रोणपर्वणि।

अतः परं कर्णपर्व प्रोच्यते परमाद्भुतम्॥ 1-2-265

सारथ्ये विनियोगश्च मद्रराजस्य धीमतः।

आख्यातं यत्र पौराणं त्रिपुरस्य निपातनम्॥ 1-2-266

प्रयाणे परुषश्चात्र संवादः कर्णशल्ययोः।

हंसकाकीयमाख्यानं तत्रैवाक्षेपसंहितम्॥ 1-2-267

वधः पाण्ड्यस्य च तथा अश्वत्थाम्ना महात्मना।

दण्डसेनस्य च ततो दण्डस्य च वधस्तथा॥ 1-2-268

द्वैरथे यत्र कर्णेन धर्मराजो युधिष्ठिरः।

संशयं गमितो युद्धे मिषतां सर्वधन्विनाम्॥ 1-2-269

अन्योन्यं प्रति च क्रोधो युधिष्ठिरकिरीटिनोः।

यत्रैवानुनयः प्रोक्तो माधवेनार्जुनस्य हि॥ 1-2-270

प्रतिज्ञापूर्वकं चापि वक्षो दुःशासनस्य च।

भित्त्वा वृकोदरो रक्तं पीतवान्यत्र संयुगे॥ 1-2-271

द्वैरथे यत्र पार्थेन हतः कर्णो महारथः।

अष्टमं पर्व निर्दिष्टमेतद्भारतचिन्तकैः॥ 1-2-272

एकोनसप्ततिः प्रोक्ता अध्यायाः कर्णपर्वणि।

चत्वार्येव सहस्राणि नव श्लोकशतानि च॥ 1-2-273

चतुःषष्टिस्तथा श्लोकाः पर्वण्यस्मिन्प्रकीर्तिताः।

अतः परं विचित्रार्थं शल्यपर्व प्रकीर्तितम्॥ 1-2-274

हतप्रवीरे सैन्ये तु नेता मद्रेश्वरोऽभवत्।

यत्र कौमारमाख्यानमभिषेकस्य कर्म च ॥ 1-2-275

वृत्तानि रथयुद्धानि कीर्त्यन्ते यत्र भागशः।

विनाशः कुरुमुख्यानां शल्यपर्वणि कीर्त्यते॥ 1-2-276

शल्यस्य निधनं चात्र धर्मराजान्महात्मनः।

शकुनेश्च वधोऽत्रैव सहदेवेन संयुगे॥ 1-2-277

सैन्ये च हतभूयिष्ठे किंचिच्छिष्टे सुयोधनः।

ह्रदं प्रविश्य यत्रासौ संस्तभ्यापो व्यवस्थितः॥ 1-2-278

प्रवृत्तिस्तत्र चाख्याता यत्र भीमस्य लुब्धकैः।

क्षेपयुक्तैर्वचोभिश्च धर्मराजस्य धीमतः।

ह्रदात्समुत्थितो यत्र धार्तराष्ट्रोऽत्यमर्षणः॥ 1-2-279

भीमेन गदया युद्धं यत्रासौ कृतवान्सह।

समवाये च युद्धस्य रामस्यागमनं स्मृतम्॥ 1-2-280

सरस्वत्याश्च तीर्थानां पुण्यता परिकीर्तिता।

गदायुद्धं च तुमुलमत्रैव परिकीर्तितम्॥ 1-2-281

दुर्योधनस्य राज्ञोऽथ यत्र भीमेन संयुगे।

ऊरू भग्नौ प्रसह्याजौ गदया भीमवेगया॥ 1-2-282

नवमं पर्व निर्दिष्टमेतदद्भुतमर्थवत्।

एकोनषष्टिरध्यायाः पर्वण्यत्र प्रकीर्तिताः॥ 1-2-283

संख्याता बहुवृत्तान्ताः श्लोकसंख्यात्र कथ्यते।

त्रीणि श्लोकसहस्राणि द्वे शते विंशतिस्तथा॥ 1-2-284

मुनिना सम्प्रणीतानि कौरवाणां यशोभृता।

अतः परं प्रवक्ष्यामि सौप्तिकं पर्व दारुणम्॥ 1-2-285

भग्नोरुं यत्र राजानं दुर्योधनममर्षणम्।

अपयातेषु पार्थेषु त्रयस्तेऽभ्याययू रथाः॥ 1-2-286

कृतवर्मा कृपो द्रौणिः सायाह्ने रुधिरोक्षितम्।

समेत्य ददृशुर्भूमौ पतितं रणमूर्धनि॥ 1-2-287

प्रतिजज्ञे दृढक्रोधो द्रौणिर्यत्र महारथः।

अहत्वा सर्वपाञ्चालान्धृष्टद्युम्नपुरोगमान्॥ 1-2-288

पाण्डवांश्च सहामात्यान्न विमोक्ष्यामि दंशनम्।

यत्रैवमुक्त्वा राजानमपक्रम्य त्रयो रथाः॥ 1-2-289

सूर्यास्तमनवेलायामासेदुस्ते महद्वनम्।

न्यग्रोधस्याथ महतो यत्राधस्ताद्व्यवस्थिताः॥ 1-2-290

ततः काकान्बहून्रात्रौदृष्ट्वोलूकेनहिंसितान्।

द्रौणिः क्रोधसमाविष्टः पितुर्वधमनुस्मरन्॥ 1-2-291

पाञ्चालानां प्रसुप्तानां वधं प्रति मनो दधे।

गत्वा च शिविरद्वारि दुर्दशं तत्र राक्षसम्॥ 1-2-292

घोरूपमपश्यत्स दिवमावृत्य धिष्ठितम्।

तेन व्याघातमस्त्राणां क्रियमाणमवेक्ष्य च॥ 1-2-293

द्रौणिर्यत्र विरूपाक्षं रुद्रमाराध्य सत्वरः।

प्रसुप्तान्निशि विश्वस्तान्धृष्टद्युम्नपुरोगमान्॥ 1-2-294

पाञ्चालान्सपरीवारान्द्रौपदेयांश्च सर्वशः।

कृतवर्मणा च सहितः कृपेण च निजघ्निवान्॥ 1-2-295

यत्रामुच्यन्त ते पार्थाः पञ्च कृष्णबलाश्रयात्।

सात्यकिश्च महेष्वासः शेषाश्च निधनं गताः॥ 1-2-296

पाञ्चालानां प्रसुप्तानां यत्र द्रोणसुताद्वधः।

धृष्टद्युम्नस्य सूतेन पाण्डवेषु निवेदितः॥ 1-2-297

द्रौपदी पुत्रशोकार्ता पितृभ्रातृवधार्दिता।

कृतानशनसंकल्पा यत्र भर्तॄनुपाविशत्॥ 1-2-298

द्रौपदीवचनात्यत्र भीमो भीमपराक्रमः।

प्रियं तस्याश्चिकीर्षन्वै गदामादाय वीर्यवान्॥ 1-2-299

अन्वधावत्सुसंक्रुद्धो भारद्वाजं गुरोः सुतम्।

भीमसेनभयाद्यत्र दैवेनाभिप्रचोदितः॥ 1-2-300

अपाण्डवायेति रुषा द्रौणिरस्त्रमवासृजत्।

मैवमित्यब्रवीत्कृष्णः शमयंस्तस्य तद्वचः॥ 1-2-301

यत्रास्त्रमस्त्रेण च तच्छमयामास फाल्गुनः।

द्रौणेश्च द्रोहबुद्धित्वं वीक्ष्य पापात्मनस्तदा॥ 1-2-302

द्रौणिद्वैपायनादीनां शापाश्चान्योन्यकारिताः।

मणिं तथा समादाय द्रोणपुत्रान्महारथात्॥ 1-2-303

पाण्डवाः प्रददुर्हृष्टा द्रौपद्यै जितकाशिनः।

एतद्वै दशमं पर्व सौप्तिकं समुदाहृतम्॥ 1-2-304

अष्टादशास्मिन्नध्यायाः पर्वण्युक्ता महात्मना।

श्लोकानां कथितान्यत्र शतान्यष्टौ प्रसंख्यया॥ 1-2-305

श्लोकाश्च सप्ततिः प्रोक्ता मुनिना ब्रह्मवादिना।

सौप्तिकैषीके सम्बद्धे पर्वण्युत्तमतेजसा॥ 1-2-306

अत ऊर्ध्वमिदं प्राहुः स्त्रीपर्व करुणोदयम्।

पुत्रशोकाभिसंतप्तः प्रज्ञाचक्षुर्नराधिपः॥ 1-2-307

कृष्णोपनीतां यत्रासावायसीं प्रतिमां दृढाम्।

भीमसेनद्रोहबुद्धिर्धृतराष्ट्रो बभञ्ज ह॥ 1-2-308

तथा शोकाभितप्तस्य धृतराष्ट्रस्य धीमतः।

संसारगहनं बुद्ध्या हेतुभिर्मोक्षदर्शनैः॥ 1-2-309

विदुरेण च यत्रास्य राज्ञ आश्वासनं कृतम्।

धृतराष्ट्रस्य चात्रैव कौरवायोधनं तथा॥ 1-2-310

सान्तःपुरस्य गमनं शोकार्तस्य प्रकीर्तितम्।

विलापो वीरपत्नीनां यत्रातिकरुणः स्मृतः॥ 1-2-311

क्रोधावेशः प्रमोहश्च गान्धारीधृतराष्ट्रयोः।

यत्र तान्क्षत्रियान्शूरान्संग्रामेष्वनिवर्तिनः॥ 1-2-312

पुत्रान्भ्रातॄन्पितृंश्चैव ददृशुर्निहतान्रणे।

पुत्रपौत्रवधार्तायास्तथात्रैव प्रकीर्तिता॥ 1-2-313

गान्धार्याश्चापि कृष्णेन क्रोधोपशमनक्रिया।

यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः॥ 1-2-314

राज्ञां तानि शरीराणि दाहयामास शास्त्रतः।

तोयकर्मणि चारब्धे राज्ञामुदकदानिके॥ 1-2-315

गूढोत्पन्नस्य चाख्यानं कर्णस्य पृथयाऽऽत्मनः।

सुतस्यैतदिह प्रोक्तं व्यासेन परमर्षिणा॥ 1-2-316

एतदेकादशं पर्व शोकवैक्लव्यकारणम्।

प्रणीतं सज्जनमनोवैक्लव्याश्रुप्रवर्तकम्॥ 1-2-317

सप्तविंशतिरध्यायाः पर्वण्यस्मिन्प्रकीर्तिताः।

श्लोकसप्तशती चापि पञ्चसप्ततिसंयुता॥ 1-2-318

संख्यया भारताख्यानमुक्तं व्यासेन धीमता।

अतः परं शान्तिपर्व द्वादशं बुद्धिवर्धनम्॥ 1-2-319

यत्र निर्वेदमापन्नो धर्मराजो युधिष्ठिरः।

घातयित्वा पितॄन्भ्रातॄन्पुत्रान्सम्बन्धिमातुलान्॥ 1-2-320

शान्तिपर्वणि धर्माश्च व्याख्याताः शारतल्पिकाः।

राजभिर्वेदितव्यास्ते सम्यग्ज्ञात[न]बुभुत्सुभिः॥ 1-2-321

आपद्धर्माश्च तत्रैव कालहेतुप्रदर्शिनः।

यान्बुद्ध्वा पुरुषः सम्यक्सर्वज्ञत्वमवाप्नुयात्॥ 1-2-322

मोक्षधर्माश्च कथिता विचित्रा बहुविस्तराः।

द्वादशं पर्व निर्दिष्टमेतत्प्राज्ञजनप्रियम्॥ 1-2-323

अत्र पर्वणि विज्ञेयमध्यायानां शतत्रयम्।

त्रिंशच्चैव तथाध्याया नव चैव तपोधनाः॥ 1-2-324

चतुर्दश सहस्राणि तथा सप्त शतानि च।

सप्त श्लोकास्तथैवात्र पञ्चविंशतिसंख्यया॥ 1-2-325

अत ऊर्ध्वं च विज्ञेयमनुशासनमुत्तमम्।

यत्र प्रकृतिमापन्नः श्रुत्वा धर्मविनिश्चयम्॥ 1-2-326

भीष्माद्भागीरथीपुत्रात्कुरुराजो युधिष्ठिरः।

व्यवहारोऽत्र कार्त्स्न्येन धर्मार्थी यः प्रकीर्तितः॥ 1-2-327

विविधानां च दानानां फलयोगाः प्रकीर्तिताः।

तथा पात्रविशेषाश्च दानानां च परो विधिः॥ 1-2-328

आचारविधियोगश्च सत्यस्य च परा गतिः।

महाभाग्यं गवां चैव ब्राह्मणानां तथैव च॥ 1-2-329

रहस्यं चैव धर्माणां देशकालोपसंहितम्।

एतत्सुबहुवृत्तान्तमुत्तमं चानुशासनम्॥ 1-2-330

भीष्मस्यात्रैव सम्प्राप्तिः स्वर्गस्य परिकीर्तिता।

एतत्त्रयोदशं पर्व धर्मनिश्चयकारकम्॥ 1-2-331

अध्यायानां शतं त्वत्र षट्चत्वारिंशदेव तु।

श्लोकानां तु सहस्राणि प्रोक्तान्यष्टौ प्रसंख्यया॥ 1-2-332

ततोऽश्वमेधिकं नाम पर्व प्रोक्तं चतुर्दशम्।

तत्संवर्तमरुत्तीयं यत्राख्यानमनुत्तमम्॥ 1-2-333

सुवर्णकोषसम्प्राप्तिर्जन्म चोक्तं परीक्षितः।

दग्धस्यास्त्राग्निना पूर्वं कृष्णात्संजीवनं पुनः॥ 1-2-334

चर्यायां हयमुत्सृष्टं पाण्डवस्यानुगच्छतः।

तत्र तत्र च युद्धानि राजपुत्रैरमर्षणैः॥ 1-2-335

चित्राङ्गदायाः पुत्रेण पुत्रिकाया धनंजयः।

संग्रामे बभ्रुवाहेण संशयं चात्र दर्शितः॥ 1-2-336

अश्वमेधे महायज्ञे नकुलाख्यानमेव च।

इत्याश्वमेधिकं पर्व प्रोक्तमेतन्महाद्भुतम्॥ 1-2-337

अध्यायानां शतं चैव त्रयोऽध्यायाश्च कीर्तिताः।

त्रीणि श्लोकसहस्राणि तावन्त्येव शतानि च॥ 1-2-338

विंशतिश्च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना।

ततस्त्वाश्रमवासाख्यं पर्व पञ्चदशं स्मृतम्॥ 1-2-339

यत्र राज्यं समुत्सृज्य गान्धार्या सहितो नृपः।

धृतराष्ट्रोऽऽश्रमपदं विदुरश्च जगाम ह॥ 1-2-340

यं दृष्ट्वा प्रस्थितं साध्वी पृथाप्यनुययौ तदा।

पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता॥ 1-2-341

यत्र राजा हतान्पुत्रान्पौत्रानन्यांश्च पार्थिवान्।

लोकान्तरगतान्वीरानपश्यत्पुनरागतान्॥ 1-2-342

ऋषेः प्रसादात्कृष्णस्य दृष्ट्वाश्चर्यमनुत्तमम्।

त्यक्त्वा शोकं सदारश्च सिद्धिं परमिकां गतः॥ 1-2-343

यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतः।

संजयश्च सहामात्यो विद्वान्गावल्गणिर्वशी॥ 1-2-344

ददर्श नारदं यत्र धर्मराजो युधिष्ठिरः।

नारदाच्चैव शुश्राव वृष्णीनां कदनं महत्॥ 1-2-345

एतदाश्रमवासाख्यं पर्वोक्तं महदद्भुतम्।

द्विचत्वारिंशदध्यायाः पर्वैतदभिसंख्यया॥ 1-2-346

सहस्रमेकं श्लोकानां पञ्च श्लोकशतानि च।

षडेव च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना॥ 1-2-347

अतः परं निबोधेदं मौसलं पर्व दारुणम्।

यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्शसहा[हता] युधि॥ 1-2-348

ब्रह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः।

आपाने पानकलिता दैवेनाभिप्रचोदिताः॥ 1-2-349

एरकारूपिभिर्वर्ज्रैर्निजघ्नुरितरेतरम्।

यत्र सर्वक्षयं कृत्वा तावुभौ रामकेशवौ।

नातिचक्रामतुः कालं प्राप्तं सर्वहरं महत्॥ 1-2-350

यत्रार्जुनो द्वारवतीमेत्य वृष्णिविनाकृताम्।

दृष्ट्वा विषादमगमत्परां चार्तिं नरर्षभः॥ 1-2-351

स संस्कृत्य नरश्रेष्ठं मातुलं शौरिमात्मनः।

ददर्श यदुवीराणामापाने वैशसं महत्॥ 1-2-352

शरीरं वासुदेवस्य रामस्य च महात्मनः।

संस्कारं लम्भयामास वृष्णीनां च प्रधानतः॥ 1-2-353

स वृद्धबालमादाय द्वारवत्यास्ततो जनम्।

ददर्शापदि कष्टायां गाण्डीवस्य पराभवम्॥ 1-2-354

सर्वेषां चैव दिव्यानामस्त्राणामप्रसन्नताम्।

नाशं वृष्णिकलत्राणां प्रबावाणामनित्यताम्॥ 1-2-355

दृष्ट्वा निर्वेदमापन्नो व्यासवाक्यप्रचोदितः।

धर्मराजं समासाद्य संन्यासं समरोचयत्॥ 1-2-356

इत्येतन्मौसलं पर्व षोडशं परिकीर्तितम्।

अध्यायाष्टौ समाख्याताः श्लोकानां च शतत्रयम्॥ 1-2-357

श्लोकानां विंशतिश्चैव संख्यातास्तत्त्वदर्शिना।

महाप्रस्थानिकं तस्मादूर्ध्वं सप्तदशं स्मृतम्॥ 1-2-358

यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः।

द्रौपद्या सहिता देव्या महाप्रस्थानमास्थिताः॥ 1-2-359

यत्र तेऽग्निं ददृशिरे लौहित्यं प्राप्य सागरम्।

यत्राग्निना चोदितश्च पार्थस्तस्मै महात्मने॥ 1-2-360

ददौ सम्पूज्य तद्दिव्यं गाण्डीवं धनुरुत्तमम्।

यत्र भ्रातॄन्निपतितान्द्रौपदीं च युधिष्ठिरः॥ 1-2-361

दृष्ट्वा हित्वा जगामैव सर्वाननवलोकयन्।

एतत्सप्तदशं पर्व महाप्रस्थानिकं स्मृतम्॥ 1-2-362

यत्राध्यायास्त्रयः प्रोक्ताः श्लोकानां च शतत्रयम्।

विंशतिश्च तता श्लोकाः संख्यातास्तत्त्वदर्शिना॥ 1-2-363

स्वर्गपर्व ततो ज्ञेयं दिव्यं यत्तदमानुषम्।

प्राप्तं दैवरथं स्वर्गान्नेष्टवान्यत्र धर्मराट्॥ 1-2-364

आरोढुं सुमहाप्राज्ञ आनृशंस्याच्छुना विना।

तामस्याविचलां ज्ञात्वा स्थितिं धर्मे महात्मनः॥ 1-2-365

श्वरूपं यत्र तत्त्यक्त्वा धर्मेणासौ समन्वितः।

स्वर्गं प्राप्तः स च तथा यातनां विपुलां भृशम्॥ 1-2-366

देवदूतेन नरकं यत्र व्याजेन दर्शितम्।

शुश्राव यत्र धर्मात्मा भ्रातॄणां करुणा गिरः॥ 1-2-367

निदेशे वर्तमानानां देशे तत्रैव वर्तताम्।

अनुदर्शितश्च धर्मेण देवराजेन पाण्डवः॥ 1-2-368

आप्लुत्याकाशगङ्गायां देहं त्यक्त्वा स मानुषम्।

स्वधर्मनिर्जितं स्थानं स्वर्गे प्राप्य स धर्मराट्॥ 1-2-269

मुमुदे पूजितः सर्वैः सेन्द्रैः सुरगणैः सह।

एतदष्टादशं पर्व प्रोक्तं व्यासेन धीमता॥ 1-2-370

अध्यायाः पञ्च संख्याताः पर्वण्यस्मिन्महात्मना।

श्लोकानां द्वे शते चैव प्रसंख्याते तपोधनाः॥ 1-2-371

नव श्लोकास्तथैवान्ये संख्याताः परमर्षिणा।

अष्टादशैवमेतानि पर्वाण्युक्तान्यशेषतः॥ 1-2-372

खिलेषु हरिवंशश्च भविष्यं च प्रकीर्तितम्।

दशश्लोकसहस्राणि विंशच्छ्लोकशतानि च॥ 1-2-373

खिलेषु हरिवंशे च संख्यातानि महर्षिणा।

एतत्सर्वं समाख्यातं भारते पर्वसंग्रहः॥ 1-2-374

अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया।

तन्महादारुणं युद्धमहान्यष्टादशाभवत्॥ 1-2-375

यो विद्याच्चतुरो वेदान्साङ्गोपनिषदो द्विजः।

न चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः॥ 1-2-376

अर्थशास्त्रमिदं प्रोक्तं धर्मशास्त्रमिदं महत्।

कामशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना॥ 1-2-377

श्रुत्वा त्विदमुपाख्यानं श्राव्यमन्यन्न रोचते।

पुंस्कोकिलगिरं[रुतं] श्रुत्वा रूक्षा ध्वाङ्क्षस्य वागिव॥ 1-2-378

इतिहासोत्तमादस्माज्जायन्ते कविबुद्धयः।

पञ्चभ्य इव भूतेभ्यो लोकसंविधयस्त्रयः॥ 1-2-379

अस्याख्यानस्य विषये पुराणं वर्तते द्विजाः।

अन्तरिक्षस्य विषये प्रजा इव चतुर्विधाः॥ 1-2-380

क्रियागुणानां सर्वेषामिदमाख्यानमाश्रयः।

इन्द्रियाणां समस्तानां चित्रा इव मनःक्रियाः॥ 1-2-381

अनाश्रित्यैतदाख्यानं कथा भुवि न विद्यते।

आहारमनपाश्रित्य शरीरस्येव धारणम्॥ 1-2-382

इदं कविवरैः सर्वैराख्यानमुपजीव्यते।

उदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः॥ 1-2-383

अस्य काव्यस्य कवयो न समर्था विशेषणे।

साधोरिव गृहस्थस्य शेषास्त्रय इवाश्रमाः॥ 1-2-384

धर्मे मतिर्भवतु वः सततोत्थितानां स ह्येक एव परलोकगतस्य बन्धुः।

अर्थाः स्त्रियश्च निपुणैरपि सेव्यमाना नैवाप्तभावमुपयान्ति न च स्थिरत्वम्॥ 1-2-385

द्वैपायनौष्ठपुटनिःसृतमप्रमेयं पुण्यं पवित्रमथ पापहरं शिवं च।

यो भारतं समधिगच्छति वाच्यमानं किं तस्य पुष्करजलैरभिषेचनेन॥ 1-2-386

यदह्ना कुरुते पापं ब्राह्मणस्त्विन्द्रियैश्चरन्।

महाभारतमाख्याय संध्यां मुच्यति पश्चिमाम्॥ 1-2-387

यद्रात्रौ कुरुते पापं कर्मणा मनसा गिरा।

महाभारतमाख्याय पूर्वां संध्यां प्रमुच्यते॥ 1-2-388

यो गोशतं कनकशृङ्गमयं ददाति विप्राय वेदविदुषे च बहुश्रुताय।

पुण्यां च भारतकथां शृणुयाच्च नित्यं तुल्यं फलं भवति तस्य च तस्य चैव॥ 1-2-389

आख्यानं तदिदमनुत्तमं महार्थं विज्ञेयं महदिह पर्वसंग्रहेण।

श्रुत्वादौ भवति नृणां सुखावगाहं विस्तीर्णं लवणजलं यथा प्लवेन॥ 1-2-390

इति श्रीमहाभारते आदिपर्वणि पर्वसङ्ग्रहपर्वणि द्वितीयोऽध्यायः॥ 2 ॥
1,815

edits

Navigation menu