Changes

Jump to navigation Jump to search
no edit summary
Line 362: Line 362:       −
सौतिरुवाच एवमाभाष्यं तं ब्रह्मा जगाम स्वं निवेशनम्।
+
सौतिरुवाच एवमाभाष्यं तं ब्रह्मा जगाम स्वं निवेशनम्।
 +
भगवान्स जगत्स्रष्टा ऋषिर्देवगणैस्सह॥@
 +
तस्य वृक्षस्य वक्ष्यामि शाखापु[शश्वत्पु]ष्पफलोदयम्॥ 1-1-100
 +
स्वादुमेध्यरसोपेतमच्छेद्यममरैरपि।
 +
मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः॥ 1-1-101
 +
क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा।
 +
त्रीनग्नीनिव कौरव्यान्जनयामास वीर्यवान्॥ 1-1-102
 +
उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव च।
 +
जगाम तपसे धीमान्पुनरेवाश्रमं प्रति॥ 1-1-103
 +
तेषु जातेषु वृद्धेषु गतेषु परमां गतिम्।
 +
अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः॥ 1-1-104
 +
जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः।
 +
शशास शिष्यमासीनं वैशम्पायनमन्तिके॥ 1-1-105
 +
ससदस्यैः सहासीनः श्रावयामास भारतम्।
 +
[[:Category:Vyasdev|''Vyasdev'']] [[:Category:beget|''beget'']] [[:Category:Dhrtarashtra|''Dhrtarashtra'']]
 +
[[:Category:Pandu|''Pandu'']] [[:Category:Vidur|''Vidur'']] [[:Category:व्यासदेव|''व्यासदेव'']] [[:Category:तीन|''तीन'']]
 +
[[:Category:पुत्र|''पुत्र'']] [[:Category:धृतराष्ट्र|''धृतराष्ट्र'']] [[:Category:पाण्डु|''पाण्डु'']] [[:Category:विदुर|''विदुर'']]
   −
भगवान्स जगत्स्रष्टा ऋषिर्देवगणैस्सह॥@
  −
  −
तस्य वृक्षस्य वक्ष्यामि शाखापु[शश्वत्पु]ष्पफलोदयम्॥ 1-1-100
  −
  −
स्वादुमेध्यरसोपेतमच्छेद्यममरैरपि।
  −
  −
मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः॥ 1-1-101
  −
  −
क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा।
  −
  −
त्रीनग्नीनिव कौरव्यान्जनयामास वीर्यवान्॥ 1-1-102
  −
  −
उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव च।
  −
  −
जगाम तपसे धीमान्पुनरेवाश्रमं प्रति॥ 1-1-103
  −
  −
तेषु जातेषु वृद्धेषु गतेषु परमां गतिम्।
  −
  −
अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः॥ 1-1-104
  −
  −
जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः।
  −
  −
शशास शिष्यमासीनं वैशम्पायनमन्तिके॥ 1-1-105
  −
  −
ससदस्यैः सहासीनः श्रावयामास भारतम्।
      
कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः॥ 1-1-106
 
कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः॥ 1-1-106
1,815

edits

Navigation menu