Changes

Jump to navigation Jump to search
no edit summary
Line 333: Line 333:  
  जडान्धबधिरोन्मत्ततमोभूतं जगद्भवेत्॥ 1-1-90
 
  जडान्धबधिरोन्मत्ततमोभूतं जगद्भवेत्॥ 1-1-90
 
  यदि ज्ञानहुताशेन सम्यङ्नोज्ज्वलितं भवेत्।
 
  यदि ज्ञानहुताशेन सम्यङ्नोज्ज्वलितं भवेत्।
 +
तमसान्धस्य लोकस्य वेष्टितस्य स्वकर्मभिः॥ 1-1-91
 +
ज्ञानाञ्जनशलाकाभिः बुद्धिनेत्रोत्सवः कृतः।
 
  [[:Category:Vyasdev|''Vyasdev'']] [[:Category:calls|''calls'']]  [[:Category:Ganesh|''Ganesh'']]                       
 
  [[:Category:Vyasdev|''Vyasdev'']] [[:Category:calls|''calls'']]  [[:Category:Ganesh|''Ganesh'']]                       
 
  [[:Category:Vyasdev calls Ganesh|''Vyasdev calls Ganesh'']] [[:Category:व्यासदेव|''व्यासदेव'']]  [[:Category:गणेश|''गणेश'']]  
 
  [[:Category:Vyasdev calls Ganesh|''Vyasdev calls Ganesh'']] [[:Category:व्यासदेव|''व्यासदेव'']]  [[:Category:गणेश|''गणेश'']]  
Line 338: Line 340:       −
तमसान्धस्य लोकस्य वेष्टितस्य स्वकर्मभिः॥ 1-1-91
+
(अज्ञानतिमिरान्धस्य लोकस्य तु विचेष्टतः।
ज्ञानाञ्जनशलाकाभिः बुद्धिनेत्रोत्सवः कृतः।
+
ज्ञानाञ्जनशलाकाभिर्नेत्रोन्मीलनकारकम्॥)
(अज्ञानतिमिरान्धस्य लोकस्य तु विचेष्टतः।
+
धर्मार्थकाममोक्षार्थैः समासव्यासकीर्तनैः॥ 1-1-92
ज्ञानाञ्जनशलाकाभिर्नेत्रोन्मीलनकारकम्॥)
+
तथा भारतसूर्येण नृणां विनिहतं तमः।
धर्मार्थकाममोक्षार्थैः समासव्यासकीर्तनैः॥ 1-1-92
+
पुराणपूर्णचन्द्रेण श्रुतिज्योत्स्नाः प्रकाशिताः॥ 1-1-93
तथा भारतसूर्येण नृणां विनिहतं तमः।
+
नृबुद्धिकैरवाणां च कृतमेतत्प्रकाशनम्।
पुराणपूर्णचन्द्रेण श्रुतिज्योत्स्नाः प्रकाशिताः॥ 1-1-93
+
इतिहासप्रदीपेन मोहावरणघातिना॥ 1-1-94
नृबुद्धिकैरवाणां च कृतमेतत्प्रकाशनम्।
+
लोकगर्भगृहं कृत्स्नं यथावत्सम्प्रकाशितम्।
इतिहासप्रदीपेन मोहावरणघातिना॥ 1-1-94
+
संग्रहाध्यायबीजो वै पौलोमास्तीकमूलवान्॥ 1-1-95
लोकगर्भगृहं कृत्स्नं यथावत्सम्प्रकाशितम्।
+
सम्भवस्कन्धविस्तारः सभारण्यविटङ्कवान्।
संग्रहाध्यायबीजो वै पौलोमास्तीकमूलवान्॥ 1-1-95
+
अरणीपर्वरूपाढ्यो विराटोद्योगसारवान्॥ 1-1-96
सम्भवस्कन्धविस्तारः सभारण्यविटङ्कवान्।
+
भीष्मपर्वमहाशाखो द्रोणपर्वपलाशवान्।
अरणीपर्वरूपाढ्यो विराटोद्योगसारवान्॥ 1-1-96
+
कर्णपर्वसितैः पुष्पैः शल्यपर्वसुगन्धिभिः॥ 1-1-97
भीष्मपर्वमहाशाखो द्रोणपर्वपलाशवान्।
+
स्त्रीपर्वैषीकविश्रामः शान्तिपर्वमहाफलः।
कर्णपर्वसितैः पुष्पैः शल्यपर्वसुगन्धिभिः॥ 1-1-97
+
अश्वमेधामृतरसस्त्वाश्रमस्थानसंश्रयः॥ 1-1-98
स्त्रीपर्वैषीकविश्रामः शान्तिपर्वमहाफलः।
+
मौसलः श्रुतिसंक्षेपः शिष्टद्विजनिषेवितः।
अश्वमेधामृतरसस्त्वाश्रमस्थानसंश्रयः॥ 1-1-98
+
सर्वेषां कविमुख्यानामुपजीव्यो भविष्यति॥ 1-1-99
मौसलः श्रुतिसंक्षेपः शिष्टद्विजनिषेवितः।
+
पर्जन्य इव भूतानामाश्र[मक्ष]यो भारतद्रुमः।
 
  [[:Category:parva|''parva'']] [[:Category:chapter|''chapter'']] [[:Category:significance|''significance'']] [[:Category:पर्व|''पर्व'']]
 
  [[:Category:parva|''parva'']] [[:Category:chapter|''chapter'']] [[:Category:significance|''significance'']] [[:Category:पर्व|''पर्व'']]
 
  [[:Category:महत्त्व|''महत्त्व'']] [[:Category:पर्वका महत्त्व|''पर्वका महत्त्व'']]
 
  [[:Category:महत्त्व|''महत्त्व'']] [[:Category:पर्वका महत्त्व|''पर्वका महत्त्व'']]
   −
  −
सर्वेषां कविमुख्यानामुपजीव्यो भविष्यति॥ 1-1-99
  −
  −
पर्जन्य इव भूतानामाश्र[मक्ष]यो भारतद्रुमः।
      
सौतिरुवाच एवमाभाष्यं तं ब्रह्मा जगाम स्वं निवेशनम्।
 
सौतिरुवाच एवमाभाष्यं तं ब्रह्मा जगाम स्वं निवेशनम्।
1,815

edits

Navigation menu