Changes

Jump to navigation Jump to search
no edit summary
Line 105: Line 105:       −
सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम्॥ 1-1-27
+
सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम्॥ 1-1-27
न तथा फलदं लोके नारायणकथा यथा।
+
 
[[:Category:Mahabharata|''Mahabharata'']] [[:Category:symbol|''symbol'']] [[:Category:knowledge|''knowledge'']]
+
न तथा फलदं लोके नारायणकथा यथा।
[[:Category:symbol of knowledge|''symbol of knowledge'']] [[:Category:महाभारत|''महाभारत'']] [[:Category:ज्ञान|''ज्ञान'']]
  −
[[:Category:प्रतिक|''प्रतिक'']] [[:Category:ज्ञानका प्रतिक|''ज्ञानका प्रतिक'']]
     −
नास्ति नारायणसमो न भूतो न भविष्यति॥ 1-1-28
+
नास्ति नारायणसमो न भूतो न भविष्यति॥ 1-1-28
   −
एतेन सत्यवाक्येन सर्वार्थान्साधयाम्यहम्।
+
एतेन सत्यवाक्येन सर्वार्थान्साधयाम्यहम्।
    
आचख्युः कवयः केचित्सम्प्रत्याचक्षते परे॥ 1-1-29
 
आचख्युः कवयः केचित्सम्प्रत्याचक्षते परे॥ 1-1-29
Line 119: Line 117:  
आख्यास्यन्ति तथैवान्य[न्ये] इतिहासमिमं भुवि।
 
आख्यास्यन्ति तथैवान्य[न्ये] इतिहासमिमं भुवि।
   −
एतद्धि हि[इदं तु] त्रिषु लोकेषु महज्ज्ञानं प्रतिष्ठितम्॥ 1-1-30
     −
विस्तरैश्च समासैश्च धार्यते यद्द्विजातिभिः।
+
एतद्धि हि[इदं तु] त्रिषु लोकेषु महज्ज्ञानं प्रतिष्ठितम्॥ 1-1-30
 +
विस्तरैश्च समासैश्च धार्यते यद्द्विजातिभिः।
 +
[[:Category:Mahabharata|''Mahabharata'']] [[:Category:symbol|''symbol'']] [[:Category:knowledge|''knowledge'']]
 +
[[:Category:symbol of knowledge|''symbol of knowledge'']] [[:Category:महाभारत|''महाभारत'']] [[:Category:ज्ञान|''ज्ञान'']]
 +
[[:Category:प्रतिक|''प्रतिक'']] [[:Category:ज्ञानका प्रतिक|''ज्ञानका प्रतिक'']]
     
1,815

edits

Navigation menu