Changes

Jump to navigation Jump to search
21 bytes removed ,  17:34, 20 April 2019
Line 89: Line 89:     
  360 Days and 360 Nights of Brahma = 1 Brahma Year
 
  360 Days and 360 Nights of Brahma = 1 Brahma Year
According to Matsya purana<ref>Matsya Purana ([https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%A4%E0%A5%8D%E0%A4%B8%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A8%E0%A5%AF%E0%A5%A6 Adhyaya 290])</ref>, a few names of the Kalpas are given as follows<blockquote>प्रथमं श्वेतकल्पस्तु द्वितीयो नीललोहितः। वामदेवस्तृतीयस्तु ततोराथन्तरोऽपरः ।। २९०.३</blockquote><blockquote>रौरवः पञ्चमः प्रोक्तः षष्ठो देव इति स्मृतः। सप्तमोऽथ बृहत्कल्पः कन्दर्पोऽष्टम उच्यते ।। २९०.४</blockquote><blockquote>सद्योऽथ नवमः प्रोक्तः ईशानो दशमः स्मृतः। तम एकादशः प्रोक्तः तथा सारस्वतः परः ।। २९०.५</blockquote><blockquote>त्रयोदश उदानस्तु गारुड़ोऽथ चतुर्दशः। कौर्मः पञ्चदशः प्रोक्तः पौर्णमास्यामजायत ।। २९०.६</blockquote><blockquote>षोड़शो नारसिंहस्तु समानस्तु ततोऽपरः। आग्नेयोऽष्टादशः प्रोक्तः सोमकल्पस्तथापरः ।। २९०.७</blockquote><blockquote>मानवो विंशतिः प्रोक्तस्तत् पुमानिति चापरः। वैकुण्ठश्चापरस्तद्वल्लक्ष्मीकल्पस्तथापरः ।। २९०.८</blockquote><blockquote>चतुर्विंशतिमः प्रोक्तः सावित्री कल्पसंज्ञकः। पञ्चविंशस्ततो घोरो वाराहस्तु ततोऽपरः ।। २९०.९</blockquote><blockquote>सप्तविंशोऽथ वैराजो गौरि कल्पस्तथापरः। माहेश्वरस्तु स प्रोक्त स्त्रिपुरो यत्र घातितः ।। २९०.१०</blockquote><blockquote>पितृकल्पस्तथान्ते तु या कुहूर्ब्रह्मणः परा। इत्येवं ब्रह्मणो मासः सर्वपातकनाशनः ।। २९०.११</blockquote>{{columns-list|colwidth=15em|style=width: 600px; font-style: italic;|
+
According to Matsya purana<ref>Matsya Purana ([https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%A4%E0%A5%8D%E0%A4%B8%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A8%E0%A5%AF%E0%A5%A6 Adhyaya 290])</ref>, a few names of the Kalpas are given as follows<blockquote>प्रथमं श्वेतकल्पस्तु द्वितीयो नीललोहितः। वामदेवस्तृतीयस्तु ततोराथन्तरोऽपरः ।। २९०.३</blockquote><blockquote>रौरवः पञ्चमः प्रोक्तः षष्ठो देव इति स्मृतः। सप्तमोऽथ बृहत्कल्पः कन्दर्पोऽष्टम उच्यते ।। २९०.४</blockquote><blockquote>सद्योऽथ नवमः प्रोक्तः ईशानो दशमः स्मृतः। तम एकादशः प्रोक्तः तथा सारस्वतः परः ।। २९०.५</blockquote><blockquote>त्रयोदश उदानस्तु गारुड़ोऽथ चतुर्दशः। कौर्मः पञ्चदशः प्रोक्तः पौर्णमास्यामजायत ।। २९०.६</blockquote><blockquote>षोड़शो नारसिंहस्तु समानस्तु ततोऽपरः। आग्नेयोऽष्टादशः प्रोक्तः सोमकल्पस्तथापरः ।। २९०.७</blockquote><blockquote>मानवो विंशतिः प्रोक्तस्तत् पुमानिति चापरः। वैकुण्ठश्चापरस्तद्वल्लक्ष्मीकल्पस्तथापरः ।। २९०.८</blockquote><blockquote>चतुर्विंशतिमः प्रोक्तः सावित्री कल्पसंज्ञकः। पञ्चविंशस्ततो घोरो वाराहस्तु ततोऽपरः ।। २९०.९</blockquote><blockquote>सप्तविंशोऽथ वैराजो गौरि कल्पस्तथापरः। माहेश्वरस्तु स प्रोक्त स्त्रिपुरो यत्र घातितः ।। २९०.१०</blockquote><blockquote>पितृकल्पस्तथान्ते तु या कुहूर्ब्रह्मणः परा। इत्येवं ब्रह्मणो मासः सर्वपातकनाशनः ।। २९०.११</blockquote>{{columns-list|colwidth=15em|style=width: 600px; font-style: italic;|* Svetakalpa (श्वेतकल्पः)
* [Svetakalpa (श्वेतकल्पः)]
+
* Nilalohita (नीललोहितः)
* [Nilalohita (नीललोहितः)]
+
* Vamadeva (वामदेवः)
* [Vamadeva (वामदेवः)]
+
* Rathantara (राथन्तरः)
* [Rathantara (राथन्तरः)]
+
* Raurava (रौरवः)
* [Raurava (रौरवः)]
+
* Deva (देवः)
* [Deva (देवः)]
+
* Brhatkalpa (बृहत्कल्पः)
* [Brhatkalpa (बृहत्कल्पः)]
+
* Kandarpa (कन्दर्पः)
* [Kandarpa (कन्दर्पः)]
+
* Sadya (सद्यः)
* [Sadya (सद्यः)]
+
* Markandeya Purana
* [Markandeya Purana]
   
* [[Bhavishya Purana]]
 
* [[Bhavishya Purana]]
 
* [[Vamana Purana]]
 
* [[Vamana Purana]]

Navigation menu