Changes

Jump to navigation Jump to search
added content
Line 1: Line 1:  
{{ToBeEdited}}
 
{{ToBeEdited}}
 +
===शिष्यलक्षणम् ॥ Shishya Lakshanam===
 +
We find a list of the qualities of a shishya as follows in Shabdakalpadruma<ref name=":9">Shabdakalpadruma ([https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%B6%E0%A4%BF%E0%A4%B5%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%BF%E0%A4%AF%E0%A4%BE See Shishya (शिष्यः)])</ref>
 +
:वाङ्मनः कायवसुभिर्गुरुशुश्रूषणे रतः । एतादृशगुणोपेतः शिष्यो भवति नारद ॥
 +
:देवताचार्य्यशुश्रूषां मनोवाक्कायकर्म्मभिः । शुद्धभावो महोत्साहो बोद्धा शिष्य इति स्मृतः ॥ इति दीक्षातत्त्वम् ॥
 +
:शान्तो विनीतः शुद्धात्मा श्रद्धावान् धारणक्षमः ।समर्थश्च कुलीनश्च प्राज्ञः मच्चरितो व्रती । एवमादिगुणैर्युक्तः शिष्यो भवति नान्यथा ॥
    +
=== Mahabharata ===
 
सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखं। सुखार्थी वा त्यजेद्विद्यां विद्यार्थीवा त्यजेत्सुखम् ।। (Maha. Udyo. 40)
 
सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखं। सुखार्थी वा त्यजेद्विद्यां विद्यार्थीवा त्यजेत्सुखम् ।। (Maha. Udyo. 40)
  

Navigation menu