Changes

Jump to navigation Jump to search
added content and reference
Line 16: Line 16:     
गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा। अथवा विद्यया विद्या चतुर्थी नोपलभ्यते॥ (Hitopadesha?)
 
गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा। अथवा विद्यया विद्या चतुर्थी नोपलभ्यते॥ (Hitopadesha?)
 +
 +
=== Service to Acharya ===
 +
Guruseva is one of the paths mentioned for the attainment of [[Nihshreyasa (निःश्रेयसम्)|Nihshreyasa]] Moksha. (Manu Smrti 12.83)
 +
 +
वेदाभ्यासस्तपो ज्ञानं इन्द्रियाणां च संयमः । अहिंसा गुरुसेवा च निःश्रेयसकरं परम् । । १२.८३ । ।<ref name=":1">Manusmrti ([https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%A8%E0%A5%81%E0%A4%B8%E0%A5%8D%E0%A4%AE%E0%A5%83%E0%A4%A4%E0%A4%BF%E0%A4%83/%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%A6%E0%A4%B6%E0%A5%8B%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83 Adhyaya 12])</ref>
    
Good Habits of a Shishya
 
Good Habits of a Shishya

Navigation menu