Changes

Jump to navigation Jump to search
Added tags. last shloka to be tagged
Line 1: Line 1:  
धृतराष्ट्र उवाच
 
धृतराष्ट्र उवाच
   −
भगवन्नाहमप्येतद्रोचये द्यूतसम्भवम्।
+
भगवन्नाहमप्येतद्रोचये द्यूतसम्भवम्।
 +
मन्ये तद्विधिनाऽऽकृष्य कारितोऽस्मीति वै मुने॥ 3-9-1
 +
नैतद्रोचयते भीष्मो न द्रोणो विदुरो न च।
 +
गान्धारी नेच्छति द्यूतं तत्र मोहात्प्रवर्तितम्॥ 3-9-2
 +
[[:Category:Gambling|''Gambling'']] [[:Category:द्युत् क्रिडा|''द्युत् क्रिडा'']]
   −
मन्ये तद्विधिनाऽऽकृष्य कारितोऽस्मीति वै मुने॥ 3-9-1
+
परित्यक्तुं न शक्नोमि दुर्योधनमचेतनम्।
 
+
पुत्रस्नेहेन भगवञ्जानन्नपि प्रियव्रत॥ 3-9-3
नैतद्रोचयते भीष्मो न द्रोणो विदुरो न च।
+
[[:Category:Duryodhana|''Duryodhana'']] [[:Category:पुत्र स्नेह​|''पुत्र स्नेह​'']]
 
  −
गान्धारी नेच्छति द्यूतं तत्र मोहात्प्रवर्तितम्॥ 3-9-2
  −
 
  −
परित्यक्तुं न शक्नोमि दुर्योधनमचेतनम्।
  −
 
  −
पुत्रस्नेहेन भगवञ्जानन्नपि प्रियव्रत॥ 3-9-3
      
व्यास उवाच
 
व्यास उवाच
   −
वैचित्रवीर्य नृपते सत्यमाह यथा भवान्।
+
वैचित्रवीर्य नृपते सत्यमाह यथा भवान्।
 
+
दृढं विद्मः परं पुत्रं परं पुत्रान्न विद्यते॥ 3-9-4
दृढं विद्मः परं पुत्रं परं पुत्रान्न विद्यते॥ 3-9-4
+
इन्द्रोऽप्यश्रुनिपातेन सुरभ्या प्रतिबोधितः।
 
+
अन्यैः समृद्धैरप्यर्थैर्न सुतान्मन्यते परम्॥ 3-9-5
इन्द्रोऽप्यश्रुनिपातेन सुरभ्या प्रतिबोधितः।
+
[[:Category:पुत्र स्नेह​|''पुत्र स्नेह​'']]
 
  −
अन्यैः समृद्धैरप्यर्थैर्न सुतान्मन्यते परम्॥ 3-9-5
  −
 
  −
अत्र ते कीर्तयिष्यामि महदाख्यानमुत्तमम्।
  −
 
  −
सुरभ्याश्चैव संवादमिन्द्रस्य च विशाम्पते॥ 3-9-6
  −
 
  −
त्रिविष्टपगता राजन्सुरभी प्रारुदत्किल।
  −
 
  −
गवां माता पुरा तात तामिन्द्रोऽन्वकृपायत॥ 3-9-7
  −
 
  −
इन्द्र उवाच
  −
 
  −
किमिदं रोदिषि शुभे कच्चित्क्षेमं दिवौकसाम्।
  −
 
  −
मानुषेष्वथ नगे[वा गो]षु नैतदल्पं भविष्यति॥ 3-9-8
  −
 
  −
सुरभिरुवाच
     −
विनिपातो न वः कश्चिद्दृश्यते त्रिदशाधिप।
+
अत्र ते कीर्तयिष्यामि महदाख्यानमुत्तमम्।
 +
सुरभ्याश्चैव संवादमिन्द्रस्य च विशाम्पते॥ 3-9-6
 +
त्रिविष्टपगता राजन्सुरभी प्रारुदत्किल।
 +
गवां माता पुरा तात तामिन्द्रोऽन्वकृपायत॥ 3-9-7
 +
 +
इन्द्र उवाच
 +
किमिदं रोदिषि शुभे कच्चित्क्षेमं दिवौकसाम्।
 +
मानुषेष्वथ नगे[वा गो]षु नैतदल्पं भविष्यति॥ 3-9-8
 +
 +
सुरभिरुवाच
 +
विनिपातो न वः कश्चिद्दृश्यते त्रिदशाधिप।
 +
अहं तु पुत्रं शोचामि तेन रोदिमि कौशिक॥ 3-9-9
 +
पश्यैनं कर्षकं क्षुद्रं दुर्बलं मम पुत्रकम्।
 +
प्रतोदेनाभिनिघ्नन्तं लाङ्गलेन च पीडितम्॥ 3-9-10
 +
निषीदमानं सोत्कण्ठं वध्यमानं सुराधिप।
 +
कृपाविष्टास्मि देवेन्द्र मनश्चोद्विजते मम।
 +
एकस्तत्र बलोपेतो धुरमुद्वहतेऽधिकाम्॥ 3-9-11
 +
अपरोऽप्यबलप्राणः कृशो धमनिसंततः।
 +
कृच्छ्रादुद्वहते भारं तं वै शोचामि वासव॥ 3-9-12
 +
वध्यमानः प्रतोदेन तुद्यमानः पुनः पुनः।
 +
नैव शक्नोति तं भारमुद्वोढुं पश्य वासव॥ 3-9-13
 +
ततोऽहं तस्य शोकार्ता विरौमि भृशदुःखिता।
 +
अश्रूण्यावर्तयन्ती च नेत्राभ्यां करुणायती॥ 3-9-14
 +
 +
शक्र उवाच
 +
तव पुत्रसहस्रेषु पीड्यमानेषु शोभने।
 +
किं कृपायितवत्यत्र पुत्र एकत्र हन्यति॥ 3-9-15
 +
 +
सुरभिरुवाच
 +
यदि पुत्रसहस्राणि सर्वत्र समतैव मे।
 +
दीनस्य तु सतः शक्र पुत्रस्याभ्यधिका कृपा॥ 3-9-16
 +
[[:Category:इंद्र सुरभि संवाद​|''इंद्र सुरभि संवाद​'']] [[:Category:पुत्र प्रेम |''पुत्र प्रेम ​'']]
   −
अहं तु पुत्रं शोचामि तेन रोदिमि कौशिक॥ 3-9-9
  −
  −
पश्यैनं कर्षकं क्षुद्रं दुर्बलं मम पुत्रकम्।
  −
  −
प्रतोदेनाभिनिघ्नन्तं लाङ्गलेन च पीडितम्॥ 3-9-10
  −
  −
निषीदमानं सोत्कण्ठं वध्यमानं सुराधिप।
  −
  −
कृपाविष्टास्मि देवेन्द्र मनश्चोद्विजते मम।
  −
  −
एकस्तत्र बलोपेतो धुरमुद्वहतेऽधिकाम्॥ 3-9-11
  −
  −
अपरोऽप्यबलप्राणः कृशो धमनिसंततः।
  −
  −
कृच्छ्रादुद्वहते भारं तं वै शोचामि वासव॥ 3-9-12
  −
  −
वध्यमानः प्रतोदेन तुद्यमानः पुनः पुनः।
  −
  −
नैव शक्नोति तं भारमुद्वोढुं पश्य वासव॥ 3-9-13
  −
  −
ततोऽहं तस्य शोकार्ता विरौमि भृशदुःखिता।
  −
  −
अश्रूण्यावर्तयन्ती च नेत्राभ्यां करुणायती॥ 3-9-14
  −
  −
शक्र उवाच
  −
  −
तव पुत्रसहस्रेषु पीड्यमानेषु शोभने।
  −
  −
किं कृपायितवत्यत्र पुत्र एकत्र हन्यति॥ 3-9-15
  −
  −
सुरभिरुवाच
  −
  −
यदि पुत्रसहस्राणि सर्वत्र समतैव मे।
  −
  −
दीनस्य तु सतः शक्र पुत्रस्याभ्यधिका कृपा॥ 3-9-16
      
व्यास उवाच
 
व्यास उवाच
   −
तदिन्द्रः सुरभीवाक्यं निशम्य भृशविस्मितः।
+
तदिन्द्रः सुरभीवाक्यं निशम्य भृशविस्मितः।
 
+
जीवितेनापि कौरव्य मेनेऽभ्यधिकमात्मजम्॥ 3-9-17
जीवितेनापि कौरव्य मेनेऽभ्यधिकमात्मजम्॥ 3-9-17
+
प्रववर्ष च तत्रैव सहसा तोयमुल्बणम्।
 
+
कर्षकस्याचरन्विघ्नं भगवान्पाकशासनः॥ 3-9-18
प्रववर्ष च तत्रैव सहसा तोयमुल्बणम्।
+
तद्यथा सुरभिः प्राह समवेतास्तु ते तथा।
 
+
सुतेषु राजन्सर्वेषु हीनेष्वभ्यधिका कृपा॥ 3-9-19
कर्षकस्याचरन्विघ्नं भगवान्पाकशासनः॥ 3-9-18
+
यादृशो मे सुतः पाण्डुस्तादृशो मेऽसि पुत्रक।
 
+
विदुरश्च महाप्राज्ञः स्नेहादेतद्ब्रवीम्यहम्॥ 3-9-20
तद्यथा सुरभिः प्राह समवेतास्तु ते तथा।
+
[[:Category:पुत्र प्रेम |''पुत्र प्रेम ​'']]
 
  −
सुतेषु राजन्सर्वेषु हीनेष्वभ्यधिका कृपा॥ 3-9-19
  −
 
  −
यादृशो मे सुतः पाण्डुस्तादृशो मेऽसि पुत्रक।
  −
 
  −
विदुरश्च महाप्राज्ञः स्नेहादेतद्ब्रवीम्यहम्॥ 3-9-20
  −
 
  −
चिराय तव पुत्राणां शतमेकश्च भारत।
  −
 
  −
पाण्डोः पञ्चैव लक्ष्यन्ते तेऽपि मन्दाः सुदुःखिताः॥ 3-9-21
  −
 
  −
कथं जीवेयुरत्यन्तं कथं वर्धेयुरित्यपि।
  −
 
  −
इति दीनेषु पार्थेषु मनो मे परितप्यते॥ 3-9-22
      +
चिराय तव पुत्राणां शतमेकश्च भारत।
 +
पाण्डोः पञ्चैव लक्ष्यन्ते तेऽपि मन्दाः सुदुःखिताः॥ 3-9-21
 +
कथं जीवेयुरत्यन्तं कथं वर्धेयुरित्यपि।
 +
इति दीनेषु पार्थेषु मनो मे परितप्यते॥ 3-9-22
 +
[[:Category:Pandavas |''Pandavas ​'']]
 +
 
यदि पार्थिव कौरव्याञ्जीवमानानिहेच्छसि।
 
यदि पार्थिव कौरव्याञ्जीवमानानिहेच्छसि।
  
40

edits

Navigation menu