Vanaparva Adhyaya 9 (वनपर्वणि अध्यायः ९)

From Dharmawiki
Jump to navigation Jump to search

धृतराष्ट्र उवाच

भगवन्नाहमप्येतद्रोचये द्यूतसम्भवम्।
मन्ये तद्विधिनाऽऽकृष्य कारितोऽस्मीति वै मुने॥ 3-9-1
नैतद्रोचयते भीष्मो न द्रोणो विदुरो न च।
गान्धारी नेच्छति द्यूतं तत्र मोहात्प्रवर्तितम्॥ 3-9-2
Gambling द्युत् क्रिडा
परित्यक्तुं न शक्नोमि दुर्योधनमचेतनम्।
पुत्रस्नेहेन भगवञ्जानन्नपि प्रियव्रत॥ 3-9-3
Duryodhana पुत्र स्नेह​

व्यास उवाच

वैचित्रवीर्य नृपते सत्यमाह यथा भवान्।
दृढं विद्मः परं पुत्रं परं पुत्रान्न विद्यते॥ 3-9-4
इन्द्रोऽप्यश्रुनिपातेन सुरभ्या प्रतिबोधितः।
अन्यैः समृद्धैरप्यर्थैर्न सुतान्मन्यते परम्॥ 3-9-5
पुत्र स्नेह​
अत्र ते कीर्तयिष्यामि महदाख्यानमुत्तमम्।
सुरभ्याश्चैव संवादमिन्द्रस्य च विशाम्पते॥ 3-9-6
त्रिविष्टपगता राजन्सुरभी प्रारुदत्किल।
गवां माता पुरा तात तामिन्द्रोऽन्वकृपायत॥ 3-9-7

इन्द्र उवाच
किमिदं रोदिषि शुभे कच्चित्क्षेमं दिवौकसाम्।
मानुषेष्वथ नगे[वा गो]षु नैतदल्पं भविष्यति॥ 3-9-8

सुरभिरुवाच
विनिपातो न वः कश्चिद्दृश्यते त्रिदशाधिप।
अहं तु पुत्रं शोचामि तेन रोदिमि कौशिक॥ 3-9-9
पश्यैनं कर्षकं क्षुद्रं दुर्बलं मम पुत्रकम्।
प्रतोदेनाभिनिघ्नन्तं लाङ्गलेन च पीडितम्॥ 3-9-10
निषीदमानं सोत्कण्ठं वध्यमानं सुराधिप।
कृपाविष्टास्मि देवेन्द्र मनश्चोद्विजते मम।
एकस्तत्र बलोपेतो धुरमुद्वहतेऽधिकाम्॥ 3-9-11
अपरोऽप्यबलप्राणः कृशो धमनिसंततः।
कृच्छ्रादुद्वहते भारं तं वै शोचामि वासव॥ 3-9-12
वध्यमानः प्रतोदेन तुद्यमानः पुनः पुनः।
नैव शक्नोति तं भारमुद्वोढुं पश्य वासव॥ 3-9-13
ततोऽहं तस्य शोकार्ता विरौमि भृशदुःखिता।
अश्रूण्यावर्तयन्ती च नेत्राभ्यां करुणायती॥ 3-9-14

शक्र उवाच
तव पुत्रसहस्रेषु पीड्यमानेषु शोभने।
किं कृपायितवत्यत्र पुत्र एकत्र हन्यति॥ 3-9-15

सुरभिरुवाच
यदि पुत्रसहस्राणि सर्वत्र समतैव मे।
दीनस्य तु सतः शक्र पुत्रस्याभ्यधिका कृपा॥ 3-9-16
इंद्र सुरभि संवाद​ पुत्र प्रेम ​


व्यास उवाच

तदिन्द्रः सुरभीवाक्यं निशम्य भृशविस्मितः।
जीवितेनापि कौरव्य मेनेऽभ्यधिकमात्मजम्॥ 3-9-17
प्रववर्ष च तत्रैव सहसा तोयमुल्बणम्।
कर्षकस्याचरन्विघ्नं भगवान्पाकशासनः॥ 3-9-18
तद्यथा सुरभिः प्राह समवेतास्तु ते तथा।
सुतेषु राजन्सर्वेषु हीनेष्वभ्यधिका कृपा॥ 3-9-19
यादृशो मे सुतः पाण्डुस्तादृशो मेऽसि पुत्रक।
विदुरश्च महाप्राज्ञः स्नेहादेतद्ब्रवीम्यहम्॥ 3-9-20
पुत्र प्रेम ​
चिराय तव पुत्राणां शतमेकश्च भारत।
पाण्डोः पञ्चैव लक्ष्यन्ते तेऽपि मन्दाः सुदुःखिताः॥ 3-9-21
कथं जीवेयुरत्यन्तं कथं वर्धेयुरित्यपि।
इति दीनेषु पार्थेषु मनो मे परितप्यते॥ 3-9-22
Pandavas ​ 

यदि पार्थिव कौरव्याञ्जीवमानानिहेच्छसि।

दुर्योधनस्तव सुतः शमं गच्छतु पाण्डवैः॥ 3-9-23

इति श्रीमहाभारते वनपर्वणि अरण्यपर्वणि सुरभ्युपाख्याने नवमोऽध्यायः॥ 9 ॥