Changes

Jump to navigation Jump to search
m
no edit summary
Line 1: Line 1: −
गते तु विदुरे राजन्नाश्रमं पाण्डवान्प्रति।
+
गते तु विदुरे राजन्नाश्रमं पाण्डवान्प्रति।
 
+
धृतराष्ट्रो महाप्राज्ञः पर्यतप्यत भारत॥ 3-6-1
धृतराष्ट्रो महाप्राज्ञः पर्यतप्यत भारत॥ 3-6-1
+
विदुरस्य प्रभावं च सन्धिविग्रहकारितम्।
 
+
विवृद्धिं च परां मत्वा पाण्डवानां भविष्यति॥ 3-6-2
विदुरस्य प्रभावं च सन्धिविग्रहकारितम्।
+
स सभाद्वारमागम्य विदुरस्मारमोहितः।
 
+
समक्षं पार्थिवेन्द्राणां पपाताविष्टचेतनः॥ 3-6-3
विवृद्धिं च परां मत्वा पाण्डवानां भविष्यति॥ 3-6-2
+
स तु लब्ध्वा पुनः संज्ञां समुत्थाय महीतलात्।
 
+
समीपोपस्थितं राजा सञ्जयं वाक्यमब्रवीत्॥ 3-6-4
स सभाद्वारमागम्य विदुरस्मारमोहितः।
+
भ्राता मम सुहृच्चैव साक्षाद्धर्म इवापरः।
 
+
तस्य स्मृत्याद्य सुभृशं हृदयं दीर्यतीव मे॥ 3-6-5
समक्षं पार्थिवेन्द्राणां पपाताविष्टचेतनः॥ 3-6-3
+
तमानयस्व धर्मज्ञं मम भ्रातरमाशु वै।
 
+
इति ब्रुवन्स नृपतिः कृपणं पर्यदेवयत्॥ 3-6-6
स तु लब्ध्वा पुनः संज्ञां समुत्थाय महीतलात्।
+
पश्चात्तापाभिसन्तप्तो विदुरस्मारमोहितः।
 
+
भ्रातृस्नेहादिदं राजा सञ्जयं वाक्यमब्रवीत्॥ 3-6-7
समीपोपस्थितं राजा सञ्जयं वाक्यमब्रवीत्॥ 3-6-4
+
गच्छ सञ्जय जानीहि भ्रातरं विदुरं मम।
 
+
यदि जीवति रोषेण मया पापेन निर्धुतः॥ 3-6-8
भ्राता मम सुहृच्चैव साक्षाद्धर्म इवापरः।
+
न हि तेन मम भ्रात्रा सुसूक्ष्ममपि किञ्चन।
 
+
व्यलीकं कृतपूर्वं वै प्राज्ञेनामितबुद्धिना॥ 3-6-9
तस्य स्मृत्याद्य सुभृशं हृदयं दीर्यतीव मे॥ 3-6-5
+
स व्यलीकं परं प्राप्तो मत्तः परमबुद्धिमान्।
 
+
त्यक्ष्यामि जीवितं प्राज्ञ तं गच्छानय सञ्जय॥ 3-6-10
तमानयस्व धर्मज्ञं मम भ्रातरमाशु वै।
+
  [[:Category:Dhrtarashtra and Vidura|''Dhrtarashtra and Vidura'']]
 
  −
इति ब्रुवन्स नृपतिः कृपणं पर्यदेवयत्॥ 3-6-6
  −
 
  −
पश्चात्तापाभिसन्तप्तो विदुरस्मारमोहितः।
  −
 
  −
भ्रातृस्नेहादिदं राजा सञ्जयं वाक्यमब्रवीत्॥ 3-6-7
  −
 
  −
गच्छ सञ्जय जानीहि भ्रातरं विदुरं मम।
  −
 
  −
यदि जीवति रोषेण मया पापेन निर्धुतः॥ 3-6-8
  −
 
  −
न हि तेन मम भ्रात्रा सुसूक्ष्ममपि किञ्चन।
  −
 
  −
व्यलीकं कृतपूर्वं वै प्राज्ञेनामितबुद्धिना॥ 3-6-9
  −
 
  −
स व्यलीकं परं प्राप्तो मत्तः परमबुद्धिमान्।
  −
 
  −
त्यक्ष्यामि जीवितं प्राज्ञ तं गच्छानय सञ्जय॥ 3-6-10
      
तस्य तद्वचनं श्रुत्वा राज्ञस्तमनुमान्य च।
 
तस्य तद्वचनं श्रुत्वा राज्ञस्तमनुमान्य च।
40

edits

Navigation menu