Changes

Jump to navigation Jump to search
m
Line 12: Line 12:  
According to Vachaspatyam, '''Nandi Purana''' gives the 14 vidyasthanas as follows<blockquote>वेदादिषु चतुर्दशसु विद्यासु। ताश्च “विद्याश्चतुर्दश प्रोक्ताः क्रमेण तु यथास्थिति। षडङ्गमिश्रितावेदा धर्म्मशास्त्रं पुराणकम्। मीमांमातर्कमपि च एता विद्याश्चतुर्दश” नन्दि पु०।<ref name=":2222">Vachaspatyam ([http://www.upasanayoga.org/sites/default/files/sanskritdocs/VacD-Pages/VacD-206_catu-catur.htm Chaturdashavidyas])</ref></blockquote>Meaning : Fourteen vidyas are given as is - vedas with their 6 angas, dharmashastram, puranam, mimamsa with tarka.  
 
According to Vachaspatyam, '''Nandi Purana''' gives the 14 vidyasthanas as follows<blockquote>वेदादिषु चतुर्दशसु विद्यासु। ताश्च “विद्याश्चतुर्दश प्रोक्ताः क्रमेण तु यथास्थिति। षडङ्गमिश्रितावेदा धर्म्मशास्त्रं पुराणकम्। मीमांमातर्कमपि च एता विद्याश्चतुर्दश” नन्दि पु०।<ref name=":2222">Vachaspatyam ([http://www.upasanayoga.org/sites/default/files/sanskritdocs/VacD-Pages/VacD-206_catu-catur.htm Chaturdashavidyas])</ref></blockquote>Meaning : Fourteen vidyas are given as is - vedas with their 6 angas, dharmashastram, puranam, mimamsa with tarka.  
   −
According to Vachaspatyam, <blockquote>पुराणन्यायमीमांसाधर्म्मशास्त्राङ्गमिश्रिताः। वेदाः स्थानानि विद्यानां धर्म्मस्य च चतुर्दश” या० स्मृतौ विद्यास्थानत्वोक्तेस्तासां तथात्वम्।<ref name=":2222" /> (Yagn. Smri. 1.3)</blockquote>Summary: Purana, Nyaya, Mimamsa, Dharmashastras combined with vedangas, and vedas form the 14 vidyastanas as given in '''Yagnavalkya Smriti.'''
+
According to Vachaspatyam, <blockquote>पुराणन्यायमीमांसाधर्म्मशास्त्राङ्गमिश्रिताः। वेदाः स्थानानि विद्यानां धर्म्मस्य च चतुर्दश” या० स्मृतौ विद्यास्थानत्वोक्तेस्तासां तथात्वम्।<ref name=":2222" /> (Yagn. Smri. 1.3)</blockquote>Summary: Purana, Nyaya, Mimamsa, Dharmashastras combined with vedangas, and vedas form the 14 vidyastanas as given in '''Yagnavalkya Smriti'''.
    
'''Manusmriti''' also refers to these abodes of knowledge as 14 vidyas.<blockquote>अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणं धमर्शास्त्रं च विद्या ह्येताश्चतुदर्श ॥</blockquote>
 
'''Manusmriti''' also refers to these abodes of knowledge as 14 vidyas.<blockquote>अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणं धमर्शास्त्रं च विद्या ह्येताश्चतुदर्श ॥</blockquote>

Navigation menu