Changes

Jump to navigation Jump to search
m
no edit summary
Line 14: Line 14:  
According to Vachaspatyam, <blockquote>पुराणन्यायमीमांसाधर्म्मशास्त्राङ्गमिश्रिताः। वेदाः स्थानानि विद्यानां धर्म्मस्य च चतुर्दश” या० स्मृतौ विद्यास्थानत्वोक्तेस्तासां तथात्वम्।<ref name=":2222" /> (Yagn. Smri. 1.3)</blockquote>Summary: Purana, Nyaya, Mimamsa, Dharmashastras combined with vedangas, and vedas form the 14 vidyastanas as given in '''Yagnavalkya Smriti'''.
 
According to Vachaspatyam, <blockquote>पुराणन्यायमीमांसाधर्म्मशास्त्राङ्गमिश्रिताः। वेदाः स्थानानि विद्यानां धर्म्मस्य च चतुर्दश” या० स्मृतौ विद्यास्थानत्वोक्तेस्तासां तथात्वम्।<ref name=":2222" /> (Yagn. Smri. 1.3)</blockquote>Summary: Purana, Nyaya, Mimamsa, Dharmashastras combined with vedangas, and vedas form the 14 vidyastanas as given in '''Yagnavalkya Smriti'''.
   −
'''Manusmriti''' also refers to these abodes of knowledge as 14 vidyas.<blockquote>अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणं धमर्शास्त्रं च विद्या ह्येताश्चतुदर्श ॥</blockquote>
+
Manusmriti also refers to these abodes of knowledge as 14 vidyas.<blockquote>अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणं धमर्शास्त्रं च विद्या ह्येताश्चतुदर्श ॥</blockquote>
 
=== अष्टादशविद्याः ॥ Ashtadasha vidyas ===
 
=== अष्टादशविद्याः ॥ Ashtadasha vidyas ===
 
However, Vishnupurana<ref name=":522">[http://www.astrojyoti.com/puranassanskrit.htm Vishnupurana] (3.6)</ref> enumerates the existence of 18 vidyasthanas by adding Ayurveda, Dhanurveda, Gandharvaveda and Arthasashtra (four Upavedas) to the previously explained 14 vidyasthanas as given in the following slokas.<blockquote>अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः। पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ॥ २८ ॥ (Vish. Pura. 3.6.28)</blockquote><blockquote>आयुर्वेदो धनुर्वेदो गान्धर्वश्चेत्यनुक्रमात् । अर्थशास्त्रं परं तस्मात् विद्या ह्यष्टादश स्मृताः ।। २९ ।। (Vish. Pura. 3.6.29)</blockquote>'''Shivamahapuranam''' also describes the 14 Vidyas and 18 vidyas as given above. (5.7) <ref name=":02" />
 
However, Vishnupurana<ref name=":522">[http://www.astrojyoti.com/puranassanskrit.htm Vishnupurana] (3.6)</ref> enumerates the existence of 18 vidyasthanas by adding Ayurveda, Dhanurveda, Gandharvaveda and Arthasashtra (four Upavedas) to the previously explained 14 vidyasthanas as given in the following slokas.<blockquote>अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः। पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ॥ २८ ॥ (Vish. Pura. 3.6.28)</blockquote><blockquote>आयुर्वेदो धनुर्वेदो गान्धर्वश्चेत्यनुक्रमात् । अर्थशास्त्रं परं तस्मात् विद्या ह्यष्टादश स्मृताः ।। २९ ।। (Vish. Pura. 3.6.29)</blockquote>'''Shivamahapuranam''' also describes the 14 Vidyas and 18 vidyas as given above. (5.7) <ref name=":02" />

Navigation menu