Changes

Jump to navigation Jump to search
3 bytes removed ,  18:36, 13 November 2022
no edit summary
Line 125: Line 125:     
== तिथि विहित कार्य ==
 
== तिथि विहित कार्य ==
देवालय निर्माण और देवप्रतिष्ठा आदि माङ्गलिक कार्यों हेतु जो तिथि, नक्षत्र, मुहूर्त आदि का विधान किया गया है वह तद्तद् तिथि अधिष्ठातृ स्वामियों के कालमें भी किया जा सकता है। जैसाकि वाराहसंहिता में कहा गया है-<blockquote>यत्कार्यं नक्षत्रे तद्दैवत्यासु तिथिषु तत्कार्यम् । करणमुहूर्तेष्वपि तत्सिद्धिकरं देवतानां च ॥</blockquote>अग्निपुराण में भी तिथि विहित कार्यों का विचार किया गया है-<blockquote>प्रतिपद्यग्निपूजा स्याद् द्वितीयाया च वेधसः।षष्ठ्यां पूजा गुहस्य च ॥ चतुर्थ्यां गणनाथस्य गौर्यास्तत्पूर्ववासरे। सरस्वत्या नवम्यां च सप्तम्यां भास्करस्य च ॥
+
देवालय निर्माण और देवप्रतिष्ठा आदि माङ्गलिक कार्यों हेतु जो तिथि, नक्षत्र, मुहूर्त आदि का विधान किया गया है वह तद्तद् तिथि अधिष्ठातृ स्वामियों के कालमें भी किया जा सकता है। जैसाकि वाराहसंहिता में कहा गया है-<blockquote>यत्कार्यं नक्षत्रे तद्दैवत्यासु तिथिषु तत्कार्यम् । करणमुहूर्तेष्वपि तत्सिद्धिकरं देवतानां च ॥</blockquote>अग्निपुराण में भी तिथि विहित कार्यों का विचार किया गया है-<blockquote>प्रतिपद्यग्निपूजा स्याद् द्वितीयाया च वेधसः।षष्ठ्यां पूजा गुहस्य च। चतुर्थ्यां गणनाथस्य गौर्यास्तत्पूर्ववासरे। सरस्वत्या नवम्यां च सप्तम्यां भास्करस्य च॥
   −
अष्टम्याश्च चतुर्दश्यामेकादश्यां शिवस्य च । द्वादश्यां च त्रयोदश्यां हरेश्च मदनस्य च ॥ शेषादीनां फणीशानां पञ्चम्यां पूजनं भवेत् । पर्वणीन्दोस्तिथिष्वासु पक्षद्वयगतास्वपि इति॥</blockquote>प्रत्येक तिथिविहित देवता पूजा विधान के साथ ही श्री महर्षि वसिष्ठ जी तिथि प्रयुक्त कार्यों का उल्लेख करते हैं-<ref>श्री विन्ध्येश्वरीप्रसाद द्विवेदी, म्हूर्तचिन्तामणि, पीयूषधारा टीका, शुभाशुभ प्रकरण, सन् २०१८, वाराणसीः चौखम्बा सुरभारती प्रकाशन (पृ०११/१२)</ref><blockquote>नोद्वाहयात्रोपनयप्रतिष्ठां सीमन्तचौलाखिलवास्तुकर्म। गृहप्रवेशाखिलमङ्गलाद्यं कार्यं हि मासाद्यतिथौ कदाचित्॥१॥
+
अष्टम्याश्च चतुर्दश्यामेकादश्यां शिवस्य च। द्वादश्यां च त्रयोदश्यां हरेश्च मदनस्य च ॥
 +
 
 +
शेषादीनां फणीशानां पञ्चम्यां पूजनं भवेत्। पर्वणीन्दोस्तिथिष्वासु पक्षद्वयगतास्वपि इति॥</blockquote>प्रत्येक तिथिविहित देवता पूजा विधान के साथ ही श्री महर्षि वसिष्ठ जी तिथि प्रयुक्त कार्यों का उल्लेख करते हैं-<ref>श्री विन्ध्येश्वरीप्रसाद द्विवेदी, म्हूर्तचिन्तामणि, पीयूषधारा टीका, शुभाशुभ प्रकरण, सन् २०१८, वाराणसीः चौखम्बा सुरभारती प्रकाशन (पृ०११/१२)</ref><blockquote>नोद्वाहयात्रोपनयप्रतिष्ठां सीमन्तचौलाखिलवास्तुकर्म। गृहप्रवेशाखिलमङ्गलाद्यं कार्यं हि मासाद्यतिथौ कदाचित्॥१॥
    
सप्ताङ्गचिह्नानि नृपस्य वास्तुव्रतप्रतिष्ठाखिलमङ्गलानि। यात्राविवाहाखिलभूषणाद्यं कार्यं द्वितीयादिवसे सदैव॥२॥
 
सप्ताङ्गचिह्नानि नृपस्य वास्तुव्रतप्रतिष्ठाखिलमङ्गलानि। यात्राविवाहाखिलभूषणाद्यं कार्यं द्वितीयादिवसे सदैव॥२॥
733

edits

Navigation menu