Changes

Jump to navigation Jump to search
Adding content with reference
Line 16: Line 16:  
Eg: मुहूर्तं सुखं => मुहूर्तसुखम्
 
Eg: मुहूर्तं सुखं => मुहूर्तसुखम्
   −
सर्वरात्रं कल्याणी, सर्वरात्रं शोभना
+
सर्वरात्रं कल्याणी, सर्वरात्रं शोभना<ref name=":0">Sridhar Subbanna, Samasa, Samskritadhyayana Karyashala, Vidyasvam.</ref>
    
== तृतीया-तत्पुरुषः ==
 
== तृतीया-तत्पुरुषः ==
Line 29: Line 29:  
The तृतीया-विभक्ति-सुबन्त in the meaning of कर्तृ and करण can have समास with any समर्थ-सुबन्त which is a कृदन्त.
 
The तृतीया-विभक्ति-सुबन्त in the meaning of कर्तृ and करण can have समास with any समर्थ-सुबन्त which is a कृदन्त.
   −
Eg: अहिना हतः => अहिहतः
+
Eg: अहिना हतः => अहिहतः<ref name=":0" />
    
=== अभ्यास I ===
 
=== अभ्यास I ===
Line 140: Line 140:  
Eg: कुण्डलाय हिरण्यम् => कुण्डलहिरण्यम्
 
Eg: कुण्डलाय हिरण्यम् => कुण्डलहिरण्यम्
   −
बालकाय पयः => बालकार्थं पयः
+
बालकाय पयः => बालकार्थं पयः<ref name=":0" />
    
=== अभ्यास I ===
 
=== अभ्यास I ===
Line 200: Line 200:  
Eg: चोरात् भयम् => चोरभयम्
 
Eg: चोरात् भयम् => चोरभयम्
   −
सुखात् अपेतः => सुखापेतः
+
सुखात् अपेतः => सुखापेतः<ref name=":0" />
    
=== अभ्यास I ===
 
=== अभ्यास I ===
Line 243: Line 243:  
Eg: राज्ञः पुरुषः => राजपुरुषः
 
Eg: राज्ञः पुरुषः => राजपुरुषः
   −
छात्रस्य पुस्तकम् => छात्रपुस्तकम्
+
छात्रस्य पुस्तकम् => छात्रपुस्तकम्<ref name=":0" />
    
=== अभ्यास I ===
 
=== अभ्यास I ===
Line 299: Line 299:  
मम अध्यापकः - ?
 
मम अध्यापकः - ?
   −
( अन्येन निवर्तितस्य पुनः प्रवृत्त्यभ्यनुज्ञानम् = प्रतिप्रसवः)
+
( अन्येन निवर्तितस्य पुनः प्रवृत्त्यभ्यनुज्ञानम् = प्रतिप्रसवः)<ref name=":0" />
    
=== षष्ठी-समास-निषेधः ===
 
=== षष्ठी-समास-निषेधः ===
Line 360: Line 360:  
Or any षष्ठी-विभक्ति-सुबन्त cannot get into समास, with the तृच/अक which is in the meaning of कर्तृकारक.
 
Or any षष्ठी-विभक्ति-सुबन्त cannot get into समास, with the तृच/अक which is in the meaning of कर्तृकारक.
   −
Eg: ओदनस्य पाचकः, पुरां भेत्ता, वज्रस्य भर्ता , सक्तूनां पायकः, ओदनस्य
+
Eg: ओदनस्य पाचकः, पुरां भेत्ता, वज्रस्य भर्ता , सक्तूनां पायकः, ओदनस्य<ref name=":0" />
    
== सप्तमी-तत्पुरुषः ==
 
== सप्तमी-तत्पुरुषः ==
Line 371: Line 371:  
अक्षेषु शौण्डः => अक्षशौण्डः
 
अक्षेषु शौण्डः => अक्षशौण्डः
   −
शास्त्रेषु निपुणः => शास्त्रनिपुणः
+
शास्त्रेषु निपुणः => शास्त्रनिपुणः<ref name=":0" />
    
=== अभ्यास I ===
 
=== अभ्यास I ===
Line 406: Line 406:     
4. चक्रे बन्धः                     4. वेदे पण्डितः
 
4. चक्रे बन्धः                     4. वेदे पण्डितः
 +
 +
== सङ्क्षेपरामायणतः उदाहरणानि ॥ Examples from Sankshepa Ramayana ==
 +
 +
=== Example 1. ===
 +
आपदामपहर्तारं दातारं सर्वसम्पदाम् ।
 +
 +
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ।।
 +
 +
=> पदच्छेदः
 +
 +
आपदाम्, अपहर्तारम्, दातारम्, सर्वसम्पदाम्,
 +
 +
लोकाभिरामम् , श्रीरामम्, भूयः भूयः, नमामि, अहम् ।
 +
 +
=> तत्पुरुषसमासाः
 +
 +
'''लोकाभिरामम्'''
 +
 +
- विग्रहवाक्यम् किम्? प्रकारः कः? (Expansion/type?)
 +
 +
==== Solution 1. ====
 +
समस्तपदम् = '''लोकाभिरामं'''(पुं. २,१) [=श्रीरामम्]।
 +
 +
प्रातिपदिके = लोक, अभिराम।
 +
 +
विग्रहवाक्यम् = लोकानाम् अभिरामः लोकाभिरामः ('''षष्ठीतत्पुरुषः''')।
 +
 +
तं '''लोकाभिरामम्'''।
 +
 +
=== Example 2. ===
 +
तपस्स्वाध्यायनिरतं तपस्वी वाग्विदां वरम्।
 +
 +
नारदं परिपप्रच्छ वाल्मिकिर्मुनिपुङ्गवम् ||१|| 
 +
 +
=> पदच्छेद:
 +
 +
तपस्स्वाध्यायनिरतम्, तपस्वी, वाग्विदाम्, वरम्,
 +
 +
नारदम्, परिपप्रच्छ, वाल्मिकिः, मुनिपुङ्गवम्। 
 +
 +
=> तत्पुरुषसमासाः
 +
 +
'''तपस्स्वाध्यायनिरतम'''
 +
 +
– विग्रहवाक्यम् किम्? प्रकार कः? (Expansion/type?)
 +
 +
==== Solution 2. ====
 +
समस्तपदम् = '''तपस्स्वाध्यायनिरतं'''(पुं. २, १) [=नारदम्]।
 +
 +
प्रातिपदिके = तपस्स्वाध्याय, निरत।
 +
 +
विग्रहवाक्यम् = तपस्स्वाध्याययोः निरतः तपस्स्वाध्यायनिरतः ('''सप्तमीतत्पुरुषः''')।
 +
 +
तं '''तपस्स्वाध्यायनिरतम्'''।
 +
 +
=== Example 3. ===
 +
इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः |
 +
 +
नियतात्मा महावीर्यो द्युतिमान्धृतिमान्वशी ॥ ८॥
 +
 +
=> पदच्छेदः
 +
 +
इक्ष्वाकुवंशप्रभवः, रामः, नाम, जनैः, श्रुतः,
 +
 +
नियतात्मा, महावीर्यः, द्युतिमान्, धृतिमान्, वशी।
 +
 +
=> तत्पुरुषसमासाः
 +
 +
इक्ष्वाकुवंशः – विग्रहवाक्यम् किम्? प्रकारः कः? (Expansion/type?)
 +
 +
==== Solution 3. ====
 +
समस्तपदम् = '''इक्ष्वाकुवंशः'''(पुं. १,१) [=प्रभवः]।
 +
 +
प्रातिपदिके = इक्ष्वाकु, वंश।
 +
 +
विग्रहवाक्यम् = इक्ष्वाकोः वंशः '''इक्ष्वाकुवंशः (षष्ठीतत्पुरुषः''')।
 +
 +
=== Example 4. ===
 +
रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता।
 +
 +
रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता ।।१३।।
 +
 +
=> पदच्छेदः
 +
 +
रक्षिता, जीवलोकस्य, धर्मस्य, परिरक्षिता,
 +
 +
रक्षिता, स्वस्य, धर्मस्य, स्वजनस्य, च, रक्षिता।
 +
 +
=> तत्पुरुषसमासाः
 +
 +
'''जीवलोकस्य, स्वजनस्य'''
 +
 +
- विग्रहवाक्यम् किम्? प्रकारः कः? (Expansion/type?)
 +
 +
==== Solution 4. ====
 +
समस्तपदम् = '''जीवलोकस्य'''(पुं. ६, १) [रक्षिता]।
 +
 +
प्रातिपदिके = जीव, लोक।
 +
 +
विग्रहवाक्यम् = जीवानां लोकः जीवलोकः ('''षष्ठीतत्पुरुषः''')।
 +
 +
तस्य '''जीवलोकस्य'''।
 +
 +
समस्तपदम् = '''स्वजनस्य''' (पुं. ६, १) [रक्षिता]।
 +
 +
प्रातिपदिके = स्व, जन।
 +
 +
विग्रहवाक्यम् = स्वस्य जनः स्वजनः ('''षष्ठीतत्पुरुषः''')।
 +
 +
तस्य '''स्वजनस्य'''।
 +
 +
=== Example 4. ===
 +
आर्यः सर्वसमश्चैव सदैकप्रियदर्शनः।
 +
 +
स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः ।।१६।।
 +
 +
=> पदच्छेदः
 +
 +
आर्यः, सर्वसमः, च, एव, सदा, एकप्रियदर्शनः,
 +
 +
स, च, सर्वगुणोपेतः, कौसल्यानन्दवर्धनः |
 +
 +
=> तत्पुरुषसमासाः
 +
 +
सर्वगुणोपेतः, कौसल्यानन्दवर्धनः
 +
 +
- विग्रहवाक्यम् किम्? प्रकारः कः? (Expansion/type?)
 +
 +
==== Solution 4. ====
 +
समस्तपदम् = '''सर्वगुणोपेतः''' (पुं. १, १) [=रामः]।
 +
 +
प्रातिपदिके = सर्वगुण, उपेत।
 +
 +
विग्रहवाक्यम् = सर्वगुणैः उपेतः '''सर्वगुणोपेतः''' ('''तृतीयातत्पुरुषः''')।
 +
 +
समस्तपदम् = '''कौसल्यानन्दवर्धनः ('''पुं. १, १) [=रामः]।
 +
 +
प्रातिपदिकानि = कौसल्या, आनन्द, वर्धन।
 +
 +
विग्रहवाक्यम् = कौसल्यायाः आनन्दः कौसल्यानन्दः ('''षष्ठीतत्पुरुषः''')।
 +
 +
कौसल्यानन्दस्य वर्धनः कौसल्यानन्दवर्धनः ('''षष्ठीतत्पुरुषः''')।
 +
 +
=== Example 5. ===
 +
प्रहृष्टमुदितो लोकस्तुष्टः पुष्टः सुधार्मिकः ।
 +
 +
निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जितः ।।८८।।
 +
 +
=> पदच्छेदः
 +
 +
प्रहृष्टमुदितः, लोकः, तुष्टः, पुष्टः, सुधार्मिकः,
 +
 +
निरामयः, हि, अरोगः, च, दुर्भिक्षभयवर्जितः।
 +
 +
=> तत्पुरुषसमासाः
 +
 +
दुर्भिक्षभयवर्जितः  
 +
 +
– विग्रहवाक्यम् किम्? प्रकारः कः? (Expansion/type?)
 +
 +
==== Solution 5. ====
 +
समस्तपदम् = '''दुर्भिक्षभयवर्जितः''' (पुं. १, १) [=लोकः]।
 +
 +
प्रातिपदिकानि = दुर्भिक्ष, भय, वर्जित।
 +
 +
विग्रहवाक्यम् = दुर्भिक्षात् भयं दुर्भिक्षभयम् ('''पञ्चमीतत्पुरुषः''')।
 +
 +
दुर्भिक्षभयेन वर्जितः दुर्भिक्षभयवर्जितः ('''तृतीयातत्पुरुषः)'''।<ref>Amit Rao, Tatpurusha Samasa Review, Vidyasvam.</ref>
 +
 +
== References ==
 
[[Category:Vyakarana]]
 
[[Category:Vyakarana]]

Navigation menu