Changes

Jump to navigation Jump to search
no edit summary
Line 9: Line 9:  
There are four kinds of Siddhantas namely
 
There are four kinds of Siddhantas namely
 
;#Sarvatantra (सर्वतन्त्रसिद्धान्तः) lakshana is  
 
;#Sarvatantra (सर्वतन्त्रसिद्धान्तः) lakshana is  
;#सर्वतन्त्राविरुद्धः तन्त्रे अधिकृतः अर्थः सर्वतन्त्रसिद्धान्तः॥२८॥ {सर्वतन्त्रसिद्धान्तलक्षणम्}
+
: सर्वतन्त्राविरुद्धः तन्त्रे अधिकृतः अर्थः सर्वतन्त्रसिद्धान्तः॥२८॥ {सर्वतन्त्रसिद्धान्तलक्षणम्}
 
;#Pratitantra (प्रतितन्त्रसिद्धान्तः) समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः॥२९॥{प्रतितन्त्रसिद्धान्तलक्षणम्}
 
;#Pratitantra (प्रतितन्त्रसिद्धान्तः) समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः॥२९॥{प्रतितन्त्रसिद्धान्तलक्षणम्}
 
;#Adhikarana (अधिकरणसिद्धान्तः) यत्सिद्धौ अन्यप्रकरणसिद्धिः सः अधिकरणसिद्धान्तः॥३०॥ {अधिकरणसिद्धान्तलक्षणम्}
 
;#Adhikarana (अधिकरणसिद्धान्तः) यत्सिद्धौ अन्यप्रकरणसिद्धिः सः अधिकरणसिद्धान्तः॥३०॥ {अधिकरणसिद्धान्तलक्षणम्}

Navigation menu