Changes

Jump to navigation Jump to search
editing
Line 5: Line 5:     
A proposition or statement of fact asserted in the form "this is so" is called Theory (or Doctrine). This is an "object" of cognition but yet is enunciated separately by itself because it is only when there are a number of different theories, and never otherwise, that the three forms of Debate - Discussion, Disagreement and Arguments become possible.
 
A proposition or statement of fact asserted in the form "this is so" is called Theory (or Doctrine). This is an "object" of cognition but yet is enunciated separately by itself because it is only when there are a number of different theories, and never otherwise, that the three forms of Debate - Discussion, Disagreement and Arguments become possible.
:<blockquote>तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः ॥२६॥{अभ्युपगमसिद्धान्तलक्षणम्} सः चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात्॥२७॥ {तन्त्रभेदौद्देशसूत्रम्} (Nyay. Sutr. 1.1.27)<ref name=":4">Nyaya Sutras ([https://sa.wikisource.org/wiki/%E0%A4%A8%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%BF/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A5%E0%A4%AE%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%83 Adhyaya 1 Ahnika 1])</ref></blockquote><blockquote>tantrādhikaraṇābhyupagamasaṁsthitiḥ siddhāntaḥ ॥26॥{abhyupagamasiddhāntalakṣaṇam} saḥ caturvidhaḥ sarvatantrapratitantrādhikaraṇābhyupagamasaṁsthityarthāntarabhāvāt॥27॥ {tantrabhēdauddēśasūtram} (Nyay. Sutr. 1.1.27)</blockquote>[https://archive.org/details/NyayaSutrasOfGautamaGanganathaJhaVol1MLBD/page/n94 English Translation]
+
:<blockquote>तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः ॥२६॥ {अभ्युपगमसिद्धान्तलक्षणम्} (Nyay. Sutr. 1.1.26)<ref name=":4" /></blockquote><blockquote>tantrādhikaraṇābhyupagamasaṁsthitiḥ siddhāntaḥ ॥26॥{abhyupagamasiddhāntalakṣaṇam}</blockquote>
 +
:<blockquote>सः चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात्॥२७॥ {तन्त्रभेदौद्देशसूत्रम्} (Nyay. Sutr. 1.1.27)<ref name=":4">Nyaya Sutras ([https://sa.wikisource.org/wiki/%E0%A4%A8%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%BF/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A5%E0%A4%AE%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%83 Adhyaya 1 Ahnika 1])</ref></blockquote><blockquote>saḥ caturvidhaḥ sarvatantrapratitantrādhikaraṇābhyupagamasaṁsthityarthāntarabhāvāt॥27॥ {tantrabhēdauddēśasūtram} (Nyay. Sutr. 1.1.27)</blockquote>
   −
There are four kinds of Siddhantas namely
+
Tantrasamshitihi (तन्त्रासंस्थितिः) in Sutra 27 means the conviction resting on the direct assertions of tantra (shastra) standing for the teachings in connection with things connected with one another.
;#Sarvatantra (सर्वतन्त्रसिद्धान्तः) lakshana is
+
 
: सर्वतन्त्राविरुद्धः तन्त्रे अधिकृतः अर्थः सर्वतन्त्रसिद्धान्तः॥२८॥ {सर्वतन्त्रसिद्धान्तलक्षणम्}
+
Adhikaranasamsthitihi (अधिकरणसंस्थितिः) is the conviction resting on implication and not on direct assertion.
;#Pratitantra (प्रतितन्त्रसिद्धान्तः) समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः॥२९॥{प्रतितन्त्रसिद्धान्तलक्षणम्}
+
 
;#Adhikarana (अधिकरणसिद्धान्तः) यत्सिद्धौ अन्यप्रकरणसिद्धिः सः अधिकरणसिद्धान्तः॥३०॥ {अधिकरणसिद्धान्तलक्षणम्}
+
Abhyupagamasamsthitihi (अभ्युपगमसंस्थितिः) is the hypothetical and tentative acceptance of an opinion not duly ascertained. There are four distinct kinds of Siddhantas, on account of diversity among the several philosophies.
;#Abhyupagama (अभ्युपगमसिद्धान्तः) अपरीक्षिताभ्युपगमात्तद्विशेषपरीक्षणं अभ्युपगमसिद्धान्तः॥३१॥ {अभ्युपगमसिद्धान्तलक्षणम्}
+
 
 +
== Sarvatantra (सर्वतन्त्रसिद्धान्तः) ==
 +
:Siddhanta common to all tantras<blockquote>सर्वतन्त्राविरुद्धः तन्त्रे अधिकृतः अर्थः सर्वतन्त्रसिद्धान्तः॥२८॥ {सर्वतन्त्रसिद्धान्तलक्षणम्}</blockquote>
 +
 
 +
== Pratitantra (प्रतितन्त्रसिद्धान्तः) ==
 +
;समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः॥२९॥{प्रतितन्त्रसिद्धान्तलक्षणम्}
 +
;
 +
 
 +
== Adhikarana (अधिकरणसिद्धान्तः) ==
 +
;यत्सिद्धौ अन्यप्रकरणसिद्धिः सः अधिकरणसिद्धान्तः॥३०॥ {अधिकरणसिद्धान्तलक्षणम्}
 +
;
 +
 
 +
== Abhyupagama (अभ्युपगमसिद्धान्तः) ==
 +
;अपरीक्षिताभ्युपगमात्तद्विशेषपरीक्षणं अभ्युपगमसिद्धान्तः॥३१॥ {अभ्युपगमसिद्धान्तलक्षणम्}
    
== References ==
 
== References ==
 
<references />
 
<references />
 
[[Category:Darshanas]]
 
[[Category:Darshanas]]

Navigation menu