Changes

Jump to navigation Jump to search
Line 41: Line 41:  
Srauta Yajnas are 14 in number. They are divided into two main groups of seven each : Haviryajnas and Somayajnas<ref name=":1222222222" /><ref>Introduction to Rituals ([http://vedicheritage.gov.in/rituals/# Vedic Heritage Portal])</ref>.   
 
Srauta Yajnas are 14 in number. They are divided into two main groups of seven each : Haviryajnas and Somayajnas<ref name=":1222222222" /><ref>Introduction to Rituals ([http://vedicheritage.gov.in/rituals/# Vedic Heritage Portal])</ref>.   
   −
'''Gopatha Brahmana''' (1.5.23)<ref>Gopatha Brahmana ([https://sa.wikisource.org/wiki/%E0%A4%97%E0%A5%8B%E0%A4%AA%E0%A4%A5_%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%83_%E0%A5%A7_(%E0%A4%AA%E0%A5%82%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%83)/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A4%95%E0%A4%83_%E0%A5%AB Purvabhara Prapathaka 5])</ref> describes the Haviryajnas and Somayajnas as follows<blockquote>अग्न्याधेयम् अग्निहोत्रं पौर्णमास्यमावास्ये । नवेष्टिश् चातुर्मास्यानि पशुबन्धो ऽत्र सप्तमः ॥ इत्य् एते हविर्यज्ञाः </blockquote><blockquote>अग्निष्टोमो ऽत्यग्निष्टोम उक्थ्यः षोडशिमांस् ततः । वाजपेयो ऽतिरात्रश् चाप्तोर्यामात्र सप्तमः ॥ इत्य् एते सुत्याः</blockquote>Agnyadheyam and Navesti are given Gopatha Brahmana as one of the Haviryajnas, whereas according to '''Shabdakalpadruma'''<ref>Shabdakalpadruma ([https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%AF%E0%A4%B5%E0%A4%95%E0%A4%83 See Haviryajnas under Yaga])</ref> the following are given summarized in the tables <blockquote>तत्र श्रौताग्निकृत्य- हविर्यज्ञाः सप्त । यथा । आग्न्याधानं तदेवाग्निहोत्रम् १ दर्शपौर्णमासौ २ पिण्डपितृ-यज्ञः ३ आग्रयणम् ४ चातुर्म्मास्यः ५ निरूढ-पशुबन्धः ६ सौत्रामणिः ७ ।</blockquote><blockquote>श्रौताग्निसप्तसंस्थाः । यथा । सोमयागः स एवाग्निष्टोमः १ अत्यग्निष्टोमः २ उक्थ्यः ३ षोडशी ४ वाजपेयः ५ स द्बिविधः संस्था कुरुश्च । अतिरात्रः ६ अप्तूर्य्यामः ७ ।</blockquote>
+
'''Gopatha Brahmana''' (1.5.23)<ref>Gopatha Brahmana ([https://sa.wikisource.org/wiki/%E0%A4%97%E0%A5%8B%E0%A4%AA%E0%A4%A5_%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%83_%E0%A5%A7_(%E0%A4%AA%E0%A5%82%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%83)/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A4%95%E0%A4%83_%E0%A5%AB Purvabhara Prapathaka 5])</ref> describes the Haviryajnas and Somayajnas as follows<blockquote>अग्न्याधेयम् अग्निहोत्रं पौर्णमास्यमावास्ये । नवेष्टिश् चातुर्मास्यानि पशुबन्धो ऽत्र सप्तमः ॥ इत्य् एते हविर्यज्ञाः </blockquote><blockquote>अग्निष्टोमो ऽत्यग्निष्टोम उक्थ्यः षोडशिमांस् ततः । वाजपेयो ऽतिरात्रश् चाप्तोर्यामात्र सप्तमः ॥ इत्य् एते सुत्याः</blockquote>Agnyadheyam and Navesti are given Gopatha Brahmana as one of the Haviryajnas.
 +
 
 +
'''Shabdakalpadruma'''<ref>Shabdakalpadruma ([https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%AF%E0%A4%B5%E0%A4%95%E0%A4%83 See Haviryajnas under Yaga])</ref> however, describes the following list of Haviryajnas. <blockquote>तत्र श्रौताग्निकृत्य- हविर्यज्ञाः सप्त । यथा । आग्न्याधानं तदेवाग्निहोत्रम् १ दर्शपौर्णमासौ २ पिण्डपितृ-यज्ञः ३ आग्रयणम् ४ चातुर्म्मास्यः ५ निरूढ-पशुबन्धः ६ सौत्रामणिः ७ ।</blockquote><blockquote>श्रौताग्निसप्तसंस्थाः । यथा । सोमयागः स एवाग्निष्टोमः १ अत्यग्निष्टोमः २ उक्थ्यः ३ षोडशी ४ वाजपेयः ५ स द्बिविधः संस्था कुरुश्च । अतिरात्रः ६ अप्तूर्य्यामः ७ ।</blockquote>
 
{| class="wikitable"
 
{| class="wikitable"
|+Srauta Yajnas
+
|+Srauta Yajnas According to Shabdakalpadruma
 
!Haviryajnas
 
!Haviryajnas
 
!Somayajnas
 
!Somayajnas
 
|-
 
|-
|अग्निहोत्रम् ॥ Agnihotra
+
|अग्निहोत्रम् ॥ Agnihotra or (आग्न्याधानं ॥ Agnyadhana)
|अग्निष्टोम ॥ Agnistoma
+
|अग्निष्टोमः ॥ Agnistoma
 
|-
 
|-
|दर्शपूर्णमास ॥ Darsapurnamasa
+
|दर्शपौर्णमासौ ॥ Darsapurnamasa
|अत्यग्निष्टोम ॥ Atyagnistoma
+
|अत्यग्निष्टोमः ॥ Atyagnistoma
 
|-
 
|-
|आग्रयण ॥ Agrayana
+
|आग्रयणम् ॥ Agrayana
|उक्थ्य ॥ Ukthya
+
|उक्थ्यः ॥ Ukthya
 
|-
 
|-
|पिण्डपितृयज्ञ ॥ Pindapitryajna
+
|पिण्डपितृयज्ञः ॥ Pindapitryajna
 
|षोडशी ॥ Sodashi
 
|षोडशी ॥ Sodashi
 
|-
 
|-
|चातुर्मास्य ॥ Chaturmasya
+
|चातुर्मास्यः ॥ Chaturmasya
|वाजपेय ॥ Vajapeya
+
|वाजपेयः ॥ Vajapeya
 
|-
 
|-
|निरूढपशुबन्ध ॥ Nirudha Pashubandha
+
|निरूढपशुबन्धः ॥ Nirudha Pashubandha
|अतिरात्र ॥ Atiratra
+
|अतिरात्रः ॥ Atiratra
 
|-
 
|-
|सौत्रामणी ॥ Sautramani
+
|सौत्रामणिः ॥ Sautramani
|आप्तोर्याम ॥ Aptoryam
+
|आप्तोर्यामः ॥ Aptoryam
 
|}'''Gautama Dharmasutras''' also enumerate the seven haviyajnas and seven somasamsthas. Agnyadhana is also a haviryajna according to Gautama Dharmasutras (1.8.20) <blockquote>अग्न्याधेयमग्निहोत्रं दर्शपूर्णमासावाग्रयणं चातुर्मास्यानि निरूढपशुबन्धः सौत्रामणीति सप्तहविर्यज्ञसम्स्थाः ॥</blockquote>Here we see instead of Pindapitryajna, Agnyadheya (also called Agnyadhana) is described as one of the seven Haviryajnas.
 
|}'''Gautama Dharmasutras''' also enumerate the seven haviyajnas and seven somasamsthas. Agnyadhana is also a haviryajna according to Gautama Dharmasutras (1.8.20) <blockquote>अग्न्याधेयमग्निहोत्रं दर्शपूर्णमासावाग्रयणं चातुर्मास्यानि निरूढपशुबन्धः सौत्रामणीति सप्तहविर्यज्ञसम्स्थाः ॥</blockquote>Here we see instead of Pindapitryajna, Agnyadheya (also called Agnyadhana) is described as one of the seven Haviryajnas.
  

Navigation menu