Shraddha Traya Vibhaga Yoga (श्रद्धात्रयविभागयोगः)

From Dharmawiki
Revision as of 18:20, 17 April 2023 by Ckanak93 (talk | contribs) (→‎Verses: Adding content with reference - to be edited)
Jump to navigation Jump to search

Shraddha Traya Vibhaga Yoga (Samskrit: श्रद्धात्रयविभागयोगः) is the name of the seventeenth chapter of the Bhagavad Gita. The theme of this chapter is a response to Arjuna's query about the advice of Shri Krishna in chapter sixteen.

अध्यायसारः ॥ Summary of the Seventeenth Chapter

In the previous Chapter Shri Krishna says that,

यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः । न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥१६- २३॥

तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ । ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥१६- २४॥[1]

yaḥ śāstravidhimutsr̥jya vartate kāmakārataḥ । na sa siddhimavāpnoti na sukhaṁ na parāṁ gatim ॥16- 23॥

tasmācchāstraṁ pramāṇaṁ te kāryākāryavyavasthitau । jñātvā śāstravidhānoktaṁ karma kartumihārhasi ॥16- 24॥

Meaning: He who, casting aside the ordinances of the scriptures, acts under the impulse of desire, attains neither perfection nor happiness nor the supreme goal. Therefore, let the scripture be the authority in determining what ought to be done and what ought not to be done. Having known what is said in the ordinance of the scriptures, one should act here in this world.[2] Based on this, Arjuna asks,“What about those who, even though setting aside scriptural injunctions yet perform worship with shraddha ?”

ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः । तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥१७- १॥[3] ye śāstravidhimutsr̥jya yajante śraddhayānvitāḥ । teṣāṁ niṣṭhā tu kā kr̥ṣṇa sattvamāho rajastamaḥ ॥17- 1॥

To this, Shri Krishna replies that the shraddha of such people who ignore the injunctions of the scriptures could be either Sattvik, Rajasik or Tamasik in accordance with the basic nature of the person. And, conversely, as is the kind of shraddha, so develops the nature of the person. Thus, in all things like yajna, worship, charity, penance, etc., these qualities become expressed in accordance with the kind of shraddha in which the person concerned is based and they produce results in accordance with the quality of the doer’s shraddha.

Therefore, acts done with right shraddha lead to supreme blessedness while, those done without any shraddha whatsoever, become barren and useless.[4]

त्रिविधा श्रद्धा ॥ Trividha Shraddha

The Bhagavad Gita explains the concept of Shraddha with respect to the Trigunas. It says that Shraddha of people that is born of their individual natures, is three kinds viz. Sattviki, Rajasi and Tamasi characterized by sattva, rajas and tamas respectively.[5]

त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा । सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥१७.२॥[3]

Sattva, Rajas and Tamas are together referred to as Trigunas in Samkhya darshan, one of the six schools of Bharatiya tatvajnana. They are understood as three qualities or tendencies of an entity.

The association of the living entity with the different modes of nature has been going on perpetually; since the living entity is in contact with material nature, he acquires different types of mentality according to his association with the material modes. (BG As it is)

To understand the reflection of the Trigunas in the typology or types of Shraddha, lets delve a bit more on the concept of Shraddha itself.

At the core, Shraddha is an emotion. And Manas / mind is considered responsible for the experience of all emotions.

In fact, Manas plays a key role in all experiences. For, the sense organs are capable of perception only when they are associated with the mind.

As per the Samkhya philosophy the mind evolves from Prakrti (Nature, creative force that manifests into creation, the source of material manifestation).

Prakrti - Doer and Enjoyer; changing matter.

Purusha - unattached eternal consciousness, unchanging Self, sakshi

This Prakrti is made of the three Gunas namely Sattva, Rajas and Tamas. It is the interaction between these three Gunas that leads to Evolution.

Since the trigunas are inherent to prakrti that manifests as the creation, all the matter or material existence, including Manas, possess trigunas as everything evolved out of Prakrti.

In the context of Prakrti – trigunas are forms of material energy.

In the content of the mind – trigunas are 3 types of characteristics of the mind (Ayurveda)/(quality or innate tendencies) which is expressed in the Bhagavad Gita as,

These three guṇas are present in the material energy, and our mind is made from the same energy. Hence, all the three guṇas are present in our mind as well.

All the 3 gunas exists in a person’s mind. It is their predominance that influences human emotions and behaviour.

Hence, we see that human emotions are influenced by trigunas. Therefore, it is natural that Shraddha is also explained with respect to the trigunas in the Bhagavad Gita.

Shraddha & Choice

सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत । श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥१७- ३॥

Nature of Shraddha & Choice

यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः । प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥१७- ४॥

Characteristics of Asuras

अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः । दम्भाहंकारसंयुक्ताः कामरागबलान्विताः ॥१७- ५॥

कर्षयन्तः शरीरस्थं भूतग्राममचेतसः । मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् ॥१७- ६॥

Threefold typology

आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः । यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥१७- ७॥

Ahara

आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः । रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥१७- ८॥

कट्‌वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥१७- ९॥

यातयामं गतरसं पूति पर्युषितं च यत् । उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥१७- १०॥

Yajna

अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते । यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥१७- ११॥

अभिसंधाय तु फलं दम्भार्थमपि चैव यत् । इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥१७- १२॥

विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् । श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥१७- १३॥

Tapa

देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् । ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥१७- १४॥

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् । स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥१७- १५॥

मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः । भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥१७- १६॥

श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः । अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥१७- १७॥

सत्कारमानपूजार्थं तपो दम्भेन चैव यत् । क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥१७- १८॥

मूढग्राहेणात्मनो यत्पीडया क्रियते तपः । परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥१७- १९॥

Dana

दातव्यमिति यद्दानं दीयतेऽनुपकारिणे । देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥१७- २०॥

यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः । दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥१७- २१॥

अदेशकाले यद्दानमपात्रेभ्यश्च दीयते । असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥१७- २२॥

Om tat sat

ॐतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः । ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥१७- २३॥

तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः । प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥१७- २४॥

तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः । दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥१७- २५॥

सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते । प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥१७- २६॥

Sat & Asat

यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते । कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥१७- २७॥

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥१७- २८॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे  श्रीकृष्णार्जुनसंवादे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः ॥१७॥

References

  1. Bhagavad Gita, Adhyaya 16.
  2. Swami Sivananda (2000), Bhagavad Gita, Uttar Pradesh: The Divine Life Society, The Yoga of the Division between the Divine and the Demoniacal.
  3. 3.0 3.1 Bhagavad Gita, Adhyaya 17.
  4. Swami Sivananda (2000), Bhagavad Gita, Uttar Pradesh: The Divine Life Society, The Yoga of the Division of the Threefold Faith.
  5. Swami Nikhilananda (1944), The Bhagavad Gita, New York: Ramakrishna-Vivekananda Center.