Changes

Jump to navigation Jump to search
m
Line 113: Line 113:  
* It is said that, for a rite sacred to the deities, one need not make detailed inquiries regarding an invited brahmana; however, in a ceremony in honour of the forefathers, one must carefully examine the invited guest. Incase, the father is ignorant of the sacred texts but son has learnt vedas and similarly, when a son is ignorant of the vedas but the father is well versed in the same, know that, he whose father knows the veda, is venerable while the other is worthy of honour too (Manu 3.149, 136 and 137).<ref name=":1" />
 
* It is said that, for a rite sacred to the deities, one need not make detailed inquiries regarding an invited brahmana; however, in a ceremony in honour of the forefathers, one must carefully examine the invited guest. Incase, the father is ignorant of the sacred texts but son has learnt vedas and similarly, when a son is ignorant of the vedas but the father is well versed in the same, know that, he whose father knows the veda, is venerable while the other is worthy of honour too (Manu 3.149, 136 and 137).<ref name=":1" />
 
<blockquote>न ब्राह्मणं परीक्षेत दैवे कर्मणि धर्मवित् । पित्र्ये कर्मणि तु प्राप्ते परीक्षेत प्रयत्नतः ॥ ३.१४९ ॥ </blockquote><blockquote>अश्रोत्रियः पिता यस्य पुत्रः स्याद्वेदपारगः । अश्रोत्रियो वा पुत्रः स्यात्पिता स्याद्वेदपारगः ॥ ३.१३६ ॥ </blockquote><blockquote>ज्यायांसमनयोर्विद्याद्यस्य स्याच्छ्रोत्रियः पिता । मन्त्रसंपूजनार्थं तु सत्कारम् इतरोऽर्हति ॥ ३.१३७ ॥<ref name=":0" /></blockquote><blockquote>na brāhmaṇaṁ parīkṣeta daive karmaṇi dharmavit । pitrye karmaṇi tu prāpte parīkṣeta prayatnataḥ ॥ 3.149 ॥ </blockquote><blockquote>aśrotriyaḥ pitā yasya putraḥ syādvedapāragaḥ । aśrotriyo vā putraḥ syātpitā syādvedapāragaḥ ॥ 3.136 ॥ </blockquote><blockquote>jyāyāṁsamanayorvidyādyasya syācchrotriyaḥ pitā । mantrasaṁpūjanārthaṁ tu satkāram itaro'rhati ॥ 3.137 ॥</blockquote>
 
<blockquote>न ब्राह्मणं परीक्षेत दैवे कर्मणि धर्मवित् । पित्र्ये कर्मणि तु प्राप्ते परीक्षेत प्रयत्नतः ॥ ३.१४९ ॥ </blockquote><blockquote>अश्रोत्रियः पिता यस्य पुत्रः स्याद्वेदपारगः । अश्रोत्रियो वा पुत्रः स्यात्पिता स्याद्वेदपारगः ॥ ३.१३६ ॥ </blockquote><blockquote>ज्यायांसमनयोर्विद्याद्यस्य स्याच्छ्रोत्रियः पिता । मन्त्रसंपूजनार्थं तु सत्कारम् इतरोऽर्हति ॥ ३.१३७ ॥<ref name=":0" /></blockquote><blockquote>na brāhmaṇaṁ parīkṣeta daive karmaṇi dharmavit । pitrye karmaṇi tu prāpte parīkṣeta prayatnataḥ ॥ 3.149 ॥ </blockquote><blockquote>aśrotriyaḥ pitā yasya putraḥ syādvedapāragaḥ । aśrotriyo vā putraḥ syātpitā syādvedapāragaḥ ॥ 3.136 ॥ </blockquote><blockquote>jyāyāṁsamanayorvidyādyasya syācchrotriyaḥ pitā । mantrasaṁpūjanārthaṁ tu satkāram itaro'rhati ॥ 3.137 ॥</blockquote>
* One should not feed a friend at a funeral sacrifice; one should feed a brahmana who is neither a foe nor a friend. For, the fruits of feeding only friends in funeral sacrifices and [[Yagya (यज्ञ)|Yajnas]] (यज्ञ-s), is not rewarded in the other world. In fact, the ignorant one who builds friendships through a funeral sacrifice, doesn't obtain heaven. And the shraddha food offered to friends is called as 'Paishachi Dakshina' (पैशाची-दक्षिणा) which like a alone blind cow staying in the same stable, remains in this world (Manu Smrt. 3.138, 139, 140 and 141).<ref name=":1" />  
+
* One should not feed a friend at a funeral sacrifice; one should feed a brahmana who is neither a foe nor a friend. For, the fruits of feeding only friends in funeral sacrifices and [[Yajna (यज्ञः)|Yajnas]] (यज्ञ-s), is not rewarded in the other world. In fact, the ignorant one who builds friendships through a funeral sacrifice, doesn't obtain heaven. And the shraddha food offered to friends is called as 'Paishachi Dakshina' (पैशाची-दक्षिणा) which like a alone blind cow staying in the same stable, remains in this world (Manu Smrt. 3.138, 139, 140 and 141).<ref name=":1" />  
 
<blockquote>न श्राद्धे भोजयेन्मित्रं धनैः कार्योऽस्य संग्रहः । नारिं न मित्रं यं विद्यात्तं श्राद्धे भोजयेद्द्विजम् ॥ ३.१३८ ॥ </blockquote><blockquote>यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च । तस्य प्रेत्य फलं नास्ति श्राद्धेषु च हविःषु च ॥ ३.१३९ ॥</blockquote><blockquote>यः संगतानि कुरुते मोहाच्छ्राद्धेन मानवः । स स्वर्गाच्च्यवते लोकाच्छ्राद्धमित्रो द्विजाधमः ॥ ३.१४० ॥ </blockquote><blockquote>संभोजानि साभिहिता पैशाची दक्षिणा द्विजैः । इहैवास्ते तु सा लोके गौरन्धेवैकवेश्मनि ॥ ३.१४१ ॥<ref name=":0" /></blockquote><blockquote>na śrāddhe bhojayenmitraṁ dhanaiḥ kāryo'sya saṁgrahaḥ । nāriṁ na mitraṁ yaṁ vidyāttaṁ śrāddhe bhojayeddvijam ॥ 3.138 ॥ </blockquote><blockquote>yasya mitrapradhānāni śrāddhāni ca havīṁṣi ca । tasya pretya phalaṁ nāsti śrāddheṣu ca haviḥṣu ca ॥ 3.139 ॥</blockquote><blockquote>yaḥ saṁgatāni kurute mohācchrāddhena mānavaḥ । sa svargāccyavate lokācchrāddhamitro dvijādhamaḥ ॥ 3.140 ॥</blockquote><blockquote>saṁbhojāni sābhihitā paiśācī dakṣiṇā dvijaiḥ । ihaivāste tu sā loke gaurandhevaikaveśmani ॥ 3.141 ॥</blockquote>
 
<blockquote>न श्राद्धे भोजयेन्मित्रं धनैः कार्योऽस्य संग्रहः । नारिं न मित्रं यं विद्यात्तं श्राद्धे भोजयेद्द्विजम् ॥ ३.१३८ ॥ </blockquote><blockquote>यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च । तस्य प्रेत्य फलं नास्ति श्राद्धेषु च हविःषु च ॥ ३.१३९ ॥</blockquote><blockquote>यः संगतानि कुरुते मोहाच्छ्राद्धेन मानवः । स स्वर्गाच्च्यवते लोकाच्छ्राद्धमित्रो द्विजाधमः ॥ ३.१४० ॥ </blockquote><blockquote>संभोजानि साभिहिता पैशाची दक्षिणा द्विजैः । इहैवास्ते तु सा लोके गौरन्धेवैकवेश्मनि ॥ ३.१४१ ॥<ref name=":0" /></blockquote><blockquote>na śrāddhe bhojayenmitraṁ dhanaiḥ kāryo'sya saṁgrahaḥ । nāriṁ na mitraṁ yaṁ vidyāttaṁ śrāddhe bhojayeddvijam ॥ 3.138 ॥ </blockquote><blockquote>yasya mitrapradhānāni śrāddhāni ca havīṁṣi ca । tasya pretya phalaṁ nāsti śrāddheṣu ca haviḥṣu ca ॥ 3.139 ॥</blockquote><blockquote>yaḥ saṁgatāni kurute mohācchrāddhena mānavaḥ । sa svargāccyavate lokācchrāddhamitro dvijādhamaḥ ॥ 3.140 ॥</blockquote><blockquote>saṁbhojāni sābhihitā paiśācī dakṣiṇā dvijaiḥ । ihaivāste tu sā loke gaurandhevaikaveśmani ॥ 3.141 ॥</blockquote>
  

Navigation menu