Changes

Jump to navigation Jump to search
m
Line 9: Line 9:     
According to Manusmrti, the (various) classes of the forefathers are declared to be the sons of all those sages, Marici and the rest, who are children of Manu, the son of Hiranyagarbha.(3.194). So, from the sages sprang the forefathers, from the forefathers the gods and the Danavas, but from the gods the whole world, both the movable and the immovable in due order. (3.201) <blockquote>मनोर्हैरण्यगर्भस्य ये मरीच्यादयः सुताः । तेषां ऋषीणां सर्वेषां पुत्राः पितृगणाः स्मृताः || ३.१९४ ||</blockquote><blockquote>ऋषिभ्यः पितरो जाताः पितृभ्यो देवमानवाः । देवेभ्यस्तु जगत्सर्वं चरं स्थाण्वनुपूर्वशः || ३.२०१ ||</blockquote><blockquote>manorhairaṇyagarbhasya ye marīcyādayaḥ sutāḥ । teṣāṁ r̥ṣīṇāṁ sarveṣāṁ putrāḥ pitr̥gaṇāḥ smr̥tāḥ || 3.194 ||</blockquote><blockquote>r̥ṣibhyaḥ pitaro jātāḥ pitr̥bhyo devamānavāḥ । devebhyastu jagatsarvaṁ caraṁ sthāṇvanupūrvaśaḥ || 3.201 ||</blockquote>It says, <blockquote>विराट्सुताः सोमसदः साध्यानां पितरः स्मृताः । अग्निष्वात्ताश्च देवानां मारीचा लोकविश्रुताः || ३.१९५ ||</blockquote><blockquote>दैत्यदानवयक्षाणां गन्धर्वोरगरक्षसाम् । सुपर्णकिन्नराणां च स्मृता बर्हिषदोऽत्रिजाः || ३.१९६ ||</blockquote><blockquote>virāṭsutāḥ somasadaḥ sādhyānāṁ pitaraḥ smr̥tāḥ । agniṣvāttāśca devānāṁ mārīcā lokaviśrutāḥ || 3.195 ||</blockquote><blockquote>daityadānavayakṣāṇāṁ gandharvoragarakṣasām । suparṇakinnarāṇāṁ ca smr̥tā barhiṣado'trijāḥ || 3.196 ||</blockquote>Meaning: The Somasads, the sons of Virag, are stated to be the forefathers of the Sadhyas, and the Agnishvattas, the children of Marici, are famous in the world (as the forefathers) of the gods. (3.195). The Barhishads, born of Atri, are recorded to be (the forefathers) of the Daityas, Danavas, Yakshas, Gandharvas, Snake-deities, Rakshasas, Suparnas, and a Kimnaras, (3.196)
 
According to Manusmrti, the (various) classes of the forefathers are declared to be the sons of all those sages, Marici and the rest, who are children of Manu, the son of Hiranyagarbha.(3.194). So, from the sages sprang the forefathers, from the forefathers the gods and the Danavas, but from the gods the whole world, both the movable and the immovable in due order. (3.201) <blockquote>मनोर्हैरण्यगर्भस्य ये मरीच्यादयः सुताः । तेषां ऋषीणां सर्वेषां पुत्राः पितृगणाः स्मृताः || ३.१९४ ||</blockquote><blockquote>ऋषिभ्यः पितरो जाताः पितृभ्यो देवमानवाः । देवेभ्यस्तु जगत्सर्वं चरं स्थाण्वनुपूर्वशः || ३.२०१ ||</blockquote><blockquote>manorhairaṇyagarbhasya ye marīcyādayaḥ sutāḥ । teṣāṁ r̥ṣīṇāṁ sarveṣāṁ putrāḥ pitr̥gaṇāḥ smr̥tāḥ || 3.194 ||</blockquote><blockquote>r̥ṣibhyaḥ pitaro jātāḥ pitr̥bhyo devamānavāḥ । devebhyastu jagatsarvaṁ caraṁ sthāṇvanupūrvaśaḥ || 3.201 ||</blockquote>It says, <blockquote>विराट्सुताः सोमसदः साध्यानां पितरः स्मृताः । अग्निष्वात्ताश्च देवानां मारीचा लोकविश्रुताः || ३.१९५ ||</blockquote><blockquote>दैत्यदानवयक्षाणां गन्धर्वोरगरक्षसाम् । सुपर्णकिन्नराणां च स्मृता बर्हिषदोऽत्रिजाः || ३.१९६ ||</blockquote><blockquote>virāṭsutāḥ somasadaḥ sādhyānāṁ pitaraḥ smr̥tāḥ । agniṣvāttāśca devānāṁ mārīcā lokaviśrutāḥ || 3.195 ||</blockquote><blockquote>daityadānavayakṣāṇāṁ gandharvoragarakṣasām । suparṇakinnarāṇāṁ ca smr̥tā barhiṣado'trijāḥ || 3.196 ||</blockquote>Meaning: The Somasads, the sons of Virag, are stated to be the forefathers of the Sadhyas, and the Agnishvattas, the children of Marici, are famous in the world (as the forefathers) of the gods. (3.195). The Barhishads, born of Atri, are recorded to be (the forefathers) of the Daityas, Danavas, Yakshas, Gandharvas, Snake-deities, Rakshasas, Suparnas, and a Kimnaras, (3.196)
[[File:Pitr vamsha-page-001.jpg|thumb|500x500px|left]]
+
The Manusmrti also elborates the lineage of ancestores of each of the four Varnas.[[File:Pitr vamsha-page-001.jpg|thumb|500x500px|left]]It says, <blockquote>सोमपा नाम विप्राणां क्षत्रियाणां हविर्भुजः । वैश्यानां आज्यपा नाम शूद्राणां तु सुकालिनः || ३.१९७ ||</blockquote><blockquote>सोमपास्तु कवेः पुत्रा हविष्मन्तोऽङ्गिरःसुताः । पुलस्त्यस्याज्यपाः पुत्रा वसिष्ठस्य सुकालिनः || ३.१९८ ||</blockquote><blockquote>somapā nāma viprāṇāṁ kṣatriyāṇāṁ havirbhujaḥ । vaiśyānāṁ ājyapā nāma śūdrāṇāṁ tu sukālinaḥ || 3.197 ||</blockquote><blockquote>somapāstu kaveḥ putrā haviṣmanto'ṅgiraḥsutāḥ । pulastyasyājyapāḥ putrā vasiṣṭhasya sukālinaḥ || 3.198 ||</blockquote>Meaning : The Somapas those of the Brahmanas, the Havirbhugs those of the Kshatriyas, the Agyapas those of the Vaisyas, but the Sukalins those of the Sudras.(3.197). The Somapas are the sons of Kavi (Bhrigu), the Havishmats the children of Angiras, the Agyapas the offspring of Pulastya, but the Sukalins (the issue) of Vasishtha. (3.198)
The Manusmrti also elborates the lineage of ancestores of each of the four Varnas.
  −
 
  −
It says, <blockquote>सोमपा नाम विप्राणां क्षत्रियाणां हविर्भुजः । वैश्यानां आज्यपा नाम शूद्राणां तु सुकालिनः || ३.१९७ ||</blockquote><blockquote>सोमपास्तु कवेः पुत्रा हविष्मन्तोऽङ्गिरःसुताः । पुलस्त्यस्याज्यपाः पुत्रा वसिष्ठस्य सुकालिनः || ३.१९८ ||</blockquote><blockquote>somapā nāma viprāṇāṁ kṣatriyāṇāṁ havirbhujaḥ । vaiśyānāṁ ājyapā nāma śūdrāṇāṁ tu sukālinaḥ || 3.197 ||</blockquote><blockquote>somapāstu kaveḥ putrā haviṣmanto'ṅgiraḥsutāḥ । pulastyasyājyapāḥ putrā vasiṣṭhasya sukālinaḥ || 3.198 ||</blockquote>Meaning : The Somapas those of the Brahmanas, the Havirbhugs those of the Kshatriyas, the Agyapas those of the Vaisyas, but the Sukalins those of the Sudras.(3.197). The Somapas are the sons of Kavi (Bhrigu), the Havishmats the children of Angiras, the Agyapas the offspring of Pulastya, but the Sukalins (the issue) of Vasishtha. (3.198)
      
It further says that the Agnidagdhas, the Anagnidagdhas, the Kavyas, the Barhishads, the Agnishvattas, and the Saumyas, are (the forefathers) of the Brahmanas alone. (3.199) And there exist in this (world) countless sons and grandsons of those chief classes of forefathers which have been enumerated. (3.200)<blockquote>अग्निदग्धानग्निदग्धान्काव्यान्बर्हिषदस्तथा । अग्निष्वात्तांश्च सौम्यांश्च विप्राणां एव निर्दिशेत् || ३.१९९ ||</blockquote><blockquote>य एते तु गणा मुख्याः पितॄणां परिकीर्तिताः । तेषां अपीह विज्ञेयं पुत्रपौत्रं अनन्तकम् || ३.२०० ||</blockquote><blockquote>agnidagdhānagnidagdhānkāvyānbarhiṣadastathā । agniṣvāttāṁśca saumyāṁśca viprāṇāṁ eva nirdiśet || 3.199 ||</blockquote><blockquote>ya ete tu gaṇā mukhyāḥ pitr̥̄ṇāṁ parikīrtitāḥ । teṣāṁ apīha vijñeyaṁ putrapautraṁ anantakam || 3.200 ||</blockquote>
 
It further says that the Agnidagdhas, the Anagnidagdhas, the Kavyas, the Barhishads, the Agnishvattas, and the Saumyas, are (the forefathers) of the Brahmanas alone. (3.199) And there exist in this (world) countless sons and grandsons of those chief classes of forefathers which have been enumerated. (3.200)<blockquote>अग्निदग्धानग्निदग्धान्काव्यान्बर्हिषदस्तथा । अग्निष्वात्तांश्च सौम्यांश्च विप्राणां एव निर्दिशेत् || ३.१९९ ||</blockquote><blockquote>य एते तु गणा मुख्याः पितॄणां परिकीर्तिताः । तेषां अपीह विज्ञेयं पुत्रपौत्रं अनन्तकम् || ३.२०० ||</blockquote><blockquote>agnidagdhānagnidagdhānkāvyānbarhiṣadastathā । agniṣvāttāṁśca saumyāṁśca viprāṇāṁ eva nirdiśet || 3.199 ||</blockquote><blockquote>ya ete tu gaṇā mukhyāḥ pitr̥̄ṇāṁ parikīrtitāḥ । teṣāṁ apīha vijñeyaṁ putrapautraṁ anantakam || 3.200 ||</blockquote>

Navigation menu