Shraddha (श्रद्धा)

From Dharmawiki
Revision as of 21:57, 5 August 2021 by Ckanak93 (talk | contribs) (Adding content to be edited)
Jump to navigation Jump to search
StubArticle.png
This is a short stub article. Needs Expansion.

In Vivekachudamani, Sloka 25, Śrī Śankaracharya says:

“शास्त्रस्य गुरुवाक्यस्य सत्यबुद्ध्यवधारणम्। सत्यबुद्ध्यावधारणा

सा श्रद्धा कथिता सद्भिर्यया वस्तूपलभ्यते॥”

Meaning, trust in Śāstra and in the words of Guru with truthful behavior performed with śrअddhā intern helps in the understanding of reality and the gain of desired results or objects.

in RV. x , 151 invoked as a deity

in TBr. she is the daughter of प्रजा-पति, and in S3Br. of the Sun ; in MBh. she is the daughter of दक्षand wife of धर्म; in Ma1rkP. she is the mother of काम, and in BhP. the daughter of कर्दमand wife of अङ्गिरस्or मनु) RV.

Śraddhā^1 (‘Faith’), daughter of Daksha and wife of Dharma. § 115 (Aṃśāvat.): I, 66, 2578.

ŚRADDHĀ I . A daughter born to dakṣa prajāpati by his wife Praṣūti. Twentyfour daughters were born to them. Of them, thirteen were the wives of Dharmadeva including śraddhā.

Dharmadeva had a son named kāma by śraddhā. (viṣṇu purāṇa, Part 1, Chapter 7).

ŚRADDHĀ II . Sūrya's daughter. She had several other names such as, Vaivasvatī, sāvitrī, Prasavitrī etc. (For more details, see under sāvitrī I),

ŚRADDHĀ III . Wife of vaivasvata manu. (See under vaivasvata manu).

ŚRADDHĀ IV . Daughter born to kardama prajāpati by Devahūti. She became the wife of aṅgiras. They had two sons, Utatthya and bṛhaspati and four daughters, sinīvālī, kuhū, rākā and anumati. (bhāgavata, 3rd skandha).

Shabdakalpadruma

सा त्रिविधा । यथा, -- श्रीभगवानुवाच । “त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा । सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥ सत्त्वानुरूपा सर्व्वस्य श्रद्धा भवति भारत । श्रद्धामयोऽयं पुरुषो यो यच्छद्धः स एव सः ॥ यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः । प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥” इति श्रीभगवद्गीतायां १७ अध्यायः ॥

तस्याः प्रशंसा यथा, -- ब्रह्मोवाच । “श्रद्धापूर्व्वा इमे धर्म्माः श्रद्धा मध्यान्त- संस्थिताः । श्रद्धा नित्या प्रतिष्ठाश्च धर्म्माः श्रंद्धैव कीर्त्तिताः ॥ श्रुतिमात्ररसाः सूक्ष्माः प्रधानपुरुषेश्वराः । श्रद्धामात्रेण गृह्यन्ते न करेण न चक्षुषा ॥ कायक्लेशैर्न बहुभिस्तथवार्थस्य राशिभिः । धर्म्मः संप्राप्यते सूक्ष्मः श्रद्धाहीनैः सुरैरपि ॥ श्रद्धा धर्म्मः परः सूक्ष्मः श्रद्धा ज्ञानं हुतं तपः । श्रद्धा स्वर्गश्च मोक्षश्च श्रद्धा सर्व्वमिदं जगत् ॥ सर्व्वस्वं जीवितं वापि दद्यादश्रद्धया यदि । नाप्नुयात्तत्फलं किञ्चित् श्रद्धादानं ततो भवेत् ॥ एवं श्रद्धान्वयाः सर्वे सर्वधर्म्माः प्रकीर्त्तिताः । केशवः श्रद्धया गम्यो ध्येयः पूज्यश्च सर्वदा ॥” इति वह्निपुराणे धेनुदानमाहात्म्याध्यायः ॥