Changes

Jump to navigation Jump to search
Editing
Line 12: Line 12:     
== श्रद्धायाः महत्त्वम् ॥ Greatness of Shraddha ==
 
== श्रद्धायाः महत्त्वम् ॥ Greatness of Shraddha ==
तस्याः प्रशंसा यथा, -- ब्रह्मोवाच । “श्रद्धापूर्व्वा इमे धर्म्माः श्रद्धा मध्यान्त- संस्थिताः । श्रद्धा नित्या प्रतिष्ठाश्च धर्म्माः श्रंद्धैव कीर्त्तिताः ॥ श्रुतिमात्ररसाः सूक्ष्माः प्रधानपुरुषेश्वराः । श्रद्धामात्रेण गृह्यन्ते न करेण न चक्षुषा ॥ कायक्लेशैर्न बहुभिस्तथवार्थस्य राशिभिः । धर्म्मः संप्राप्यते सूक्ष्मः श्रद्धाहीनैः सुरैरपि ॥ श्रद्धा धर्म्मः परः सूक्ष्मः श्रद्धा ज्ञानं हुतं तपः । श्रद्धा स्वर्गश्च मोक्षश्च श्रद्धा सर्व्वमिदं जगत् ॥ सर्व्वस्वं जीवितं वापि दद्यादश्रद्धया यदि । नाप्नुयात्तत्फलं किञ्चित् श्रद्धादानं ततो भवेत् ॥ एवं श्रद्धान्वयाः सर्वे सर्वधर्म्माः प्रकीर्त्तिताः । केशवः श्रद्धया गम्यो ध्येयः पूज्यश्च सर्वदा ॥” इति वह्निपुराणे धेनुदानमाहात्म्याध्यायः ॥<ref name=":2">Shabdakalpadruma, Part 5. See: [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A4%A5 Shraddha]</ref><ref name=":1">Raja Radha Kanta Deva (1967), Shabdakalpadrum (Part 5), Varanasi: The Chowkhamba Sanskrit Series Office. See: [https://archive.org/details/ShabdaKalpadrumaComplete/page/n2861/mode/2up Shraddha]</ref>
+
The Samskrit dictionary, Shabdakalpadruma<ref name=":2">Shabdakalpadruma, Part 5. See: [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A4%A5 Shraddha]</ref>, quotes the greatness of Shraddha as enumerated in the Adhyaya named 'Dhenu-dana Mahatmya' from the Agni Purana as follows, <blockquote>तस्याः प्रशंसा यथा, -- ब्रह्मोवाच । “श्रद्धापूर्वा इमे धर्माः श्रद्धा मध्यान्त-संस्थिताः । श्रद्धा नित्या प्रतिष्ठाश्च धर्माः श्रंद्धैव कीर्त्तिताः ॥ श्रुतिमात्ररसाः सूक्ष्माः प्रधानपुरुषेश्वराः । श्रद्धामात्रेण गृह्यन्ते न करेण न चक्षुषा ॥ कायक्लेशैर्न बहुभिस्तथवार्थस्य राशिभिः । धर्मः संप्राप्यते सूक्ष्मः श्रद्धाहीनैः सुरैरपि ॥ श्रद्धा धर्मः परः सूक्ष्मः श्रद्धा ज्ञानं हुतं तपः । श्रद्धा स्वर्गश्च मोक्षश्च श्रद्धा सर्वमिदं जगत् ॥ सर्वस्वं जीवितं वापि दद्यादश्रद्धया यदि । नाप्नुयात्तत्फलं किञ्चित् श्रद्धादानं ततो भवेत् ॥ एवं श्रद्धान्वयाः सर्वे सर्वधर्माः प्रकीर्त्तिताः । केशवः श्रद्धया गम्यो ध्येयः पूज्यश्च सर्वदा ॥” इति वह्निपुराणे धेनुदानमाहात्म्याध्यायः ॥<ref name=":1">Raja Radha Kanta Deva (1967), Shabdakalpadrum (Part 5), Varanasi: The Chowkhamba Sanskrit Series Office. See: [https://archive.org/details/ShabdaKalpadrumaComplete/page/n2861/mode/2up Shraddha]</ref></blockquote><blockquote>''tasyāḥ praśaṁsā yathā, -- brahmovāca । "śraddhāpūrvā ime dharmāḥ śraddhā madhyānta-saṁsthitāḥ । śraddhā nityā pratiṣṭhāśca dharmāḥ śraṁddhaiva kīrttitāḥ ॥ śrutimātrarasāḥ sūkṣmāḥ pradhānapuruṣeśvarāḥ । śraddhāmātreṇa gr̥hyante na kareṇa na cakṣuṣā ॥ kāyakleśairna bahubhistathavārthasya rāśibhiḥ । dharmaḥ saṁprāpyate sūkṣmaḥ śraddhāhīnaiḥ surairapi ॥ śraddhā dharmaḥ paraḥ sūkṣmaḥ śraddhā jñānaṁ hutaṁ tapaḥ । śraddhā svargaśca mokṣaśca śraddhā sarvamidaṁ jagat ॥ sarvasvaṁ jīvitaṁ vāpi dadyādaśraddhayā yadi । nāpnuyāttatphalaṁ kiñcit śraddhādānaṁ tato bhavet ॥ evaṁ śraddhānvayāḥ sarve sarvadharmāḥ prakīrttitāḥ । keśavaḥ śraddhayā gamyo dhyeyaḥ pūjyaśca sarvadā ॥" iti vahnipurāṇe dhenudānamāhātmyādhyāyaḥ ॥''</blockquote>
    
== भगवद्गीतायां श्रद्धा ॥ Shraddha in Bhagavad Gita ==
 
== भगवद्गीतायां श्रद्धा ॥ Shraddha in Bhagavad Gita ==
Line 18: Line 18:     
=== श्रद्धाप्रकाराः ॥ Types of Shraddha ===
 
=== श्रद्धाप्रकाराः ॥ Types of Shraddha ===
सा त्रिविधा । यथा, -- श्रीभगवानुवाच ।
+
Shabdakalpadruma<ref name=":2" /><ref name=":1" /> quotes the following verses from the Bhagavad Gita (Adhyaya 17) and states that shraddha is of 3 types. 
   −
“त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥१७- २॥
+
श्रीभगवानुवाच ।  
   −
सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥१७- ३॥
+
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥१७.२॥
   −
यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥१७- ४॥<ref name=":5">Bhagavad Gita, [https://sa.wikisource.org/wiki/%E0%A4%AD%E0%A4%97%E0%A4%B5%E0%A4%A6%E0%A5%8D%E0%A4%97%E0%A5%80%E0%A4%A4%E0%A4%BE/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A4%A6%E0%A5%8D%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AF%E0%A4%B5%E0%A4%BF%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%83 Chapter 17 (Shraddha Traya Vibhaga Yoga)]</ref>”
+
सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥१७.३॥
   −
इति श्रीभगवद्गीतायां १७ अध्यायः ॥<ref name=":2" /><ref name=":1" />  
+
यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः । प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥१७.४॥<ref name=":5">Bhagavad Gita, [https://sa.wikisource.org/wiki/%E0%A4%AD%E0%A4%97%E0%A4%B5%E0%A4%A6%E0%A5%8D%E0%A4%97%E0%A5%80%E0%A4%A4%E0%A4%BE/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A4%A6%E0%A5%8D%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AF%E0%A4%B5%E0%A4%BF%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%83 Chapter 17 (Shraddha Traya Vibhaga Yoga)]</ref>  
 +
 
 +
''śrībhagavānuvāca ।''
 +
 
 +
''trividhā bhavati śraddhā dehināṁ sā svabhāvajā । sāttvikī rājasī caiva tāmasī ceti tāṁ śr̥ṇu ॥17.2॥''
 +
 
 +
''sattvānurūpā sarvasya śraddhā bhavati bhārata । śraddhāmayo'yaṁ puruṣo yo yacchraddhaḥ sa eva saḥ ॥17.3॥''
 +
 
 +
''yajante sāttvikā devānyakṣarakṣāṁsi rājasāḥ । pretānbhūtagaṇāṁścānye yajante tāmasā janāḥ ॥17.4॥cvc''
    
Meaning: Bhagavan said, "Shraddha of people, born of their individual natures, is of three kinds. It is characterized by sattva, rajas or tamas. Hear now about it. Shraddha of each person is in accordance with his natural disposition. O Bharata, a person is made of his Shraddha; what his Shraddha is, that he verily is. People in whom sattva prevails worship the deities; people in whom rajas prevails worship the demigods; and people in whom tamas prevails worship ghosts and disembodied spirits."<ref name=":3">Swami Nikhilananda (1944), [https://estudantedavedanta.net/Srimad%20Bhagavad%20Gita%20with%20Commentary%20-%20Swami%20Nikhilananda%20(1944)%20%5BEnglish%5D.pdf The Bhagavad Gita], New York: Ramakrishna-Vivekananda Center.</ref>
 
Meaning: Bhagavan said, "Shraddha of people, born of their individual natures, is of three kinds. It is characterized by sattva, rajas or tamas. Hear now about it. Shraddha of each person is in accordance with his natural disposition. O Bharata, a person is made of his Shraddha; what his Shraddha is, that he verily is. People in whom sattva prevails worship the deities; people in whom rajas prevails worship the demigods; and people in whom tamas prevails worship ghosts and disembodied spirits."<ref name=":3">Swami Nikhilananda (1944), [https://estudantedavedanta.net/Srimad%20Bhagavad%20Gita%20with%20Commentary%20-%20Swami%20Nikhilananda%20(1944)%20%5BEnglish%5D.pdf The Bhagavad Gita], New York: Ramakrishna-Vivekananda Center.</ref>

Navigation menu