Changes

Jump to navigation Jump to search
→‎In the Itihasa and Puranas: Adding verses with reference
Line 307: Line 307:  
ख्यात्याद्या जगृहुः कन्या मुनयो मुनिसत्तमाः । श्रद्धा कामं श्रीश्च दर्पं नियमं धृतिरात्मजम्॥५०.२५॥<ref>Markandeya Purana, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%95%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A5%87%E0%A4%AF%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A6%E0%A5%AA%E0%A5%AC-%E0%A5%A6%E0%A5%AB%E0%A5%A6 Adhyaya 50]</ref>  
 
ख्यात्याद्या जगृहुः कन्या मुनयो मुनिसत्तमाः । श्रद्धा कामं श्रीश्च दर्पं नियमं धृतिरात्मजम्॥५०.२५॥<ref>Markandeya Purana, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%95%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A5%87%E0%A4%AF%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A6%E0%A5%AA%E0%A5%AC-%E0%A5%A6%E0%A5%AB%E0%A5%A6 Adhyaya 50]</ref>  
   −
In the Bhagavata Purana, shraddha is the daughter of कर्दम and wife of अङ्गिरस्or मनु) RV.
+
In the Bhagavata Purana, shraddha is the daughter of कर्दम and wife of अङ्गिरस् or मनु  
    
श्रद्धा त्वङ्‌गिरसः पत्‍नी... ॥ ३४ ॥  
 
श्रद्धा त्वङ्‌गिरसः पत्‍नी... ॥ ३४ ॥  
   −
श्रद्धा मैत्री दया शान्तिः तुष्टिः पुष्टिः क्रियोन्नतिः । बुद्धिर्मेधा तितिक्षा ह्रीः मूर्तिर्धर्मस्य पत्‍नयः ॥ ४९ ॥<ref>Bhagavata Purana, Skandha 4, [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%AE%E0%A4%A6%E0%A5%8D%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%B5%E0%A4%A4%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%B8%E0%A5%8D%E0%A4%95%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%83_%E0%A5%AA/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7 Adhyaya 1]</ref>  
+
श्रद्धा मैत्री दया शान्तिः तुष्टिः पुष्टिः क्रियोन्नतिः । बुद्धिर्मेधा तितिक्षा ह्रीः मूर्तिर्धर्मस्य पत्‍नयः ॥ ४९ ॥<ref>Bhagavata Purana, Skandha 4, [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%AE%E0%A4%A6%E0%A5%8D%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%B5%E0%A4%A4%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%B8%E0%A5%8D%E0%A4%95%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%83_%E0%A5%AA/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7 Adhyaya 1]</ref>
 +
 
 +
तत्र श्रद्धा मनोः पत्‍नी... ॥ १४ ॥<ref>Bhagavata Purana, Skandha 9, [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%AE%E0%A4%A6%E0%A5%8D%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%B5%E0%A4%A4%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%B8%E0%A5%8D%E0%A4%95%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%83_%E0%A5%AF/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7 Adhyaya 1]</ref>  
    
Dharmadeva had a son named kāma by shraddha. (viṣṇu purāṇa, Part 1, Chapter 7).
 
Dharmadeva had a son named kāma by shraddha. (viṣṇu purāṇa, Part 1, Chapter 7).

Navigation menu