Changes

Jump to navigation Jump to search
Editing
Line 18: Line 18:     
=== श्रद्धाप्रकाराः ॥ Types of Shraddha ===
 
=== श्रद्धाप्रकाराः ॥ Types of Shraddha ===
Shabdakalpadruma<ref name=":2" /><ref name=":1" /> quotes the following verses from the Bhagavad Gita (Adhyaya 17) and states that shraddha is of 3 types.   
+
Shabdakalpadruma<ref name=":2" /><ref name=":1" /> quotes the following verses from the Bhagavad Gita (Adhyaya 17) and states that shraddha is of 3 types.  <blockquote>श्रीभगवानुवाच ।</blockquote><blockquote>त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा । सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥१७.२॥</blockquote><blockquote>सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत । श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥१७.३॥</blockquote><blockquote>यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः । प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥१७.४॥<ref name=":5">Bhagavad Gita, [https://sa.wikisource.org/wiki/%E0%A4%AD%E0%A4%97%E0%A4%B5%E0%A4%A6%E0%A5%8D%E0%A4%97%E0%A5%80%E0%A4%A4%E0%A4%BE/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A4%A6%E0%A5%8D%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AF%E0%A4%B5%E0%A4%BF%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%83 Chapter 17 (Shraddha Traya Vibhaga Yoga)]</ref></blockquote><blockquote>''śrībhagavānuvāca ।''</blockquote><blockquote>''trividhā bhavati śraddhā dehināṁ sā svabhāvajā । sāttvikī rājasī caiva tāmasī ceti tāṁ śr̥ṇu ॥17.2॥''</blockquote><blockquote>''sattvānurūpā sarvasya śraddhā bhavati bhārata । śraddhāmayo'yaṁ puruṣo yo yacchraddhaḥ sa eva saḥ ॥17.3॥''</blockquote><blockquote>''yajante sāttvikā devānyakṣarakṣāṁsi rājasāḥ । pretānbhūtagaṇāṁścānye yajante tāmasā janāḥ ॥17.4॥''</blockquote>Meaning: Bhagavan said, "Shraddha of people, born of their individual natures, is of three kinds. It is characterized by sattva, rajas or tamas. Hear now about it. Shraddha of each person is in accordance with his natural disposition. O Bharata, a person is made of his Shraddha; what his Shraddha is, that he verily is. People in whom sattva prevails worship the deities; people in whom rajas prevails worship the demigods; and people in whom tamas prevails worship ghosts and disembodied spirits."<ref name=":3">Swami Nikhilananda (1944), [https://estudantedavedanta.net/Srimad%20Bhagavad%20Gita%20with%20Commentary%20-%20Swami%20Nikhilananda%20(1944)%20%5BEnglish%5D.pdf The Bhagavad Gita], New York: Ramakrishna-Vivekananda Center.</ref>
 
  −
श्रीभगवानुवाच ।  
  −
 
  −
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा । सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥१७.२॥
  −
 
  −
सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत । श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥१७.३॥
  −
 
  −
यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः । प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥१७.४॥<ref name=":5">Bhagavad Gita, [https://sa.wikisource.org/wiki/%E0%A4%AD%E0%A4%97%E0%A4%B5%E0%A4%A6%E0%A5%8D%E0%A4%97%E0%A5%80%E0%A4%A4%E0%A4%BE/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A4%A6%E0%A5%8D%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AF%E0%A4%B5%E0%A4%BF%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%83 Chapter 17 (Shraddha Traya Vibhaga Yoga)]</ref>  
  −
 
  −
''śrībhagavānuvāca ।''
  −
 
  −
''trividhā bhavati śraddhā dehināṁ sā svabhāvajā । sāttvikī rājasī caiva tāmasī ceti tāṁ śr̥ṇu ॥17.2॥''
  −
 
  −
''sattvānurūpā sarvasya śraddhā bhavati bhārata । śraddhāmayo'yaṁ puruṣo yo yacchraddhaḥ sa eva saḥ ॥17.3॥''
  −
 
  −
''yajante sāttvikā devānyakṣarakṣāṁsi rājasāḥ । pretānbhūtagaṇāṁścānye yajante tāmasā janāḥ ॥17.4॥cvc''
  −
 
  −
Meaning: Bhagavan said, "Shraddha of people, born of their individual natures, is of three kinds. It is characterized by sattva, rajas or tamas. Hear now about it. Shraddha of each person is in accordance with his natural disposition. O Bharata, a person is made of his Shraddha; what his Shraddha is, that he verily is. People in whom sattva prevails worship the deities; people in whom rajas prevails worship the demigods; and people in whom tamas prevails worship ghosts and disembodied spirits."<ref name=":3">Swami Nikhilananda (1944), [https://estudantedavedanta.net/Srimad%20Bhagavad%20Gita%20with%20Commentary%20-%20Swami%20Nikhilananda%20(1944)%20%5BEnglish%5D.pdf The Bhagavad Gita], New York: Ramakrishna-Vivekananda Center.</ref>
      
Shraddha shapes a person
 
Shraddha shapes a person

Navigation menu