Changes

Jump to navigation Jump to search
Line 209: Line 209:     
== देवतास्वरूपम् ॥ Shraddha as a Deity ==
 
== देवतास्वरूपम् ॥ Shraddha as a Deity ==
Shraddha is mentioned as the deity of the Rigvedic Sukta 10.151.<ref name=":16">Rigveda, Mandala 10, [https://sa.wikisource.org/wiki/%E0%A4%8B%E0%A4%97%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83_%E0%A4%B8%E0%A5%82%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%82_%E0%A5%A7%E0%A5%A6.%E0%A5%A7%E0%A5%AB%E0%A5%A7 Sukta 151]</ref> In the Devi Bhagavata, shraddha is one of the names attributed to Devi Mahamaya in the verses chanted in her praise by the Vedas in their incarnate form.<ref>Swami Vijnanananda (1921-22), [https://archive.org/details/SrimadDeviBhagavatamEnglish/page/n15/mode/2up Sri Devi Bhagavatam]</ref> <blockquote>वेदा ऊचुः | धीः श्रीः कान्तिः क्षमा शान्तिः श्रद्धा मेधा धृतिः स्मृतिः ॥ ५४ ॥<ref>Devi Bhagavata, Skandha 1, [https://sa.wikisource.org/wiki/%E0%A4%A6%E0%A5%87%E0%A4%B5%E0%A5%80%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%B5%E0%A4%A4%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%B8%E0%A5%8D%E0%A4%95%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%83_%E0%A5%A6%E0%A5%A7/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A6%E0%A5%AB Adhyaya 5]</ref>
+
Shraddha is mentioned as the deity of the Rigvedic Sukta 10.151.<ref name=":16">Rigveda, Mandala 10, [https://sa.wikisource.org/wiki/%E0%A4%8B%E0%A4%97%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83_%E0%A4%B8%E0%A5%82%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%82_%E0%A5%A7%E0%A5%A6.%E0%A5%A7%E0%A5%AB%E0%A5%A7 Sukta 151]</ref> In the Devi Bhagavata, shraddha is one of the names attributed to Devi Mahamaya in the verses chanted in her praise by the Vedas in their incarnate form.<ref>Swami Vijnanananda (1921-22), [https://archive.org/details/SrimadDeviBhagavatamEnglish/page/n15/mode/2up Sri Devi Bhagavatam]</ref> <blockquote>वेदा ऊचुः | धीः श्रीः कान्तिः क्षमा शान्तिः श्रद्धा मेधा धृतिः स्मृतिः ॥ ५४ ॥<ref>Devi Bhagavata, Skandha 1, [https://sa.wikisource.org/wiki/%E0%A4%A6%E0%A5%87%E0%A4%B5%E0%A5%80%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%B5%E0%A4%A4%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%B8%E0%A5%8D%E0%A4%95%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%83_%E0%A5%A6%E0%A5%A7/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A6%E0%A5%AB Adhyaya 5]</ref></blockquote><blockquote>vedā ūcuḥ | dhīḥ śrīḥ kāntiḥ kṣamā śāntiḥ śraddhā medhā dhr̥tiḥ smr̥tiḥ ॥ 54 ॥</blockquote>https://vedicheritage.gov.in/flipbook/Rigveda_Subodh_Bhasya_Vol_IV/#book/563
   −
vedā ūcuḥ | dhīḥ śrīḥ kāntiḥ kṣamā śāntiḥ śraddhā medhā dhr̥tiḥ smr̥tiḥ ॥ 54 ॥</blockquote>
+
=== ब्राह्मणेषु श्रद्धा Shraddha in the Brahmanas ===
 +
In the Taittiriya Brahmana<ref>Taittiriya Brahmana, Kanda 3, [https://sa.wikisource.org/wiki/%E0%A4%A4%E0%A5%88%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%BF%E0%A4%B0%E0%A5%80%E0%A4%AF%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%A3%E0%A4%AE%E0%A5%8D_(%E0%A4%B5%E0%A4%BF%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%B0%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A4%83)/%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%83_%E0%A5%A9/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A4%95%E0%A4%83_%E0%A5%A7%E0%A5%A8 Prapathaka 12]</ref>, shraddha is the daughter of प्रजापति and in Shatapatha Brahmana of the Sun.
   −
=== In the Brahmanas ===
+
श्रद्धा वै सूर्यस्य दुहिता... ।१२.७.३.११।<ref>Shatapatha Brahmana, Kanda 12, Adhyaya 7, [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%A4%E0%A4%AA%E0%A4%A5%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%AE%E0%A5%8D_%E0%A5%A7%E0%A5%A8/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%AD/%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%A3_%E0%A5%A9 Brahmana 3]</ref>
In the Taittiriya Brahmana<ref>Taittiriya Brahmana, Kanda 3, [https://sa.wikisource.org/wiki/%E0%A4%A4%E0%A5%88%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%BF%E0%A4%B0%E0%A5%80%E0%A4%AF%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%A3%E0%A4%AE%E0%A5%8D_(%E0%A4%B5%E0%A4%BF%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%B0%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A4%83)/%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%83_%E0%A5%A9/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A4%95%E0%A4%83_%E0%A5%A7%E0%A5%A8 Prapathaka 12]</ref>, shraddha is the daughter of प्रजापति and in Shatapatha Brahmana of the Sun.
     −
श्रद्धा वै सूर्यस्य दुहिता... ।१२.७.३.११।<ref>Shatapatha Brahmana, Kanda 12, Adhyaya 7, [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%A4%E0%A4%AA%E0%A4%A5%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%AE%E0%A5%8D_%E0%A5%A7%E0%A5%A8/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%AD/%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%A3_%E0%A5%A9 Brahmana 3]</ref>  
+
श्रद्धा वै सात्विकी देवी सूर्यस्य दुहिता द्विज।
 +
 
 +
सावित्री प्रसवित्री च हविर्वाङ्भनसी ततः।।12.270.8<ref>Mahabharata, Shanti Parva, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%AE%E0%A5%8D-12-%E0%A4%B6%E0%A4%BE%E0%A4%82%E0%A4%A4%E0%A4%BF%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B5-270 Adhyaya 270]</ref>
 +
 
 +
https://vedicheritage.gov.in/flipbook/Taittiriya_Brahmana_Vol_I/#book/
    
=== In the Itihasa and Puranas ===
 
=== In the Itihasa and Puranas ===
 
'''Mahabharata'''
 
'''Mahabharata'''
  −
श्रद्धा वै सात्विकी देवी सूर्यस्य दुहिता द्विज। सावित्री प्रसवित्री च हविर्वाङ्भनसी ततः।।12.270.8<ref>Mahabharata, Shanti Parva, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%AE%E0%A5%8D-12-%E0%A4%B6%E0%A4%BE%E0%A4%82%E0%A4%A4%E0%A4%BF%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B5-270 Adhyaya 270]</ref>
      
In the '''Mahabharata''', Shraddha is the daughter of दक्ष and wife of धर्म  
 
In the '''Mahabharata''', Shraddha is the daughter of दक्ष and wife of धर्म  

Navigation menu