Changes

Jump to navigation Jump to search
no edit summary
Line 14: Line 14:     
The Samskrit dictionary, Shabdakalpadruma<ref name=":2">Shabdakalpadruma, Part 5. See: [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A4%A5 Shraddha]</ref>, quotes the greatness of Shraddha as enumerated in the Adhyaya named 'Dhenu-dana Mahatmya' from the Agni Purana as follows, <blockquote>
 
The Samskrit dictionary, Shabdakalpadruma<ref name=":2">Shabdakalpadruma, Part 5. See: [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A4%A5 Shraddha]</ref>, quotes the greatness of Shraddha as enumerated in the Adhyaya named 'Dhenu-dana Mahatmya' from the Agni Purana as follows, <blockquote>
तस्याः प्रशंसा यथा, -- ब्रह्मोवाच ।
+
तस्याः प्रशंसा यथा, -- ब्रह्मोवाच । “श्रद्धापूर्वा इमे धर्माः श्रद्धा मध्यान्त-संस्थिताः । श्रद्धा नित्या प्रतिष्ठाश्च धर्माः श्रंद्धैव कीर्त्तिताः ॥ श्रुतिमात्ररसाः सूक्ष्माः प्रधानपुरुषेश्वराः । श्रद्धामात्रेण गृह्यन्ते न करेण न चक्षुषा ॥ कायक्लेशैर्न बहुभिस्तथवार्थस्य राशिभिः । धर्मः संप्राप्यते सूक्ष्मः श्रद्धाहीनैः सुरैरपि ॥ श्रद्धा धर्मः परः सूक्ष्मः श्रद्धा ज्ञानं हुतं तपः । श्रद्धा स्वर्गश्च मोक्षश्च श्रद्धा सर्वमिदं जगत् ॥ सर्वस्वं जीवितं वापि दद्यादश्रद्धया यदि । नाप्नुयात्तत्फलं किञ्चित् श्रद्धादानं ततो भवेत् ॥ एवं श्रद्धान्वयाः सर्वे सर्वधर्माः प्रकीर्त्तिताः । केशवः श्रद्धया गम्यो ध्येयः पूज्यश्च सर्वदा ॥” इति वह्निपुराणे धेनुदानमाहात्म्याध्यायः ॥<ref name=":1">Raja Radha Kanta Deva (1967), Shabdakalpadrum (Part 5), Varanasi: The Chowkhamba Sanskrit Series Office. See: [https://archive.org/details/ShabdaKalpadrumaComplete/page/n2861/mode/2up Shraddha]</ref>
   −
“श्रद्धापूर्वा इमे धर्माः श्रद्धा मध्यान्त-संस्थिताः ।
  −
  −
श्रद्धा नित्या प्रतिष्ठाश्च धर्माः श्रंद्धैव कीर्त्तिताः ॥ श्रुतिमात्ररसाः सूक्ष्माः प्रधानपुरुषेश्वराः । श्रद्धामात्रेण गृह्यन्ते न करेण न चक्षुषा ॥ कायक्लेशैर्न बहुभिस्तथवार्थस्य राशिभिः । धर्मः संप्राप्यते सूक्ष्मः श्रद्धाहीनैः सुरैरपि ॥ श्रद्धा धर्मः परः सूक्ष्मः श्रद्धा ज्ञानं हुतं तपः । श्रद्धा स्वर्गश्च मोक्षश्च श्रद्धा सर्वमिदं जगत् ॥ सर्वस्वं जीवितं वापि दद्यादश्रद्धया यदि । नाप्नुयात्तत्फलं किञ्चित् श्रद्धादानं ततो भवेत् ॥ एवं श्रद्धान्वयाः सर्वे सर्वधर्माः प्रकीर्त्तिताः । केशवः श्रद्धया गम्यो ध्येयः पूज्यश्च सर्वदा ॥” इति वह्निपुराणे धेनुदानमाहात्म्याध्यायः ॥<ref name=":1">Raja Radha Kanta Deva (1967), Shabdakalpadrum (Part 5), Varanasi: The Chowkhamba Sanskrit Series Office. See: [https://archive.org/details/ShabdaKalpadrumaComplete/page/n2861/mode/2up Shraddha]</ref>
  −
   
''tasyāḥ praśaṁsā yathā, -- brahmovāca । "śraddhāpūrvā ime dharmāḥ śraddhā madhyānta-saṁsthitāḥ । śraddhā nityā pratiṣṭhāśca dharmāḥ śraṁddhaiva kīrttitāḥ ॥ śrutimātrarasāḥ sūkṣmāḥ pradhānapuruṣeśvarāḥ । śraddhāmātreṇa gr̥hyante na kareṇa na cakṣuṣā ॥ kāyakleśairna bahubhistathavārthasya rāśibhiḥ । dharmaḥ saṁprāpyate sūkṣmaḥ śraddhāhīnaiḥ surairapi ॥ śraddhā dharmaḥ paraḥ sūkṣmaḥ śraddhā jñānaṁ hutaṁ tapaḥ । śraddhā svargaśca mokṣaśca śraddhā sarvamidaṁ jagat ॥ sarvasvaṁ jīvitaṁ vāpi dadyādaśraddhayā yadi । nāpnuyāttatphalaṁ kiñcit śraddhādānaṁ tato bhavet ॥ evaṁ śraddhānvayāḥ sarve sarvadharmāḥ prakīrttitāḥ । keśavaḥ śraddhayā gamyo dhyeyaḥ pūjyaśca sarvadā ॥" iti vahnipurāṇe dhenudānamāhātmyādhyāyaḥ ॥'' </blockquote>
 
''tasyāḥ praśaṁsā yathā, -- brahmovāca । "śraddhāpūrvā ime dharmāḥ śraddhā madhyānta-saṁsthitāḥ । śraddhā nityā pratiṣṭhāśca dharmāḥ śraṁddhaiva kīrttitāḥ ॥ śrutimātrarasāḥ sūkṣmāḥ pradhānapuruṣeśvarāḥ । śraddhāmātreṇa gr̥hyante na kareṇa na cakṣuṣā ॥ kāyakleśairna bahubhistathavārthasya rāśibhiḥ । dharmaḥ saṁprāpyate sūkṣmaḥ śraddhāhīnaiḥ surairapi ॥ śraddhā dharmaḥ paraḥ sūkṣmaḥ śraddhā jñānaṁ hutaṁ tapaḥ । śraddhā svargaśca mokṣaśca śraddhā sarvamidaṁ jagat ॥ sarvasvaṁ jīvitaṁ vāpi dadyādaśraddhayā yadi । nāpnuyāttatphalaṁ kiñcit śraddhādānaṁ tato bhavet ॥ evaṁ śraddhānvayāḥ sarve sarvadharmāḥ prakīrttitāḥ । keśavaḥ śraddhayā gamyo dhyeyaḥ pūjyaśca sarvadā ॥" iti vahnipurāṇe dhenudānamāhātmyādhyāyaḥ ॥'' </blockquote>
   Line 26: Line 22:     
=== श्रद्धाप्रकाराः ॥ Types of Shraddha ===
 
=== श्रद्धाप्रकाराः ॥ Types of Shraddha ===
Shabdakalpadruma<ref name=":1" /> quotes the verses 17.2, 17.3 and 17.4 from the Bhagavad Gita (Adhyaya 17) and states,  <blockquote>सा (श्रद्धा) त्रिविधा ।<ref name=":2" /> ''sā (śraddhā) trividhā ।''</blockquote>ie. shraddha is of 3 types. Namely, Satviki, Rajasi and Tamasi.  <blockquote>त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा । सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥१७.२॥<ref name=":5">Bhagavad Gita, [https://sa.wikisource.org/wiki/%E0%A4%AD%E0%A4%97%E0%A4%B5%E0%A4%A6%E0%A5%8D%E0%A4%97%E0%A5%80%E0%A4%A4%E0%A4%BE/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A4%A6%E0%A5%8D%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AF%E0%A4%B5%E0%A4%BF%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%83 Chapter 17 (Shraddha Traya Vibhaga Yoga)]</ref>  </blockquote><blockquote>''trividhā bhavati śraddhā dehināṁ sā svabhāvajā । sāttvikī rājasī caiva tāmasī ceti tāṁ śr̥ṇu ॥17.2॥''  </blockquote>Meaning: Shraddha of people, born of their individual natures, is of three kinds. It is characterized by sattva, rajas or tamas.<ref name=":3">Swami Nikhilananda (1944), [https://estudantedavedanta.net/Srimad%20Bhagavad%20Gita%20with%20Commentary%20-%20Swami%20Nikhilananda%20(1944)%20%5BEnglish%5D.pdf The Bhagavad Gita], New York: Ramakrishna-Vivekananda Center.</ref>  
+
Shabdakalpadruma<ref name=":1" /> quotes the verses 17.2, 17.3 and 17.4 from the Bhagavad Gita (Adhyaya 17) and states,  <blockquote>सा (श्रद्धा) त्रिविधा ।<ref name=":2" /> ''sā (śraddhā) trividhā ।''</blockquote>ie. shraddha is of 3 types. Namely, Satviki, Rajasi and Tamasi.  <blockquote>त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा । सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥१७.२॥<ref name=":5">Bhagavad Gita, [https://sa.wikisource.org/wiki/%E0%A4%AD%E0%A4%97%E0%A4%B5%E0%A4%A6%E0%A5%8D%E0%A4%97%E0%A5%80%E0%A4%A4%E0%A4%BE/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A4%A6%E0%A5%8D%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AF%E0%A4%B5%E0%A4%BF%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%83 Chapter 17 (Shraddha Traya Vibhaga Yoga)]</ref>   
 +
 
 +
''trividhā bhavati śraddhā dehināṁ sā svabhāvajā । sāttvikī rājasī caiva tāmasī ceti tāṁ śr̥ṇu ॥17.2॥''  </blockquote>Meaning: Shraddha of people, born of their individual natures, is of three kinds. It is characterized by sattva, rajas or tamas.<ref name=":3">Swami Nikhilananda (1944), [https://estudantedavedanta.net/Srimad%20Bhagavad%20Gita%20with%20Commentary%20-%20Swami%20Nikhilananda%20(1944)%20%5BEnglish%5D.pdf The Bhagavad Gita], New York: Ramakrishna-Vivekananda Center.</ref>  
   −
This is in response to Arjuna's question to Shri Krishna in verse 17.1 about the nature of people who do not follow the method given in the shastras but worship with Shraddha<ref name=":4" /> that reads as, <blockquote>ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः । तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥१७.१॥<ref name=":5" />
+
This is in response to Arjuna's question to Shri Krishna in verse 17.1 about the nature of people who do not follow the method given in the shastras but worship with Shraddha<ref name=":4" /> that reads as, <blockquote>ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः । तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥१७.१॥<ref name=":5" />  
    
''ye śāstravidhimutsr̥jya yajante śraddhayānvitāḥ । teṣāṁ niṣṭhā tu kā kr̥ṣṇa sattvamāho rajastamaḥ ॥17.1॥'' </blockquote>And having enumerated the typology of shraddha from the perspective of Samkhya philosophy<ref name=":4" />, Shri Krishna emphasizes further that Shraddha of each person is in accordance with one's natural disposition. A person is made of his Shraddha; what his Shraddha is, that he verily is.<ref name=":3" /><blockquote>सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत । श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥१७.३॥<ref name=":5" />
 
''ye śāstravidhimutsr̥jya yajante śraddhayānvitāḥ । teṣāṁ niṣṭhā tu kā kr̥ṣṇa sattvamāho rajastamaḥ ॥17.1॥'' </blockquote>And having enumerated the typology of shraddha from the perspective of Samkhya philosophy<ref name=":4" />, Shri Krishna emphasizes further that Shraddha of each person is in accordance with one's natural disposition. A person is made of his Shraddha; what his Shraddha is, that he verily is.<ref name=":3" /><blockquote>सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत । श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥१७.३॥<ref name=":5" />
   −
''sattvānurūpā sarvasya śraddhā bhavati bhārata । śraddhāmayo'yaṁ puruṣo yo yacchraddhaḥ sa eva saḥ ॥17.3॥''</blockquote>In other words, people are the personification of their Shraddha.<ref name=":4" /> In fact, it is so central and essential a thing that the Gita says, whatever is a man’s shraddha, that he is, ''yo yacchraddhaḥ sa eva saḥ.'' And commenting on this verse, Sri Aurobindo adds that whatever one has faith to see as possible in himself and strive for, that one can create and become.<ref name=":18">Sri Aurobindo, [http://www.sriaurobindo.nl/docs/Sri%20Aurobindo/23-24TheSynthesisofYoga.pdf The Synthesis of Yoga], Sri Aurobindo Ashram Trust.</ref> Thus, Shraddha has the ability to shape a person.<ref name=":4" /> And the nature of shraddha of a person, reflects in the choices one makes. Hence, it is said further,  <blockquote>यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः । प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥१७.४॥<ref name=":5" />  
+
''sattvānurūpā sarvasya śraddhā bhavati bhārata । śraddhāmayo'yaṁ puruṣo yo yacchraddhaḥ sa eva saḥ ॥17.3॥''</blockquote>In other words, people are the personification of their Shraddha.<ref name=":4" /> In fact, it is so central and essential a thing that the Gita says, whatever is a man’s shraddha, that he is, ''yo yacchraddhaḥ sa eva saḥ.'' And commenting on this verse, Sri Aurobindo adds that whatever one has faith to see as possible in himself and strive for, that one can create and become.<ref name=":18">Sri Aurobindo, [http://www.sriaurobindo.nl/docs/Sri%20Aurobindo/23-24TheSynthesisofYoga.pdf The Synthesis of Yoga], Sri Aurobindo Ashram Trust.</ref> Thus, Shraddha has the ability to shape a person.<ref name=":4" /> And the nature of shraddha of a person, reflects in the choices one makes. Hence, it is said further,  <blockquote>यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः । प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥१७.४॥<ref name=":5" />
    
''yajante sāttvikā devānyakṣarakṣāṁsi rājasāḥ । pretānbhūtagaṇāṁścānye yajante tāmasā janāḥ ॥17.4॥''  </blockquote>Meaning: People in whom sattva prevails worship the deities; people in whom rajas prevails worship the lesser deities and people in whom tamas prevails worship ghosts and evil beings.<ref name=":3" /><ref name=":4" />
 
''yajante sāttvikā devānyakṣarakṣāṁsi rājasāḥ । pretānbhūtagaṇāṁścānye yajante tāmasā janāḥ ॥17.4॥''  </blockquote>Meaning: People in whom sattva prevails worship the deities; people in whom rajas prevails worship the lesser deities and people in whom tamas prevails worship ghosts and evil beings.<ref name=":3" /><ref name=":4" />

Navigation menu