Changes

Jump to navigation Jump to search
→‎Shraddha as a Deity: Adding verses with reference
Line 277: Line 277:     
== Shraddha as a Deity ==
 
== Shraddha as a Deity ==
in RV. x , 151 invoked as a deity
+
The deity of the Rigveda Sukta 10.151 is shraddha.<ref>Rigveda, Mandala 10, [https://sa.wikisource.org/wiki/%E0%A4%8B%E0%A4%97%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83_%E0%A4%B8%E0%A5%82%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%82_%E0%A5%A7%E0%A5%A6.%E0%A5%A7%E0%A5%AB%E0%A5%A7 Sukta 151]</ref>
    
=== In the Brahmanas ===
 
=== In the Brahmanas ===
in TBr. she is the daughter of प्रजा-पति, and in S3Br. of the Sun ;
+
In the Taittiriya Brahmana<ref>Taittiriya Brahmana, Kanda 3, [https://sa.wikisource.org/wiki/%E0%A4%A4%E0%A5%88%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%BF%E0%A4%B0%E0%A5%80%E0%A4%AF%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%A3%E0%A4%AE%E0%A5%8D_(%E0%A4%B5%E0%A4%BF%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%B0%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A4%83)/%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%83_%E0%A5%A9/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A4%95%E0%A4%83_%E0%A5%A7%E0%A5%A8 Prapathaka 12]</ref>, shraddha is the daughter of प्रजापति and in Shatapatha Brahmana of the Sun.
 +
 
 +
श्रद्धा वै सूर्यस्य दुहिता... ।१२.७.३.११।<ref>Shatapatha Brahmana, Kanda 12, Adhyaya 7, [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%A4%E0%A4%AA%E0%A4%A5%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%AE%E0%A5%8D_%E0%A5%A7%E0%A5%A8/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%AD/%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%A3_%E0%A5%A9 Brahmana 3]</ref>
    
=== In the Itihasa and Puranas ===
 
=== In the Itihasa and Puranas ===
in MBh. she is the daughter of दक्षand wife of धर्म;
+
Mahabharata
 +
 
 +
श्रद्धा वै सात्विकी देवी सूर्यस्य दुहिता द्विज। सावित्री प्रसवित्री च हविर्वाङ्भनसी ततः।।12.270.8<ref>Mahabharata, Shanti Parva, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%AE%E0%A5%8D-12-%E0%A4%B6%E0%A4%BE%E0%A4%82%E0%A4%A4%E0%A4%BF%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B5-270 Adhyaya 270]</ref>
 +
 
 +
In the Mahabharata, Shraddha is the daughter of दक्ष and wife of धर्म  
 +
 
 +
दक्षस्त्वजायताङ्गुष्ठाद्दक्षिणाद्भगवानृषिः। ब्रह्मणः पृथिवीपाल शान्तात्मा सुमहातपाः।। 1.67.10
 +
 
 +
वामादजायताङ्गुष्ठाद्भार्या तस्य महात्मनः। तस्यां पञ्चाशतं कन्याः स एवाजनयन्मुनिः।। 1.67.11
 +
 
 +
ददौ स दश धर्माय सप्तविंशतिमिन्दवे। दिव्येन विधिना राजन्कश्यपाय त्रयोदश।। 1.67.13
 +
 
 +
नामतो धर्मपत्न्यस्ताः कीर्त्यमाना निबोध मे। कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया तथा।। 1.67.14
 +
 
 +
बुद्धिर्लज्जा मतिश्चैव पत्न्यो धर्मस्य ता दश। द्वाराण्येतानि धर्मस्य विहितानि स्वयंभुवा।। 1.67.15<ref>Mahabharata, Adi Parva, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%AE%E0%A5%8D-01-%E0%A4%86%E0%A4%A6%E0%A4%BF%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B5-067 Adhyaya 67]</ref>
 +
 
 +
In the Markandeya Purana, Shraddha is the mother of काम
 +
 
 +
ससर्ज कन्यास्तासाञ्च सम्यङ्नामानि मे शृणु । श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा॥५०.२०॥
 +
 
 +
ख्यात्याद्या जगृहुः कन्या मुनयो मुनिसत्तमाः । श्रद्धा कामं श्रीश्च दर्पं नियमं धृतिरात्मजम्॥५०.२५॥<ref>Markandeya Purana, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%95%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A5%87%E0%A4%AF%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A6%E0%A5%AA%E0%A5%AC-%E0%A5%A6%E0%A5%AB%E0%A5%A6 Adhyaya 50]</ref>
 +
 
 +
In the Bhagavata Purana, shraddha is the daughter of कर्दम and wife of अङ्गिरस्or मनु) RV.
 +
 
 +
श्रद्धा त्वङ्‌गिरसः पत्‍नी... ॥ ३४ ॥
   −
in Ma1rkP. she is the mother of काम, and in BhP. the daughter of कर्दमand wife of अङ्गिरस्or मनु) RV.
+
श्रद्धा मैत्री दया शान्तिः तुष्टिः पुष्टिः क्रियोन्नतिः । बुद्धिर्मेधा तितिक्षा ह्रीः मूर्तिर्धर्मस्य पत्‍नयः ॥ ४९ ॥<ref>Bhagavata Purana, Skandha 4, [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%AE%E0%A4%A6%E0%A5%8D%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%B5%E0%A4%A4%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%B8%E0%A5%8D%E0%A4%95%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%83_%E0%A5%AA/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7 Adhyaya 1]</ref>
    
Dharmadeva had a son named kāma by shraddha. (viṣṇu purāṇa, Part 1, Chapter 7).
 
Dharmadeva had a son named kāma by shraddha. (viṣṇu purāṇa, Part 1, Chapter 7).

Navigation menu