Changes

Jump to navigation Jump to search
→‎Greatness of Shraddha: Adding reference
Line 42: Line 42:  
यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः । प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥१७- ४॥<ref>Bhagavad Gita, [https://sa.wikisource.org/wiki/%E0%A4%AD%E0%A4%97%E0%A4%B5%E0%A4%A6%E0%A5%8D%E0%A4%97%E0%A5%80%E0%A4%A4%E0%A4%BE/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A4%A6%E0%A5%8D%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AF%E0%A4%B5%E0%A4%BF%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%83 Chapter 17 (Shraddha Traya Vibhaga Yoga)]</ref>”  
 
यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः । प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥१७- ४॥<ref>Bhagavad Gita, [https://sa.wikisource.org/wiki/%E0%A4%AD%E0%A4%97%E0%A4%B5%E0%A4%A6%E0%A5%8D%E0%A4%97%E0%A5%80%E0%A4%A4%E0%A4%BE/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A4%A6%E0%A5%8D%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AF%E0%A4%B5%E0%A4%BF%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%83 Chapter 17 (Shraddha Traya Vibhaga Yoga)]</ref>”  
   −
इति श्रीभगवद्गीतायां १७ अध्यायः ॥<ref>Raja Radha Kanta Deva (1967), Shabdakalpadrum (Part 5), Varanasi: The Chowkhamba Sanskrit Series Office. See: [https://archive.org/details/ShabdaKalpadrumaComplete/page/n2861/mode/2up Shraddha]</ref>  
+
इति श्रीभगवद्गीतायां १७ अध्यायः ॥<ref name=":1">Raja Radha Kanta Deva (1967), Shabdakalpadrum (Part 5), Varanasi: The Chowkhamba Sanskrit Series Office. See: [https://archive.org/details/ShabdaKalpadrumaComplete/page/n2861/mode/2up Shraddha]</ref>  
    
Meaning: Bhagavan said, "Shraddha of people, born of their individual natures, is of three kinds. It is characterized by sattva, rajas or tamas. Hear now about it. Shraddha of each person is in accordance with his natural disposition. O Bharata, a person is made of his Shraddha; what his Shraddha is, that he verily is. People in whom sattva prevails worship the deities; people in whom rajas prevails worship the demigods; and people in whom tamas prevails worship ghosts and disembodied spirits."<ref>Swami Nikhilananda (1944), [https://estudantedavedanta.net/Srimad%20Bhagavad%20Gita%20with%20Commentary%20-%20Swami%20Nikhilananda%20(1944)%20%5BEnglish%5D.pdf The Bhagavad Gita], New York: Ramakrishna-Vivekananda Center.</ref>
 
Meaning: Bhagavan said, "Shraddha of people, born of their individual natures, is of three kinds. It is characterized by sattva, rajas or tamas. Hear now about it. Shraddha of each person is in accordance with his natural disposition. O Bharata, a person is made of his Shraddha; what his Shraddha is, that he verily is. People in whom sattva prevails worship the deities; people in whom rajas prevails worship the demigods; and people in whom tamas prevails worship ghosts and disembodied spirits."<ref>Swami Nikhilananda (1944), [https://estudantedavedanta.net/Srimad%20Bhagavad%20Gita%20with%20Commentary%20-%20Swami%20Nikhilananda%20(1944)%20%5BEnglish%5D.pdf The Bhagavad Gita], New York: Ramakrishna-Vivekananda Center.</ref>
    
== Greatness of Shraddha ==
 
== Greatness of Shraddha ==
तस्याः प्रशंसा यथा, -- ब्रह्मोवाच । “श्रद्धापूर्व्वा इमे धर्म्माः श्रद्धा मध्यान्त- संस्थिताः । श्रद्धा नित्या प्रतिष्ठाश्च धर्म्माः श्रंद्धैव कीर्त्तिताः ॥ श्रुतिमात्ररसाः सूक्ष्माः प्रधानपुरुषेश्वराः । श्रद्धामात्रेण गृह्यन्ते न करेण न चक्षुषा ॥ कायक्लेशैर्न बहुभिस्तथवार्थस्य राशिभिः । धर्म्मः संप्राप्यते सूक्ष्मः श्रद्धाहीनैः सुरैरपि ॥ श्रद्धा धर्म्मः परः सूक्ष्मः श्रद्धा ज्ञानं हुतं तपः । श्रद्धा स्वर्गश्च मोक्षश्च श्रद्धा सर्व्वमिदं जगत् ॥ सर्व्वस्वं जीवितं वापि दद्यादश्रद्धया यदि । नाप्नुयात्तत्फलं किञ्चित् श्रद्धादानं ततो भवेत् ॥ एवं श्रद्धान्वयाः सर्वे सर्वधर्म्माः प्रकीर्त्तिताः । केशवः श्रद्धया गम्यो ध्येयः पूज्यश्च सर्वदा ॥” इति वह्निपुराणे धेनुदानमाहात्म्याध्यायः ॥ (Shabdakalpadruma)
+
तस्याः प्रशंसा यथा, -- ब्रह्मोवाच । “श्रद्धापूर्व्वा इमे धर्म्माः श्रद्धा मध्यान्त- संस्थिताः । श्रद्धा नित्या प्रतिष्ठाश्च धर्म्माः श्रंद्धैव कीर्त्तिताः ॥ श्रुतिमात्ररसाः सूक्ष्माः प्रधानपुरुषेश्वराः । श्रद्धामात्रेण गृह्यन्ते न करेण न चक्षुषा ॥ कायक्लेशैर्न बहुभिस्तथवार्थस्य राशिभिः । धर्म्मः संप्राप्यते सूक्ष्मः श्रद्धाहीनैः सुरैरपि ॥ श्रद्धा धर्म्मः परः सूक्ष्मः श्रद्धा ज्ञानं हुतं तपः । श्रद्धा स्वर्गश्च मोक्षश्च श्रद्धा सर्व्वमिदं जगत् ॥ सर्व्वस्वं जीवितं वापि दद्यादश्रद्धया यदि । नाप्नुयात्तत्फलं किञ्चित् श्रद्धादानं ततो भवेत् ॥ एवं श्रद्धान्वयाः सर्वे सर्वधर्म्माः प्रकीर्त्तिताः । केशवः श्रद्धया गम्यो ध्येयः पूज्यश्च सर्वदा ॥” इति वह्निपुराणे धेनुदानमाहात्म्याध्यायः ॥<ref name=":1" /><ref>Shabdakalpadruma, Part 5. See: [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A4%A5 Shraddha]</ref>
    
== In the Bhagavad Gita ==
 
== In the Bhagavad Gita ==

Navigation menu