Changes

Jump to navigation Jump to search
→‎Types of Shraddha: Adding references and editing
Line 34: Line 34:     
== Types of Shraddha ==
 
== Types of Shraddha ==
सा त्रिविधा । यथा, -- श्रीभगवानुवाच । “त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा । सात्त्विकी राजसी चैव तामसी चेति तां शृणु सत्त्वानुरूपा सर्व्वस्य श्रद्धा भवति भारत । श्रद्धामयोऽयं पुरुषो यो यच्छद्धः स एव सः यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः । प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥” इति श्रीभगवद्गीतायां १७ अध्यायः ॥ (Shabdakalpadruma)
+
सा त्रिविधा । यथा, -- श्रीभगवानुवाच ।  
 +
 
 +
“त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा । सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥१७- २॥
 +
 
 +
सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत । श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥१७- ३॥
 +
 
 +
यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः । प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥१७- ४॥<ref>Bhagavad Gita, [https://sa.wikisource.org/wiki/%E0%A4%AD%E0%A4%97%E0%A4%B5%E0%A4%A6%E0%A5%8D%E0%A4%97%E0%A5%80%E0%A4%A4%E0%A4%BE/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A4%A6%E0%A5%8D%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AF%E0%A4%B5%E0%A4%BF%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%83 Chapter 17 (Shraddha Traya Vibhaga Yoga)]</ref>”
 +
 
 +
इति श्रीभगवद्गीतायां १७ अध्यायः ॥<ref>Raja Radha Kanta Deva (1967), Shabdakalpadrum (Part 5), Varanasi: The Chowkhamba Sanskrit Series Office. See: [https://archive.org/details/ShabdaKalpadrumaComplete/page/n2861/mode/2up Shraddha]</ref>
 +
 
 +
Meaning: Bhagavan said, "Shraddha of people, born of their individual natures, is of three kinds. It is characterized by sattva, rajas or tamas. Hear now about it. Shraddha of each person is in accordance with his natural disposition. O Bharata, a person is made of his Shraddha; what his Shraddha is, that he verily is. People in whom sattva prevails worship the deities; people in whom rajas prevails worship the demigods; and people in whom tamas prevails worship ghosts and disembodied spirits."<ref>Swami Nikhilananda (1944), [https://estudantedavedanta.net/Srimad%20Bhagavad%20Gita%20with%20Commentary%20-%20Swami%20Nikhilananda%20(1944)%20%5BEnglish%5D.pdf The Bhagavad Gita], New York: Ramakrishna-Vivekananda Center.</ref>
    
== Greatness of Shraddha ==
 
== Greatness of Shraddha ==

Navigation menu