Changes

Jump to navigation Jump to search
Adding content - to be edited
Line 29: Line 29:     
तस्याः प्रशंसा यथा, -- ब्रह्मोवाच । “श्रद्धापूर्व्वा इमे धर्म्माः श्रद्धा मध्यान्त- संस्थिताः । श्रद्धा नित्या प्रतिष्ठाश्च धर्म्माः श्रंद्धैव कीर्त्तिताः ॥ श्रुतिमात्ररसाः सूक्ष्माः प्रधानपुरुषेश्वराः । श्रद्धामात्रेण गृह्यन्ते न करेण न चक्षुषा ॥ कायक्लेशैर्न बहुभिस्तथवार्थस्य राशिभिः । धर्म्मः संप्राप्यते सूक्ष्मः श्रद्धाहीनैः सुरैरपि ॥ श्रद्धा धर्म्मः परः सूक्ष्मः श्रद्धा ज्ञानं हुतं तपः । श्रद्धा स्वर्गश्च मोक्षश्च श्रद्धा सर्व्वमिदं जगत् ॥ सर्व्वस्वं जीवितं वापि दद्यादश्रद्धया यदि । नाप्नुयात्तत्फलं किञ्चित् श्रद्धादानं ततो भवेत् ॥ एवं श्रद्धान्वयाः सर्वे सर्वधर्म्माः प्रकीर्त्तिताः । केशवः श्रद्धया गम्यो ध्येयः पूज्यश्च सर्वदा ॥” इति वह्निपुराणे धेनुदानमाहात्म्याध्यायः ॥
 
तस्याः प्रशंसा यथा, -- ब्रह्मोवाच । “श्रद्धापूर्व्वा इमे धर्म्माः श्रद्धा मध्यान्त- संस्थिताः । श्रद्धा नित्या प्रतिष्ठाश्च धर्म्माः श्रंद्धैव कीर्त्तिताः ॥ श्रुतिमात्ररसाः सूक्ष्माः प्रधानपुरुषेश्वराः । श्रद्धामात्रेण गृह्यन्ते न करेण न चक्षुषा ॥ कायक्लेशैर्न बहुभिस्तथवार्थस्य राशिभिः । धर्म्मः संप्राप्यते सूक्ष्मः श्रद्धाहीनैः सुरैरपि ॥ श्रद्धा धर्म्मः परः सूक्ष्मः श्रद्धा ज्ञानं हुतं तपः । श्रद्धा स्वर्गश्च मोक्षश्च श्रद्धा सर्व्वमिदं जगत् ॥ सर्व्वस्वं जीवितं वापि दद्यादश्रद्धया यदि । नाप्नुयात्तत्फलं किञ्चित् श्रद्धादानं ततो भवेत् ॥ एवं श्रद्धान्वयाः सर्वे सर्वधर्म्माः प्रकीर्त्तिताः । केशवः श्रद्धया गम्यो ध्येयः पूज्यश्च सर्वदा ॥” इति वह्निपुराणे धेनुदानमाहात्म्याध्यायः ॥
 +
 +
Shraddha is the rudimentary stage of Bhakti.

Navigation menu