Changes

Jump to navigation Jump to search
→‎Shraddha as a Deity: Editing and adding references
Line 285: Line 285:     
=== In the Itihasa and Puranas ===
 
=== In the Itihasa and Puranas ===
Mahabharata
+
'''Mahabharata'''
    
श्रद्धा वै सात्विकी देवी सूर्यस्य दुहिता द्विज। सावित्री प्रसवित्री च हविर्वाङ्भनसी ततः।।12.270.8<ref>Mahabharata, Shanti Parva, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%AE%E0%A5%8D-12-%E0%A4%B6%E0%A4%BE%E0%A4%82%E0%A4%A4%E0%A4%BF%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B5-270 Adhyaya 270]</ref>
 
श्रद्धा वै सात्विकी देवी सूर्यस्य दुहिता द्विज। सावित्री प्रसवित्री च हविर्वाङ्भनसी ततः।।12.270.8<ref>Mahabharata, Shanti Parva, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%AE%E0%A5%8D-12-%E0%A4%B6%E0%A4%BE%E0%A4%82%E0%A4%A4%E0%A4%BF%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B5-270 Adhyaya 270]</ref>
   −
In the Mahabharata, Shraddha is the daughter of दक्ष and wife of धर्म  
+
In the '''Mahabharata''', Shraddha is the daughter of दक्ष and wife of धर्म  
    
दक्षस्त्वजायताङ्गुष्ठाद्दक्षिणाद्भगवानृषिः। ब्रह्मणः पृथिवीपाल शान्तात्मा सुमहातपाः।। 1.67.10  
 
दक्षस्त्वजायताङ्गुष्ठाद्दक्षिणाद्भगवानृषिः। ब्रह्मणः पृथिवीपाल शान्तात्मा सुमहातपाः।। 1.67.10  
Line 301: Line 301:  
बुद्धिर्लज्जा मतिश्चैव पत्न्यो धर्मस्य ता दश। द्वाराण्येतानि धर्मस्य विहितानि स्वयंभुवा।। 1.67.15<ref>Mahabharata, Adi Parva, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%AE%E0%A5%8D-01-%E0%A4%86%E0%A4%A6%E0%A4%BF%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B5-067 Adhyaya 67]</ref>
 
बुद्धिर्लज्जा मतिश्चैव पत्न्यो धर्मस्य ता दश। द्वाराण्येतानि धर्मस्य विहितानि स्वयंभुवा।। 1.67.15<ref>Mahabharata, Adi Parva, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%AE%E0%A5%8D-01-%E0%A4%86%E0%A4%A6%E0%A4%BF%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B5-067 Adhyaya 67]</ref>
   −
In the Markandeya Purana, Shraddha is the mother of काम  
+
In the '''Markandeya Purana''', Shraddha is the mother of काम  
    
ससर्ज कन्यास्तासाञ्च सम्यङ्नामानि मे शृणु । श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा॥५०.२०॥  
 
ससर्ज कन्यास्तासाञ्च सम्यङ्नामानि मे शृणु । श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा॥५०.२०॥  
Line 307: Line 307:  
ख्यात्याद्या जगृहुः कन्या मुनयो मुनिसत्तमाः । श्रद्धा कामं श्रीश्च दर्पं नियमं धृतिरात्मजम्॥५०.२५॥<ref>Markandeya Purana, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%95%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A5%87%E0%A4%AF%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A6%E0%A5%AA%E0%A5%AC-%E0%A5%A6%E0%A5%AB%E0%A5%A6 Adhyaya 50]</ref>  
 
ख्यात्याद्या जगृहुः कन्या मुनयो मुनिसत्तमाः । श्रद्धा कामं श्रीश्च दर्पं नियमं धृतिरात्मजम्॥५०.२५॥<ref>Markandeya Purana, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%95%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A5%87%E0%A4%AF%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A6%E0%A5%AA%E0%A5%AC-%E0%A5%A6%E0%A5%AB%E0%A5%A6 Adhyaya 50]</ref>  
   −
In the Bhagavata Purana, shraddha is the daughter of कर्दम and wife of अङ्गिरस् or मनु  
+
In the '''Bhagavata Purana''', shraddha is the daughter of कर्दम and wife of अङ्गिरस् or मनु  
    
श्रद्धा त्वङ्‌गिरसः पत्‍नी... ॥ ३४ ॥  
 
श्रद्धा त्वङ्‌गिरसः पत्‍नी... ॥ ३४ ॥  
Line 313: Line 313:  
श्रद्धा मैत्री दया शान्तिः तुष्टिः पुष्टिः क्रियोन्नतिः । बुद्धिर्मेधा तितिक्षा ह्रीः मूर्तिर्धर्मस्य पत्‍नयः ॥ ४९ ॥<ref>Bhagavata Purana, Skandha 4, [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%AE%E0%A4%A6%E0%A5%8D%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%B5%E0%A4%A4%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%B8%E0%A5%8D%E0%A4%95%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%83_%E0%A5%AA/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7 Adhyaya 1]</ref>
 
श्रद्धा मैत्री दया शान्तिः तुष्टिः पुष्टिः क्रियोन्नतिः । बुद्धिर्मेधा तितिक्षा ह्रीः मूर्तिर्धर्मस्य पत्‍नयः ॥ ४९ ॥<ref>Bhagavata Purana, Skandha 4, [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%AE%E0%A4%A6%E0%A5%8D%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%B5%E0%A4%A4%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%B8%E0%A5%8D%E0%A4%95%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%83_%E0%A5%AA/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7 Adhyaya 1]</ref>
   −
तत्र श्रद्धा मनोः पत्‍नी... ॥ १४ ॥<ref>Bhagavata Purana, Skandha 9, [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%AE%E0%A4%A6%E0%A5%8D%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%B5%E0%A4%A4%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%B8%E0%A5%8D%E0%A4%95%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%83_%E0%A5%AF/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7 Adhyaya 1]</ref>  
+
तत्र श्रद्धा मनोः पत्‍नी... ॥ १४ ॥<ref>Bhagavata Purana, Skandha 9, [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%AE%E0%A4%A6%E0%A5%8D%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%B5%E0%A4%A4%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%B8%E0%A5%8D%E0%A4%95%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%83_%E0%A5%AF/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7 Adhyaya 1]</ref>
   −
Dharmadeva had a son named kāma by shraddha. (viṣṇu purāṇa, Part 1, Chapter 7).
+
In the 3rd skandha of the Bhagavata Purana shraddha is described as the daughter born to kardama prajapati by Devahuti. She became the wife of angiras. And they had two sons, Utatthya and brhaspati and four daughters, sinivali, kuhu, raka and anumati. (Puranic Encyclopedia)  
   −
shraddha IV . Daughter born to kardama prajāpati by Devahūti. She became the wife of aṅgiras. They had two sons, Utatthya and bṛhaspati and four daughters, sinīvālī, kuhū, rākā and anumati. (bhāgavata, 3rd skandha).
+
According to the '''Vishnu Purana''', shraddha (श्रद्धा) is a daughter born to Daksha Prajapati by his wife Prasuti. Twentyfour daughters were born to them. Of them, thirteen were the wives of Dharmadeva including shraddha (Wisdom Library - Puranic Encyclopedia). And Dharmadeva had a son named Kama by shraddha. (Part 1, Chapter 7)
   −
Wisdom library
+
प्रसूत्यां च तथा दक्षश्चतस्त्रो विंशतिस्तथा । ससर्ज कन्यास्तासां च सम्यङ्नामानि मे शृणु ॥ १,७.२२ ॥
   −
Source: archive.org: Puranic Encyclopedia
+
श्रद्धा लक्ष्मीर्धृतिस्तुष्टिर्मेधा पुष्टिस्तथा क्रिया । बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्तिस्त्रयोदशी ॥ १,७.२३ ॥
 +
 
 +
पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः । ताभ्यः शिष्टयवीयस्य एकादश सुलोचनाः ॥ १,७.२४ ॥
 +
 
 +
श्रद्धा कामं चला दर्पं नियमं धृतिरात्मजम् । सन्तोषं च तथा तुष्टिर्लोभं पुष्टिरसूयत ॥ १,७.२८ ॥<ref>Vishnu Purana, Amsha 1, [https://sa.wikisource.org/wiki/%E0%A4%B5%E0%A4%BF%E0%A4%B7%E0%A5%8D%E0%A4%A3%E0%A5%81%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A5%E0%A4%AE%E0%A4%BE%E0%A4%82%E0%A4%B6%E0%A4%83/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%AD Adhyaya 7]</ref>
 +
 
 +
According to the '''Shiva Purana''', shraddha is one of the twenty-four daughters of Daksha by Prasuti (one of the three daughters of Svayambhuvamanu and Shatarupa).
 +
 
 +
स्वायंभुवो मनुस्तत्र पुरुषः परसाधनम् ।। शतरूपाभिधा नारी योगिनी सा तपस्विनी ।। १२ ।।
 +
 
 +
सा पुनर्मनुना तेन गृहीतातीव शोभना ।। विवाहविधिना ताताऽसृजत्सर्गं समैथुनम् ।। १३ ।।
 +
 
 +
तस्यां तेन समुत्पन्नस्तनयश्च प्रियव्रतः ।। तथैवोत्तानपादश्च तथा कन्यात्रयं पुनः।।१४।।
   −
1) shraddha (श्रद्धा).—A daughter born to Dakṣa Prajāpati by his wife Praṣūti. Twentyfour daughters were born to them. Of them, thirteen were the wives of Dharmadeva including shraddha.
+
आकूतिर्देवहूतिश्च प्रसूतिरिति विश्रुताः ।। आकूतिं रुचये प्रादात्कर्दमाय तु मध्यमाम् ।।१५।।
   −
Dharmadeva had a son named Kāma by shraddha. (Viṣṇu Purāṇa, Part 1, Chapter 7).
+
ददौ प्रसूतिं दक्षायोत्तानपादानुजां सुताः ।। तासां प्रसूतिप्रसवैस्सर्वं व्याप्तं चराचरम् ।।१६।।
   −
2) shraddha (श्रद्धा).—Sūrya’s daughter. She had several other names such as, Vaivasvatī, Sāvitrī, Prasavitrī etc. (For more details, see under Sāvitrī I),
+
देवहूत्यां कर्दमाच्च बह्व्यो जातास्सुता मुने ।। दशाज्जाताश्चतस्रश्च तथा पुत्र्यश्च विंशतिः ।। १८ ।।
   −
3) shraddha (श्रद्धा).—Wife of Vaivasvata Manu. (See under Vaivasvata Manu).
+
धर्माय दत्ता दक्षेण श्रद्धाद्यास्तु त्रयोदश ।। शृणु तासां च नामानि धर्मस्त्रीणां मुनीश्वर।।१९।।
   −
4) shraddha (श्रद्धा).—Daughter born to Kardama Prajāpati by Devahūti. She became the wife of Aṅgiras. They had two sons, Utatthya and Bṛhaspati and four daughters, Sinīvālī, Kuhū, Rākā and Anumati. (Bhāgavata, 3rd Skandha).
+
श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा तथा क्रिया ।। वसुःर्बुद्धि लज्जा शांतिः सिद्धिः कीर्तिस्त्रयोदश ।।2.1.16.२०।।<ref>Shiva Purana, Samhita 2 (Rudra Samhita), Khanda 1 (Srshti Khanda), [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%BF%E0%A4%B5%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%B8%E0%A4%82%E0%A4%B9%E0%A4%BF%E0%A4%A4%E0%A4%BE_%E0%A5%A8_(%E0%A4%B0%E0%A5%81%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A4%B8%E0%A4%82%E0%A4%B9%E0%A4%BF%E0%A4%A4%E0%A4%BE)/%E0%A4%96%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%83_%E0%A5%A7_(%E0%A4%B8%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A4%BF%E0%A4%96%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%83)/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7%E0%A5%AC Adhyaya 16]</ref>
   −
Source: archive.org: Shiva Purana - English Translation
+
Meaning: “Dakṣa begot twenty-four daughters. Thirteen daughters shraddha etc. were given to Dharma in marriage by Dakṣa. O lordly sage, listen to the names of Dharma’s wives. Their names are [shraddha (faith),...]. Thereupon the entire universe consisting of three worlds, mobile and immobile was filled (with progeny). Thus according to their own actions and at the bidding of Śiva innumerable famous Brahmins were born out of the various living beings” (2.1.16) - Wisdom library
   −
shraddha (श्रद्धा, “faith”) is one of the twenty-four daughters of Dakṣa by Prasūti: one of the three daughters of Svāyambhuvamanu and Śatarūpā, according to the Śivapurāṇa 2.1.16:—“Dakṣa begot twenty-four daughters. Thirteen daughters shraddha etc. were given to Dharma in marriage by Dakṣa. O lordly sage, listen to the names of Dharma’s wives. Their names are [shraddha (faith),...]. Thereupon the entire universe consisting of three worlds, mobile and immobile was filled (with progeny). Thus according to their own actions and at the bidding of Śiva innumerable famous Brahmins were born out of the various living beings”.
+
Source: archive.org: Puranic Encyclopedia
    
Source: Cologne Digital Sanskrit Dictionaries: The Purana Index
 
Source: Cologne Digital Sanskrit Dictionaries: The Purana Index

Navigation menu