Changes

Jump to navigation Jump to search
3,713 bytes added ,  15:05, 12 September 2022
Adding content
Line 151: Line 151:  
० उपपद-समास
 
० उपपद-समास
   −
समासान्ताः
+
== समासान्ताः ==
 +
 
 +
=== समासान्ताः (५-४-६८ to ५-४-१६८) ===
 +
There are some प्रत्ययऽ that are defined as समासान्त, as the name says it comes at the end of the समास and does NOT impact the meaning, only transformational change.
 +
 
 +
Eg :
 +
 
 +
परमः राजा => परमराजन् + टच् => परमराज => परमराजः
 +
 
 +
ऋचः अर्धम् => अर्ध+ऋच् => अर्धर्च् + अ => अर्धर्च => अर्धर्चः
 +
 
 +
जलस्य पन्थाः => जलपथिन् + अ => जलपथ => जलपथः
 +
 
 +
=== ऋक्पूर्ब्धू: पथामानक्षे ===
 +
When ऋच् पुर् अप् धुर् पथिन् becomes the उत्तरपद then अ will be the समासान्त-प्रत्ययः except when the meaning of समस्तपद is अक्ष (axis of the wheel)
 +
 
 +
Eg :
 +
 
 +
ऋचः अर्धम् => अर्ध+ऋच् => अर्धर्च् + अ => अर्धर्च => अर्धर्चः
 +
 
 +
विष्णोः पूः => विष्णुपुर् अ => विष्णुपुरम्
 +
 
 +
द्वयोः गतः आपः यस्मिन् तत् => द्वि अप् अ => द्वीपम्
 +
 
 +
राज्ञः धूः => राजन् धुर् अ => राजधुरा
 +
 
 +
जलस्य पन्थाः => जलपथिन् + अ => जलपथ => जलपथः
 +
 
 +
=== राजाहःसखिभ्यश्टच् (५-४-९१) ===
 +
When राजन् अहन् सखि becomes the उत्तरपद then टच् will be the समासान्त-प्रत्ययः in case of तत्पुरुषसमास.
 +
 
 +
Eg :
 +
 
 +
परमः राजा => परम+राजन् + टच् => परमराज => परमराजः
 +
 
 +
उत्तमं अहः => उत्तम अहन् +टच् => उत्तमाह => उत्तमाहः
 +
 
 +
कृष्णस्य सखा => कृष्ण सखि टच् => कृष्णसख => कृष्णसखः
 +
 
 +
=== उरःप्रभृतिभ्यः कप् (५-४-९१) ===
 +
When उरस्। सर्पिस्। उपानः। पुमान् । अनङ्वान् । नौः। पयः । लक्ष्मीः। दधि। मधु। शालि। अर्थान् नञः अनर्थकः । becomes the उत्तरपद then कप् will be the समासान्त-प्रत्ययः in case of बहुब्रीहि-समास.
 +
 
 +
Eg :
 +
 
 +
व्यूढम् उरः यस्य सः व्यूढोरस् कप् => व्यूढोरस्क => व्यूढोरस्कः
 +
 
 +
नास्ति अर्थः यस्य सः अनर्थ कप् => अनर्थक => अनर्थकः
 +
 
 +
प्रियं सर्पिः यस्य सः प्रियसर्पिस् कप् => प्रियसर्पिष्कः
 +
 
 +
=== शेषाद्विभाषा (५-४-१५४) ===
 +
Wherever there is no mention of समासान्त-प्रत्यय for बहुब्रीहि then कप् will come optionally.
 +
 
 +
Eg :
 +
 
 +
बह्व्यः वीणाः यस्य बहुवीणः /बहुवीणकः ।
 +
 
 +
बहवः पुत्राः यस्य सः बहुपुत्रः/ बहुपुत्रकः ।
 +
 
 +
प्रियः पन्थाः यस्य सः प्रियपथः ।
 
[[Category:Vyakarana]]
 
[[Category:Vyakarana]]

Navigation menu